
लखनऊ/वार्ताहर:। सीएम योगी बुधवासरे बरेली-मुरादाबाद-प्रभागयोः जनप्रतिनिधिभिः सह बैठकं कृतवान्। अधिकारिणः न शृण्वन्ति इति विषये विधायकानां शिकायतया योगी अवदत् यत् यदि कोऽपि अधिकारी न शृणोति तर्हि तस्य विरुद्धं ठोस साक्ष्येण शिकायतं कुर्वन्तु तदा एव तस्य अधिकारीणः विरुद्धं तत्कालं क्रियान्वयनं भविष्यति। मुख्यमन्त्री विधायकान् क्षेत्रस्य जनानां सह नियमितरूपेण संवादं कृत्वा स्वसमस्यानां प्रति संवेदनशीलाः भवेयुः इति अपि सल्लाहं दत्तवान्। जनप्रतिनिधिभ्यः केवलं एकः प्रश्नः, तेषां मतं न्यूनं किमर्थं प्राप्तम्? सीएम योगी लोकसभा निर्वाचने यूपी-देशे भाजपायाः दुर्बल प्रदर्शनस्य समीक्षां कुर्वन् अस्ति। योगी सर्वेभ्यः सामान्यः प्रश्नः पृच्छति यत् भाजपायाः मतं न्यूनं किमर्थं प्राप्तम्? यदि सूत्रेषु विश्वासः करणीयः तर्हि अस्याः पराजयस्य विषये अधिकांशः विधायकाः सी.एम.योगीं प्रति अवदन् यत् विपक्षेण प्रसारितैः असत्यैः जनानां मनः पूर्णतया पूरितम् अस्ति। एतेन सह अस्माकं श्रमिकाणां मध्ये आक्रोशः आसीत् यत् वयं तेषां कृते किमपि कार्यं कर्तुं न शक्नुमः इति। अधिकारिणः सम्यक् कार्यं अपि कर्तुं सज्जाः न सन्ति। एतस्य विषये श्रमिकाणां मध्ये आक्रोशः आसीत्। यस्य प्रभावः लोकसभा निर्वाचने अभवत्। जनसामान्यं समयं न दत्तवन्तः सांसदाः पराजयः सीएम योगी इत्यनेन उक्तं यत् कस्यापि जन प्रतिनिधिस्य विजये ५० प्रतिशतं भूमिका दलेन भवति, ५० प्रतिशतं भूमिका अभ्यर्थी भवति। केवलं ते सांसदाः लोकसभानिर्वाचने पराजिताः, ये जनसामान्यं समयं न दत्तवन्तः। अतः सर्वेषां विधायकानां कृते एषः अवसरः अस्ति यत् ते निरन्तरं जनसामान्यस्य मध्ये भवितुं संवादं कर्तुं च शक्नुवन्ति। तेषां समस्यानां समाधानार्थं सक्रियरूपेण कार्यं कुर्वन्तु। सः अपि अवदत् यत् यदि भवान् जनसम्पर्कं नष्टं करोति तर्हि न विजयः न च टिकटं प्राप्तुं निश्चितं भविष्यति।
उदासीनता, आरक्षणम्, अभ्यर्थिनः, एते त्रयः कारकाः पराजयस्य कारणं अभवन्
सूत्रानुसारं सीएम विधानसभावारनिर्वाचनपरिणामानां प्रतिक्रियां गृहीतवान्। अस्मिन् पूर्वं इदानीं च प्राप्तमतभेदः अपि अन्तर्भवतिस्म। अधिकतया विधायकाः पराजयस्य तानि एव कारणानि उद्धृतवन्तः ये प्रतिदिनं विचार विमर्श समागमेषु प्लवन्ते। श्रमिकानाम् उदासीनतायाः आरक्षणस्य च विषये विपक्षस्य कथनं भाजपा-अभियानस्य उपरि भारं भवति इति तस्य मतम् आसीत्। अभ्यर्थीनां विषये विरोधाभासानां, परस्परविग्रहाणां च कारणेन हानिः अपि अभवत् विधानसभा उपनिर्वाचने सर्वान् विधायकान् सर्वात्मना एकाग्रतां स्थापयितुं मुख्यमन्त्री सल्लाहं दत्तवान्। सः अवदत् यत् पराजयस्य चिन्ता नास्ति। हेल्मेट्-परीक्षायां पुलिस-उत्पीडनस्य विषये एकेन विधायकेन शिकायतया मुख्यमन्त्री सुरक्षायै हेल्मेट् आवश्यकम् इति अवदत्। सर्वथा नियमस्य अनुसरणं करणीयम्। सः अवदत् यत् सपा १० वर्षाणि यावत् सत्तातः बहिः अस्ति यतोहि तस्याः सर्वकारे कानूनस्य अनुसरणं न कृतम्।