
प्रयागराज। मानसूनस्य आगमनेन आपत्कालस्य निवारणाय रेलमार्गाः स्वस्य सज्जतां आरब्धवन्तः। उत्तरमध्यरेलवेक्षेत्रे कुत्रापि कस्यापि आपत्कालस्य सन्दर्भे शीघ्रप्रतिक्रियायै पिचिंग्-स्टोन्, बोल्डर, रेत/खदान-भारयुक्ताः वैगनाः २४ घण्टाः सज्जाः भविष्यन्ति। रेलमार्गेषु जलप्लावनसमये एतेषां महत्त्वपूर्णा भूमिका भविष्यति। मानसूनस्य कुत्रापि कस्यापि दुर्घटनायाः आपत्कालस्य वा सन्दर्भे यदि कस्मात् अपि एकस्मात् स्थानात् साहाय्यस्य आग्रहः भवति तर्हि सम्पूर्णे एनसीआर-मध्ये विभिन्नेषु स्थानेषु स्थिताः एताः शकटाः तत्क्षणमेव प्रेषिताः भविष्यन्ति ते आवश्यकता स्थाने युद्धपदे साहाय्यं करिष्यन्ति। झाँसी मण्डले अधिकतमं ७६, प्रयागराजमण्डले ५३, आगरायां २२ वैगनाः नियोजिताः सन्ति । रेलमण्डलेन देशस्य सर्वेभ्यः अञ्चलेभ्यः मानसूनात् पूर्वं आपत्कालस्य निवारणाय सज्जतां कर्तुं निर्देशः दत्तः ततः परं झाँसी विभागस्य धोरा, झाँसी, हेतमपुर, कबराई, बाण्डा, भारतीकुप स्टेशनयोः ३२ खुलाः ४४ आच्छादिताः च वैगनाः नियोजिताः सन्ति। आगराविभागस्य मथुरा, भण्डै रेल स्थानकेषु १६ ओवर तथा षट् आच्छादिताः वैगनाः उपस्थिताः भविष्यन्ति। प्रयागराज मण्डले प्रयागराज, शंकगढ, मिर्जापुर, तुण्डला, अलीगढ़, साकेतगढ़ इत्यत्र १६ खुला, ३७ आच्छादिताः वैगनाः भविष्यन्ति।
अनेन सह उत्तरदिशि छिपियना बुजुर्गतः, पलवालमार्गेण पश्चिमे अलवर, बन्दिकुई, बयना, शेओपुर कलां यावत् तत्कालं साहाय्यं प्राप्स्यति। तस्मिन् एव काले एताः वैगनाः दक्षिणे बीना, खजुराहो, पूर्वदिशि चोपनतः पीडीयूपर्यन्तं, फतेहपुर, कानपुर, इटावा, फर्रुखाबादतः इटावापर्यन्तं दिल्ली हावड़ामार्गे आपत्काले साहाय्यार्थं गमिष्यन्ति। रेलसेतु स्थानक समीपे भूमौ निक्षेपणम् आकस्मिक जलप्रलयस्य आपदां निवारयितुं शिलाखण्डाः, खदानधूलिः (वालुका/खदानधूलिः) च स्टेशनैः सह नदीषु निर्मितानाम् रेलसेतुनां समीपे भूमौ क्षिप्ताः सन्ति केवलं प्रयागराजविभागे १६७६ घनमीटर् शिलाखण्डाः ५६९ घनमीटर् खदानधूलिः च स्थापिताः सन्तिएते शकटयोः उपलभ्य मानस्य पदार्थस्य क्षयानन्तरं तत्क्षणमेव भारयित्वा परिवहनं करिष्यन्ति। यथा जलप्रलय ग्रस्तरेल मार्गस्य शीघ्रमरम्मतं आपत्काले च सामग्री महत्त्वपूर्णां भूमिकां निर्वहति।
प्रयागराज मण्डले डम्पिंग शंकरगढ, मिर्जापुर, प्रयागराज, कानपुर, यमुना सेतु प्रयागराज, गंगा सेतु कानपुर, फिरोजाबाद-फररुखाबाद सेतु, टुंडला इत्यत्र भवति। तथैव झांसीनगरे १६७६ घनमीटर्, आगरामण्डले च ५०६६ घनमीटर् शिलाखण्डाः पातिताः सन्ति। त्रयोऽपि विभागेषु वालुकायाः आकृतिः २४०० घनमीटर् अस्ति।