
देहरादून/वार्ताहर:। मुख्यमन्त्री स्वयं १९०५ तमे वर्षे हेल्पलाइन सङ्ख्यायां शिकायतया सह वार्तालापं कृत्वा तेषां समस्याः ज्ञातवान्। मुख्यमन्त्री साक्षात् जनान् दूरभाषेण सम्भाष्य अवदत्, अहं पुष्करसिंह धामी वदन् अस्मि। तस्य १९०५ तमे वर्षे कृता शिकायतया निराकरणं जातं वा न वा, अस्मिन् समये मुख्यमन्त्री येषां शिकायतां समस्यानां समाधानं न जातम्, तेषां विषये अधिकारिणः भर्त्सितवान्। १९०५ तमे वर्षे यानि शिकायतां पञ्जीकृतानि सन्ति तानि तत्क्षणमेव निराकरणीयानि इति मुख्यमन्त्री अवदत्। अस्मिन् काले सर्वेषां मण्डलानां डीएम-जनानाम् कृते कठोरनिर्देशाः दत्ताः यत् अस्मिन् विषये किमपि प्रकारस्य शिथिलता न सहते।
६ मासान् यावत् लम्बितशिकायतानां कृते अभियानं चालितं भविष्यति-सीएम धामी इत्यनेन सीएम हेल्पलाइन १९०५ इत्यस्मिन् १८० दिवसाभ्यधिकं यावत् लम्बितानां शिकायतां निराकरणार्थं विशेषाभियानं चालयितुं अधिकारिभ्यः निर्देशः दत्तः।६ मासाधिकं यावत् लम्बितशिकायतानां विषये नाराजगीं प्रकटयन् मुख्यमन्त्री अधिकारिभ्यः कठोरनिर्देशं दत्तवान् यत् ये अधिकारिणः समये प्रकरणानाम् निपटनं न कुर्वन्ति तेषां विरुद्धं कार्यवाही भविष्यति। अनावश्यकरूपेण निकटजनशिकायतां बाध्यं न कर्तुं सः निर्देशं दत्तवान्। सीएम हेल्पलाइनं राज्यस्य उत्तम प्रथायां आनेतुं अधिकप्रभाविणः प्रयत्नाः करणीयाः इति उक्तवान्।
सर्वेभ्यः अधिकारिभ्यः सार्वजनिकदरबारं कर्तुं कथितम्-मुख्यमन्त्री सर्वेषां जिलादण्डाधिकारिणां जन समस्यानां निराकरणाय नियमितरूपेण जनता दर्शनं, तहसील दिवासं, बीडीसी च आयोजनं कर्तुं निर्देशं दत्तवान् अतिक्रमण-सत्यापन-अभियानानि पुलिस-प्रशासनेन मिलित्वा अधिक प्रभावितेण चालितव्यानि। प्रत्येकस्मिन् मण्डले द्वौ ग्रामौ आदर्श ग्रामौ इति कृत्वा द्रुतगत्या कार्यं कर्तव्यम्। एतदर्थं शीघ्रमेव सर्वेषु मण्डलेषु नोडल-अधिकारिणः नियुक्ताः भवेयुः।
मुख्यमंत्री उक्तवान्-अहं पुष्कर सिंह धामी वदन् अस्मि, समस्यायाः समाधानं जातम् अस्ति वा न वा?

मुख्यमन्त्री हेल्पलाइनस्य शिकायतकर्ताभिः सह अपि भाषितवान्। उत्तरकाशीनगरस्य उपेन्द्रसिंह रावतस्य पेयजलरेखायाः विषये शिकायतया मुख्यमन्त्री डीएम इत्यस्मै एकसप्ताहस्य अन्तः स्वसमस्यायाः समाधानं कर्तुं निर्देशं दत्तवान्। हरिद्वारतः आलमः वीथि प्रकाशानां शिकायतां कृतवान् आसीत्, तस्य समस्या निराकृता अस्ति। देहरादूनस्य हृदेश नेगी इत्यनेन उक्तं यत् कलवर्टस्य निर्माणसम्बद्धे स्वस्य शिकाय तया कार्यं आरब्धम् अस्ति। चमोली इत्यस्य गौरव नौटियालस्य पेयजलसम्बद्धस्य शिकायतया अपि निराकरणं कृतम् अस्ति। नैनीतालतः न्यूनवोल्टेजस्य विषये देवेन्द्रस्य शिकायतया अपि निराकरणं कृतम् अस्ति।