मुख्यमंत्री योगी आदित्यनाथ: उक्तवान्-प्रमाणसहितं अधिकारिणां शिकायतां कुर्वन्तु,क्रियान्वयनं भविष्यन्ति

लखनऊ/वार्ताहर:। सीएम योगी बुधवासरे बरेली-मुरादाबाद-प्रभागयोः जनप्रतिनिधिभिः सह बैठकं कृतवान्। अधिकारिणः न शृण्वन्ति इति विषये विधायकानां शिकायतया योगी अवदत् यत् यदि कोऽपि अधिकारी न शृणोति तर्हि तस्य विरुद्धं ठोस साक्ष्येण शिकायतं कुर्वन्तु तदा एव तस्य अधिकारीणः विरुद्धं तत्कालं क्रियान्वयनं भविष्यति। मुख्यमन्त्री विधायकान् क्षेत्रस्य जनानां सह नियमितरूपेण संवादं कृत्वा स्वसमस्यानां प्रति संवेदनशीलाः भवेयुः इति अपि सल्लाहं दत्तवान्। जनप्रतिनिधिभ्यः केवलं एकः प्रश्नः, तेषां मतं न्यूनं किमर्थं प्राप्तम्? सीएम योगी लोकसभा निर्वाचने यूपी-देशे भाजपायाः दुर्बल प्रदर्शनस्य समीक्षां कुर्वन् अस्ति। योगी सर्वेभ्यः सामान्यः प्रश्नः पृच्छति यत् भाजपायाः मतं न्यूनं किमर्थं प्राप्तम्? यदि सूत्रेषु विश्वासः करणीयः तर्हि अस्याः पराजयस्य विषये अधिकांशः विधायकाः सी.एम.योगीं प्रति अवदन् यत् विपक्षेण प्रसारितैः असत्यैः जनानां मनः पूर्णतया पूरितम् अस्ति। एतेन सह अस्माकं श्रमिकाणां मध्ये आक्रोशः आसीत् यत् वयं तेषां कृते किमपि कार्यं कर्तुं न शक्नुमः इति। अधिकारिणः सम्यक् कार्यं अपि कर्तुं सज्जाः न सन्ति। एतस्य विषये श्रमिकाणां मध्ये आक्रोशः आसीत्। यस्य प्रभावः लोकसभा निर्वाचने अभवत्। जनसामान्यं समयं न दत्तवन्तः सांसदाः पराजयः सीएम योगी इत्यनेन उक्तं यत् कस्यापि जन प्रतिनिधिस्य विजये ५० प्रतिशतं भूमिका दलेन भवति, ५० प्रतिशतं भूमिका अभ्यर्थी भवति। केवलं ते सांसदाः लोकसभानिर्वाचने पराजिताः, ये जनसामान्यं समयं न दत्तवन्तः। अतः सर्वेषां विधायकानां कृते एषः अवसरः अस्ति यत् ते निरन्तरं जनसामान्यस्य मध्ये भवितुं संवादं कर्तुं च शक्नुवन्ति। तेषां समस्यानां समाधानार्थं सक्रियरूपेण कार्यं कुर्वन्तु। सः अपि अवदत् यत् यदि भवान् जनसम्पर्कं नष्टं करोति तर्हि न विजयः न च टिकटं प्राप्तुं निश्चितं भविष्यति।

उदासीनता, आरक्षणम्, अभ्यर्थिनः, एते त्रयः कारकाः पराजयस्य कारणं अभवन्

सूत्रानुसारं सीएम विधानसभावारनिर्वाचनपरिणामानां प्रतिक्रियां गृहीतवान्। अस्मिन् पूर्वं इदानीं च प्राप्तमतभेदः अपि अन्तर्भवतिस्म। अधिकतया विधायकाः पराजयस्य तानि एव कारणानि उद्धृतवन्तः ये प्रतिदिनं विचार विमर्श समागमेषु प्लवन्ते। श्रमिकानाम् उदासीनतायाः आरक्षणस्य च विषये विपक्षस्य कथनं भाजपा-अभियानस्य उपरि भारं भवति इति तस्य मतम् आसीत्। अभ्यर्थीनां विषये विरोधाभासानां, परस्परविग्रहाणां च कारणेन हानिः अपि अभवत् विधानसभा उपनिर्वाचने सर्वान् विधायकान् सर्वात्मना एकाग्रतां स्थापयितुं मुख्यमन्त्री सल्लाहं दत्तवान्। सः अवदत् यत् पराजयस्य चिन्ता नास्ति। हेल्मेट्-परीक्षायां पुलिस-उत्पीडनस्य विषये एकेन विधायकेन शिकायतया मुख्यमन्त्री सुरक्षायै हेल्मेट् आवश्यकम् इति अवदत्। सर्वथा नियमस्य अनुसरणं करणीयम्। सः अवदत् यत् सपा १० वर्षाणि यावत् सत्तातः बहिः अस्ति यतोहि तस्याः सर्वकारे कानूनस्य अनुसरणं न कृतम्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page