मुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्ति

देहरादून/वार्ताहर:। मुख्यमन्त्री पुष्करसिंह धामी स्वगृह क्षेत्रस्य खातिमायाम् भ्रमणं कुर्वन् अस्ति। शनिवासरे प्रातःकाले मुख्यमन्त्री स्वक्षेत्रेषु हलं कुर्वन् दृष्टः। धानरोपणकाले मुख्यमन्त्री कृषकाणां मध्ये अपि गतः। प्रथमं मुख्यमन्त्री क्षेत्रं हलं कृत्वा ततः कृषकैः सह धानं रोपयित्वा कृषकाणां परिश्रमं, त्यागं,समर्पणं च श्रद्धांजलिम् अयच्छत्। तत्र उपस्थिताः जनाः अपि तेषु मुख्यमन्त्री अस्ति इति प्रसन्नाः दृश्यन्ते स्म। क्षेत्रे आगत्य पुरातनकालस्य स्मृतयः स्फूर्तिं प्राप्तवन्तः इति मुख्यमन्त्री अवदत्। मुख्यमन्त्री उक्तवान् यत् कृषकाः केवलं अस्माकं अर्थव्यवस्थायाः मेरुदण्डः एव न सन्ति, अपितु ते अस्माकं संस्कृतिपरम्पराणां वाहकाः अपि सन्ति। अस्मिन् अवसरे मुख्यमन्त्री उत्तराखण्डस्य समृद्ध सांस्कृतिकविरासतां’हुडकिया बौल’ इत्यस्य माध्यमेन भूमिदेवस्य, जलदेवस्य इन्द्रस्य, छाया देवस्य मेघस्य च पूजां कृतवान् मुख्यमन्त्रिणः एषः सांस्कृतिकः सम्बन्धः, कृषकैः सह हृदयस्पर्शी सहभागिता च गभीरस्तरस्य क्षेत्रीयजनानाम् प्रेरणाम् अयच्छत्। मुख्यमन्त्री धामी इत्यस्य एषा उपक्रमः उत्तराखण्डस्य ग्रामीणसंस्कृतेः, कृषकाणां महत्त्वस्य, पारम्परिकलोक कलानां च संरक्षणाय प्रेरणादायकं सोपानम् अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page