मानसूने रेलमार्गस्य महती सज्जता, बाढस्य निवारणाय शज्र्रगढतः झांसी-आगरापर्यन्तं १५१ वैगनाः नियोजिताः भविष्यन्ति

प्रयागराज। मानसूनस्य आगमनेन आपत्कालस्य निवारणाय रेलमार्गाः स्वस्य सज्जतां आरब्धवन्तः। उत्तरमध्यरेलवेक्षेत्रे कुत्रापि कस्यापि आपत्कालस्य सन्दर्भे शीघ्रप्रतिक्रियायै पिचिंग्-स्टोन्, बोल्डर, रेत/खदान-भारयुक्ताः वैगनाः २४ घण्टाः सज्जाः भविष्यन्ति। रेलमार्गेषु जलप्लावनसमये एतेषां महत्त्वपूर्णा भूमिका भविष्यति। मानसूनस्य कुत्रापि कस्यापि दुर्घटनायाः आपत्कालस्य वा सन्दर्भे यदि कस्मात् अपि एकस्मात् स्थानात् साहाय्यस्य आग्रहः भवति तर्हि सम्पूर्णे एनसीआर-मध्ये विभिन्नेषु स्थानेषु स्थिताः एताः शकटाः तत्क्षणमेव प्रेषिताः भविष्यन्ति ते आवश्यकता स्थाने युद्धपदे साहाय्यं करिष्यन्ति। झाँसी मण्डले अधिकतमं ७६, प्रयागराजमण्डले ५३, आगरायां २२ वैगनाः नियोजिताः सन्ति । रेलमण्डलेन देशस्य सर्वेभ्यः अञ्चलेभ्यः मानसूनात् पूर्वं आपत्कालस्य निवारणाय सज्जतां कर्तुं निर्देशः दत्तः ततः परं झाँसी विभागस्य धोरा, झाँसी, हेतमपुर, कबराई, बाण्डा, भारतीकुप स्टेशनयोः ३२ खुलाः ४४ आच्छादिताः च वैगनाः नियोजिताः सन्ति। आगराविभागस्य मथुरा, भण्डै रेल स्थानकेषु १६ ओवर तथा षट् आच्छादिताः वैगनाः उपस्थिताः भविष्यन्ति। प्रयागराज मण्डले प्रयागराज, शंकगढ, मिर्जापुर, तुण्डला, अलीगढ़, साकेतगढ़ इत्यत्र १६ खुला, ३७ आच्छादिताः वैगनाः भविष्यन्ति।
अनेन सह उत्तरदिशि छिपियना बुजुर्गतः, पलवालमार्गेण पश्चिमे अलवर, बन्दिकुई, बयना, शेओपुर कलां यावत् तत्कालं साहाय्यं प्राप्स्यति। तस्मिन् एव काले एताः वैगनाः दक्षिणे बीना, खजुराहो, पूर्वदिशि चोपनतः पीडीयूपर्यन्तं, फतेहपुर, कानपुर, इटावा, फर्रुखाबादतः इटावापर्यन्तं दिल्ली हावड़ामार्गे आपत्काले साहाय्यार्थं गमिष्यन्ति। रेलसेतु स्थानक समीपे भूमौ निक्षेपणम् आकस्मिक जलप्रलयस्य आपदां निवारयितुं शिलाखण्डाः, खदानधूलिः (वालुका/खदानधूलिः) च स्टेशनैः सह नदीषु निर्मितानाम् रेलसेतुनां समीपे भूमौ क्षिप्ताः सन्ति केवलं प्रयागराजविभागे १६७६ घनमीटर् शिलाखण्डाः ५६९ घनमीटर् खदानधूलिः च स्थापिताः सन्तिएते शकटयोः उपलभ्य मानस्य पदार्थस्य क्षयानन्तरं तत्क्षणमेव भारयित्वा परिवहनं करिष्यन्ति। यथा जलप्रलय ग्रस्तरेल मार्गस्य शीघ्रमरम्मतं आपत्काले च सामग्री महत्त्वपूर्णां भूमिकां निर्वहति।
प्रयागराज मण्डले डम्पिंग शंकरगढ, मिर्जापुर, प्रयागराज, कानपुर, यमुना सेतु प्रयागराज, गंगा सेतु कानपुर, फिरोजाबाद-फररुखाबाद सेतु, टुंडला इत्यत्र भवति। तथैव झांसीनगरे १६७६ घनमीटर्, आगरामण्डले च ५०६६ घनमीटर् शिलाखण्डाः पातिताः सन्ति। त्रयोऽपि विभागेषु वालुकायाः आकृतिः २४०० घनमीटर् अस्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page