मिशन स्वयंसिद्धम्-४ भविष्यस्य आधारं स्थापयति, भारतं वैश्विकं अन्तरिक्षमहाशक्तिं भवितुं गच्छति

आनन्द शुक्ल/प्रयागराज
भारतीयवायुसेनासमूहस्य कप्तानः शुभंशुशुक्लः अन्तर्राष्ट्रीय-अन्तरिक्षस्थानक-घ्एए-इत्यत्र प्रवेशं कृत्वा नूतनं इतिहासं रचितवान्। सः स्वयंसिद्ध-४ मिशनस्य भागः अस्ति। एतत् मिशनं नासा, इस्रो, यूरोपीय-अन्तरिक्ष-संस्थायाः समन्वितः प्रयासः अस्ति। अस्मिन् अभियाने ६० वैज्ञानिक परीक्षाः करिष्यन्ते। एतेषु परीक्षणेषु ३१ देशाः योगदानं दास्यन्ति, यस्मिन् सप्तपरीक्षासु इस्रो इत्यस्य सक्रियभूमिका अस्ति। एतानि परीक्षणानि सूक्ष्मजीवविज्ञानम्, जैवप्रौद्योगिकी, भौतिक विज्ञानम्, मानवशरीरविज्ञानम्, अन्तरिक्षप्रौद्योगिकी इत्यादिभिः विविधैः विषयैः सह सम्बद्धाः सन्ति। अयं कार्यः केवलं अन्तरिक्ष-अन्वेषकान् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति नेतुम्, प्रवासं कर्तुं वा अन्तरिक्षे प्रयोगान् कर्तुं वा सीमितः नास्ति। एतत् एकस्य भविष्यस्य कुञ्जीम् धारयति यस्मिन् अन्तरिक्षं न केवलं अन्वेषणस्य केन्द्रं भविष्यति, अपितु व्यापकं सामरिकं आर्थिकं च मोर्चारूपेण अपि स्थापितं भविष्यति। स्पष्टं यत् आगामिषु दशकेषु भूराजनीतिं, वैश्विक शक्तिसमीकरणानि, आर्थिक वृद्धिः च आकारयितुं अन्तरिक्षस्य महत्त्वपूर्णा भूमिका भविष्यति। रक्षाव्यवस्थाभ्यः उपग्रह सञ्चारस्य विषयः वा अन्तरिक्षपर्यटनं प्रति संसाधन निष्कासनस्य विषयः वा, देशानाम् अन्तरिक्ष क्षमता निर्धारयिष्यति यत् कोऽपि देशः अग्रणीः भविष्यति, कः अनुवर्तते इति। अन्तरिक्ष नियन्त्रणस्य अर्थः संचार नियन्त्रणस्य अर्थः वा ? युद्धे, विग्रहे च एषा स्थितिः अतीव उपयोगी सिद्धाभवति। सैन्यसञ्चारात् आरभ्य वास्तविकसमये मार्गदर्शनं जलवायुनिरीक्षणं च उपग्रहजालस्य महत्त्वं पूर्वमेव सिद्धम् अस्ति। रूस-युक्रेन-युद्धम् अस्य उदाहरणम् अस्ति। यदा रूसदेशेन युक्रेनस्य संचार संरचनायाः नाशः कृतः तदा एलोन् मस्कस्यस्टारलिज्र्् उपग्रह सुविधा युक्रेनस्य साहाय्यार्थं आगता। आधुनिक सैन्यनीतेः अपि अन्तरिक्षं महत्त्वपूर्णः पक्षः अस्ति। सशक्ताः अन्तरिक्षकार्यक्रमाः येषु देशेषु सन्ति ते स्वाभाविकतया सामरिकं लाभं प्राप्नुवन्ति। अद्यतनकाले इरान्-इजरायल-युद्धे अपि एतत् सिद्धम् अभवत् यत्र इरान्-देशस्य बहवः बैलिस्टिक-क्षेपणास्त्राः पृथिव्याः वायुमण्डलस्य सीमातः बहिः इजरायल्-देशस्य एरो-३-रक्षा-प्रणाल्याः निष्प्रभावी कृताः एतेन ज्ञायते यत् अन्तरिक्ष सम्पत्त्याः नियन्त्रणं आधुनिकसैन्यनीतिं कथं निर्णायकरूपेण प्रभावितं कर्तुं शक्नोति। अधुना एव भारतस्य ऑपरेशन सिन्दूर् इत्यस्मिन् उपग्रहकॅमेरा-उपयोगिता अपि दृष्टा, यत् लक्ष्याणां पहिचाने क्षति-मूल्यांकने च महत्त्वपूर्णां भूमिकां निर्वहति स्म । एतान् पक्षान् मनसि कृत्वा अमेरिकादेशेन स्वस्य अन्तरिक्ष सम्पत्त्याः रक्षणार्थं स्पेस फोर्स् इति पृथक् सैन्य दलस्य निर्माणं कृतम् अस्ति। भारतमपि एतस्याः अवधारणायाः साक्षात्कारं प्रति गन्तुं गच्छति। आर्थिक मोर्चे अपि अन्तरिक्षं नूतनं क्षेत्रं भवति। अन्तरिक्षपर्यटनं पुनः काल्पनिकं नास्ति । केचन कम्पनयः, संस्थाः च अन्तरिक्षयात्रिकाणां कृते सेवां आरब्धवन्तः। इस्रो अपि अस्मिन् दिशि कार्यं कुर्वन् अस्ति तथा च २०३० तमे वर्षे अन्तरिक्षपर्यटनस्य आरम्भस्य योजना अस्ति ।वैश्विकः अन्तरिक्षपर्यटनव्यापारः २०३० तमे वर्षे ८५,००० कोटिरूप्यकाणि यावत् भविष्यति इति अनुमानितम् अस्ति यतो हि भारतं विश्वसनीयं किफायती च प्रक्षेपण क्षमता युक्तः देशः इति प्रसिद्धः अस्ति, अतः अस्मिन् विपण्ये महत् भागं प्राप्नुयात् इति विश्वासस्य सद्कारणानि सन्ति विस्तारमाणे अन्तरिक्ष-अर्थव्यवस्थायां ते एव देशाः विजये सफलाः भवितुम् अर्हन्ति, ये स्वयमेव मनुष्यान् यन्त्रान् च अन्तरिक्षे प्रेषयितुं शक्नुवन्ति। अस्मिन् उच्चदावयुक्ते दौडस्य भारतं सम्यक् समये एव पदाभिमुखी भवति। वैश्विक-अन्तरिक्ष-महाशक्तिः भवितुं भारतस्य यात्रायाः एकः माइलस्टोन् अस्ति इति मिशनम्। भारतस्य गगन्यान कार्यक्रमेण सह प्रत्यक्षतया सम्बद्धम् अस्ति, यस्य अन्तर्गतं स्वदेश निर्मितेन अन्तरिक्षयानेन भारतीय-अन्तरिक्ष यात्रिकान् पृथिव्याः कक्षायां प्रेषयितुं योजना अस्ति। एतत् २०२७ तमवर्ष पर्यन्तं सम्भवं भवितुम् अर्हति तथापि भारतस्य अभिप्रायः अस्मात् बहु बृहत्तरः अस्ति। भारतस्य लक्ष्यं अस्ति यत् २०३५ तमे वर्षे भारतीय-अन्तरिक्ष-स्थानक-बीएएस-रूपेण स्वकीयं अन्तरिक्ष-स्थानकं स्थापयितव्यम् ।एतत् केन्द्रं अत्याधुनिक-अनुसन्धानस्य, नवीनतायाः, दीर्घकालीन-मिशनस्य च मञ्चस्य भूमिकां निर्वहति। अनेन सह भारतं अन्तरिक्षे स्थायिमानवसन्निधिं कृत्वा चयनित देशेषु सम्मिलितं भविष्यति। एक्जिओम्-४ मिशनस्य समये जीवन विज्ञानस्य, कक्षीय सञ्चालनस्य, अन्तर्राष्ट्रीय सहकार्यस्य च मोर्चायां ज्ञाताः पाठाः बीएएसस्य डिजाइनस्य, परिचालनरूपरेखायाः च आकारं दातुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। अन्तरिक्षे निगूढानां बहुमूल्यानां साधनानां भण्डारः अपि अस्ति। अस्मिन्सन्दर्भे मंगल-बृहस्पतियोः मध्ये स्थितः क्षुद्रग्रहमेखला सर्वाधिकं समृद्धः अस्ति। एतेषु प्लैटिनम, सुवर्ण, कोबाल्ट, लिथियम इत्यादीनि दुर्लभानि संसाधनानि सन्ति, ये बैटरी, इलेक्ट्रॉनिक्स, स्वच्छ ऊर्जाप्रौद्योगिकी इत्यादीनां आधुनिकानाम् आवश्यकतानां पूर्तये अतीव महत्त्वपूर्णाः सन्ति पृथिव्यां संकुचमानानाम् संसाधनानाम् अवलोकनेन भविष्ये अर्थव्यवस्थायां अन्तरिक्षखननस्य महत्त्वं वर्धते। अवगच्छन्तु यत् सम्पूर्णस्य विश्वस्य सकलघरेलूत्पादः प्रायः १०० खरब डॉलरः अस्ति, तर्हि केवलं क्षुद्रग्रहमेखलायाः स्थितिः विश्वस्य उत्पादनात् प्रायः ८,००० गुणाधिका अस्ति अथा&त् तत्र उपस्थितानां खनिजानाम् मूल्यम् एतावत् अधिकं यत् आगामिषु ८० शताब्देषु केवलं अज&नस्य माध्यमेन एव समग्रं विश्वं तस्य सङ्गतिं कत&ुं शक्नोति। ये देशाः प्रथमं एतेषु क्षेत्रेषु गत्वा तस्य कस्मिन्चित् भागे स्वनियन्त्रणं स्थापयन्ति ते भविष्यस्य उद्योगानां आवश्यकतानां आपूति&चक्रं नियन्त्रयितुं समथा&ः भविष्यन्ति ते मूल्यनिधा&रणं करिष्यन्ति, नूतनान् उद्यमानाम् स्थापनां करिष्यन्ति, वैश्विकविपण्यस्य आकारं च निमा&स्यन्ति। एतदेव कारणं यत् भारतस्य भविष्याय अन्तरिक्षे प्रवेशः महत्त्वपूण&ः अस्ति। स्वसामथ्य&ैः विशेषज्ञताभिः च भारतं विभिन्नैः देशैः सह साझेदारी-प्रशिक्षणेन च अन्तरिक्षे विकासशीलानाम् उदयमानानाञ्च अथ&व्यवस्थानां नेतृत्वं कत&ुं शक्नोति। एषा रणनीतिः कूटनीतिकसम्बन्धान् सुदृढां करिष्यति तथा च अन्तरिक्ष-अन्वेषणं अधिकं समावेशी, न्यायपूणं& च करिष्यति ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page