
हरिकृष्ण शुक्ल/देहरादून। सीएम पुष्कर सिंह धामी इत्यनेन सियान्चट्टी-नगरस्य आपदा-प्रभावित क्षेत्राणां क्षेत्र निरीक्षणं कृतम्। सः आपदा प्रभावितान् जनान् मिलितवान्, तेषां समस्याः श्रुत्वा, सर्वान् सम्भवं साहाय्यं आश्वासितवान् च। जलप्रवेशस्य, मलिनतायाः च कारणेन जनानां क्षतिः तत्क्षणं मूल्याज्र्नं कृत्वा प्रतिवेदनं दातुं मुख्यमन्त्री डीएम इत्यस्मै आह। स्यानचट्टि-समीपे यमुना-नद्याः कुप्डा-खड्-गडेरा-नगरात् आगच्छन्त्याः मलिनतायाः कारणेन यमुना-प्रवाहस्य अवरुद्धतायाः कारणात् अस्थायी-सरोवरं निर्मितम् अस्ति। सीएम इत्यनेन सरोवरस्य निरीक्षणं कृत्वा नदीमार्गे निक्षिप्तं गादं निष्कास्य सरोवरस्य मुखं विस्तृतं कृत्वा शीघ्रं जल निकासी कर्तुं निर्देशः दत्तः। अस्मिन् समये मुख्यमन्त्री कुपडाकुंशालासेतुस्य निरीक्षणं कृत्वा शीघ्रमेव कार्यरतसंस्थायाः नामाज्र्नं कृत्वा निर्माणकार्यं प्रारभ्य आन्दोलनस्य पुनर्स्थापनपर्यन्तं वैकल्पिक पदयात्री मार्गस्य व्यवस्थां कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री उक्तवान् यत् विभिन्न स्थानेषु भूस्खलनेन मार्गस्य अवरुद्ध तायाः कारणेन बाधितं आन्दोलनं पुनः स्थापयित्वा यमुनोत्रीमार्गः सुचारुः कृत्वा शीघ्रमेव यात्रायै उद्घाटितः भवेत्। आलूसस्यस्य श्एझ् घोषयितुं दत्ताः निर्देशाः मुख्यमन्त्री धामी आलू सस्यस्य न्यूनतम समर्थन मूल्यं आन्दोलने व्यवधानात् घोषयितुं निर्देशान् दत्तवान्। सः अवदत् यत् संकटस्य अस्मिन् घण्टे सर्वकारः प्रत्येकेन प्रभावित परिवारेण सह अस्ति। प्रभावितजनानाम् हानिः मूल्याज्र्नं कृत्वा शीघ्रमेवसर्वाणिसम्भवानिसहायतानिप्रदत्तानि भविष्यन्ति। सीएम इत्यनेन सरोवरस्य निरीक्षणं कृत्वा नदीमार्गे निक्षिप्तं गादं दूरीकर्तुं, सरोवरस्य मुखं विस्तृतं कृत्वा शीघ्रं जलनिकासी सुनिश्चितं कर्तुं च निर्देशः दत्तः
प्रभावित जनानाम् आजीविकायाः दिशि अपि कार्यस्य आवश्यकता वर्तते
मुख्यसचिवः आनन्दबर्धनः अवदत् यत् सम्पत्ति क्षति क्षति पूर्तिं मूल्याज्र्नार्थं आधुनिकप्रौद्योगिक्याः उपग्रहचित्रस्य च उपयोगः करणीयः। अस्य कृते ळण्ध्एऊ इत्यस्य साहाय्येन शीघ्रमेव मूल्याज्र्नं करणीयम्। एतदतिरिक्तं लापतानां नागरिक मृत्यु प्रमाणीकरण प्रक्रिया शीघ्रमेव आरभ्यत इति। विदेशीय लापता जनानाम् (नेपालीमूलस्य श्रमिकाणां विदेशीय पर्यटकानाञ्च) कृते अपि नागरिक मृत्यु प्रमाणीकरणस्य निर्धारितप्रक्रिया आरब्धा भवेत्। एतानि निर्देशानि बुधवासरे सचिवालये राज्यस्य आपदा प्रभावित क्षेत्राणां विशेषतः धाराली आपदा प्रभावितानां राहतपुनर्वासकार्यस्य समीक्षायाः समये सी.एस. सः अवदत् यत् अन्वेषणकार्यं निरन्तरं करणीयम्, तस्मिन् नवीनतम प्रौद्योगिक्याः उपयोगः करणीयः। सः अवदत् यत् प्रभावितस्य आपदस्य कृते आवासस्य, भोजनस्य च सम्यक् व्यवस्था सुनिश्चिता भवेत्। सीएस डीजी यूकोस्ट् इत्यनेन राज्यस्य सर्वेषां हिमशैलानां हिमशैलसरोवराणां च तत्क्षणं विश्लेषणं कृत्वा तेषां मार्गे पतितानां मोरेन्-बोल्डर्-आदीनां विश्लेषणं कृत्वा तेभ्यः सम्भाव्य-खतरेः आकलनाय एकं मॉड्यूल् सज्जीकर्तुं आह। एतदर्थं सः सर्वान् सम्बन्धित वैज्ञानिक सङ्गठनान् समावेशयित्वा एकं दलं सज्जीकर्तुं पृष्टवान्। मुख्यसचिवः अवदत् यत् प्रभावित जनानाम् आजीविकायाः दिशि अपि कार्यस्य आवश्यकता वर्तते। एप्पल मिशन, कीवी मिशन तथा वीरचन्द्रसिंह गढ़वाली स्वरोजगर योजना, होम स्टे इत्यादिभिः विविधैः योजनाभिः प्रभावितजनानाम् आजीविकायाः सहायतायै कार्ययोजना निर्मितव्या इति उक्तवान्। गृह सचिव शैलेश बगोली, डॉ. पंकज कुमार पाण्डेय, कुमाऊं आयुक्त दीपक रावत, गढ़वाल आयुक्त विनय शंकर पाण्डेय, सचिव डॉ. एस.एन. पाण्डेय इत्यादयः उपस्थिताः आसन्।
यमुनस्य जलस्तरः वर्धितः, यन्त्रं स्यानचट्ट्यां सरोवरस्य मुखं न प्राप्तवान्, मुख्यमंत्री धामी स्थानं प्राप्तवान्
क्षेत्रे निरन्तरवृष्ट्याः कारणात् स्यानचट्टीनगरस्य यमुनानद्याः जलस्तरस्य वृद्धिः कारणेन सायंकाले विलम्बेन जनाः आतज्र्तिाः अभवन्। सः स्वहोटेलानि गृहाणि च निष्कास्य मालम् सुरक्षितस्थानं प्रति नीतवान्। तस्मिन् एव काले तृतीये दिने अपि यन्त्राणि सरसः मुखं प्राप्तुं न शक्तवन्त। मुख्यमन्त्री पुष्करसिंहधामी अपि स्थलनिरीक्षणार्थं स्यानचट्टी आपदाप्रभावितक्षेत्रं प्राप्तवान्। मंगलवासरे दिनभरि वर्षाकारणात् यमुनानद्याः प्रवाहः वर्धितः। एतेन सहसा स्यानचट्टि-नगरे मलिनतायाः कारणेन जलस्तरः सायंकाले विलम्बेन वर्धमानः अभवत्। अस्य कारणात् जनाः भीताः भूत्वा सुरक्षितस्थानानि प्रति गन्तुं आरब्धवन्त। बलदेव सिंह राणा सहिताः बहवः जनाः स्वहोटेलानि रिक्तं कृतवन्तः। तेषां सामानं च सुरक्षितस्थानं प्रति नीतवान्। प्रायः ४०० मीटर् क्षेत्रे जलस्तरस्य वृद्ध्या सर्वकारीय-गैर-सरकारी-सम्पत्तयः प्रभाविताः भवन्ति। तस्मिन् एव काले सिञ्चनविभागस्य यन्त्राणि तृतीयदिने अपि स्यानचट्टि-नगरे पुनः निर्मितस्य सरोवरस्य मुखं उद्घाटयितुं न शक्तवन्त। परन्तु सिञ्चनविभागः द्वौ दिवसौ यावत् कुपडाखादस्य मुखस्य त्रीणि पोक्लाने यन्त्राणि अवतरितुं संघर्षं कुर्वन् अस्ति।
ई पन्नीलालः उक्तवान् यत् स्यानचट्टीसमीपे यमुनानद्यां चैनली करणकार्यं क्रियते। सरोवरस्य मुखस्य कृते यन्त्राणि मार्गाणि निर्मान्ति। नलुनासमीपे द्वितीयदिवसस्य अनन्तरं गङ्गोत्रीराजमार्गः यातायातस्य कृते पुनः स्थापितः अस्ति। स्थानीयजनाः निःश्वासं गृहीतवन्तः। जङ्गलचट्टी-नारदचट्टी-समीपे पञ्चमदिनं यावत् यमुनोत्रीराजमार्गः बन्दः अभवत् । भू-अवगाहस्य कारणेन एनएच-विभागः राजमार्गस्य उद्घाटने महतीं कष्टं प्राप्नोति । यमुनोत्री राजमार्गस्य बन्दीकरणात् धामसहितस्य पञ्चग्रामस्य ग्रामजनाः महतीं कष्टं प्राप्नुवन्ति। अस्मिन् मण्डले निरन्तरवृष्ट्या गङ्गोत्रीराजमार्गस्य नलुनायाः समीपे एकः विशालः भूस्खलनक्षेत्रः उद्भूतः अस्ति । सोमवासरे प्रातःकाले पर्वतात् भूस्खलनस्य कारणेन मार्गे बहुमात्रायां मलिनमवशेषः पतितः, अतः आन्दोलनं स्थगितम् पर्वतात् निरन्तरं पाषाणानां पतनेन बीआरओ-यन्त्रं राजमार्गं उद्घाटयितुं न शक्तवान्, यस्मात् कारणात् मण्डलमुख्यालयात् अनेकेषां ग्रामानां सम्पर्कः च्छिन्नः अभवत् प्रशासनं ड्रोन्-माध्यमेन भिडियो, छायाचित्रणं च गृहीत्वा नलुना-भूस्खलनक्षेत्रस्य निरीक्षणं कुर्वन् अस्ति । द्वितीयदिने मंगलवासरे बीआरओ इत्यनेन राजमार्गः यातायातस्य कृते कार्यान्वितः, येन जनानां कृते राहतं प्राप्तम्। अपरपक्षे जङ्गलचट्टी-नारदचट्टी-समीपे यमुनोत्रीराजमार्गः पञ्चमदिनं यावत् बन्दः अभवत् । अस्य कारणात् यमुनोत्रीधामसहितस्य पञ्चग्रामस्य ग्रामजनानां महतीं कष्टं सम्मुखीभवति। इदानीं एनएसएचस्य ईई मनोज रावतः कथयति यत् निरन्तरं कटावः, पर्वतात् पतति मलबा च राजमार्गस्य उद्घाटने समस्या वर्तते।