
अभय शुक्ल/लखनऊ। मुख्यमन्त्री योगी आदित्य नाथः अवदत् यत् देशस्य स्वातन्त्र्यस्य ७८ वर्षाणि पूर्णानि सन्ति। स्वातन्त्र्यस्य अस्मिन् अमृतकाले संविधानस्य, राष्ट्र प्रतीकानां, राष्ट्रवादस्य, क्रान्ति कारिणः, महापुरुषाणां च प्रति आदरस्य, श्रद्धायाः च भावः प्रत्येकस्य भारतीयस्य मनसि अधिकं सुदृढः भवेत्। एतत् प्रत्येकं व्यक्तिं, प्रत्येकं गृहं यावत् गन्तव्यं, वयं सर्वे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य आह्वानेन हर गृह तिरङ्गा, तिरङ्गयात्रा च माध्यमेन एतत् पश्यामः। तिरङ्गयात्रा केवलं यात्रा एव न, अपितु भारतमाता, महापुरुषाः, क्रान्तिकारिणः, वीर सैनिकाः च प्रति अस्माकं कृतज्ञता अपि अस्ति। तिरङ्गयात्रा प्रत्येकस्मिन् ग्रामे, नगरे, मण्डले अस्य उदाहरणं प्रस्तुतं कुर्वती अस्ति। यूपी इत्यत्र अपि जनाः हर गृह तिरङ्गा, तिरङ्गा सह सेल्फी इत्यत्र सम्मिलिताः सन्ति। देशस्य, सैनिकानाम् च आदरस्य, गौरवस्य च प्रतीकं त्रिवर्णं प्रत्येकस्य भारतीयस्य गृहे उत्थापनीयम्। मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे(१३-१५अगस्त)’हरघरतिरंगा’ अभियानस्य शुभारम्भं कृतवान्। मुख्यमन्त्री देशभक्ति गीतानां धुनानां मध्ये तिरङ्गयात्रायाः नेतृत्वं कृतवान्, ततः स्वनिवासस्थानात् यात्रां प्रेषितवान्। युवानां अभिनन्दनं कुर्वन् मुख्यमन्त्री सर्वेभ्यः पूर्वमेव स्वातन्त्र्य दिवसस्य शुभकामनाम् अपि अयच्छत्। भारतस्य शौर्यं, शौर्यं, बलं, शक्तिं च विश्वेन दृष्टम् मुख्यमन्त्री उक्तवान् यत् भारतस्य शौर्यं, शौर्यं, बलं, शक्तिः च आपरेशन सिन्दूर इत्यत्र विश्वेन दृष्टा। यदा विश्वं एतेन आश्चर्य चकितं भवति तदा भारतस्य गौरवं उच्चतरं स्थापयितुं प्रत्येकस्यभारतीयस्यदायित्वंभवति।देशस्य स्वातन्त्र्यस्य अस्मिन् उत्सवे भागं ग्रहीतुं १४० कोटि भारतीयाः स्वहितस्य त्यागं कृत्वा राष्ट्रमातुः चरणयोः समर्पणं कृत्वा प्रत्येकं गृहे तिरङ्गं उत्थापयन्तु इति मुख्यमन्त्री आह्वानं कृतवान्। सामाजिकैकतां भङ्गयितुं दुर्भावना प्रयासान् कुर्वन्ति ये च समाजः, प्रदेशः, भाषा, जातिः इत्यादिभिः अनेक विचार धाराणाम् नाम्ना विभाजनं कुर्वन्ति तेषां उजागरं करणीयम् इति मुख्यमन्त्री उक्तवान्। सीएम योगी इत्यनेन उक्तं यत् प्रधानमन्त्रिणा २०४७ पर्यन्तं दत्तं विशालं लक्ष्यं ‘विकसितभारत-आत्मनिर्भरं भारतम्’ सर्वेषां सम्मुखम् अस्ति। सीएम इत्यनेन उक्तं यत् तस्य संकल्पेषु सम्मिलितः भूत्वा वयं तस्य ‘विकसित उत्तरप्रदेश-आत्मनिर्भर उत्तरप्रदेशस्य’ मार्गदर्शनं अस्माकं जीवनस्य भागं मन्त्रं च करिष्यामः।
उपमुख्यमंत्री केशव प्रसाद मौर्य, ब्रजेश पाठक, राज्य सरकार के मंत्री स्वतन्त्र देव सिंह, कपिलदेव अग्रवाल, विधायक नीरज बोरा, जय देवी, ओपी श्रीवास्तव, विधान परिषद सदस्य महेन्द्र सिंह, मुकेश शर्मा, उमेश द्विवेदी, भाजपा महानगर अध्यक्ष आनंद द्विवेदी, भाजपा नेता नीरज सिंह आदि उपस्थित आसीत्। मुख्यमन्त्री तिरङ्गयात्रायाः नेतृत्वं कृतवान्, युवाभिः सह सेल्फी गृहीतवान् मुख्यमन्त्री मन्त्रिमण्डलसहकारिभिः जनप्रतिनिधिभिः च सह हस्ते तिरङ्गं’भारत माता की जयकार, वन्दे मातरम्’ इत्यस्य प्रतिध्वनिं च गृहीत्वा यात्रायाः नेतृत्वं कृतवान्। सीएम अपि स्वनिवासस्थानात् तिरङ्गयात्रायाः ध्वजं कृतवान्। अस्मात् पूर्वं मुख्यमन्त्री विद्यालयस्य बालकैः, एनसीसी-कैडेट्,स्काउट्-गाइडैः, युवाभिः इत्यादिभिः सह सेल्फी अपि गृहीतवान। तिरङ्गयात्रां दृष्ट्वा इदं प्रतीयते स्म यत् सम्पूर्णं भारतं लखनऊ-नगरस्य वीथिषु समागतम् आसीत्।