
देहरादून/वार्ताहर:। उत्तराखण्डे मानसूनकाले सम्भाव्य विपदानां निवारणाय सर्वकारः सज्जः अस्ति। अस्मिन् प्रकरणे मुख्यमन्त्रीपुष्करसिंह धामी शनिवासरे आयोजिते सभायांसर्वेषांमण्डलानांसज्जतायाः परीक्षणं कृतवान्। सः मानसूनात् पूर्वं १५ दिवसेषु राज्ये स्थितानां सर्वेषां सेतुनां सुरक्षा परीक्षां कर्तुं निर्देशं दत्तवान्। सर्वेषां हेलिपैड्-वाहनानां सुरक्षा-लेखा परीक्षां कर्तुं अपि आह। राज्यस्य भूस्खलनस्य मानचित्रं निर्मातुं बलं दत्त्वा सः अवदत् यत् संवेदनशीलक्षेत्राणां मानचित्रणं कृत्वा दत्तांशकोशः निर्मातव्यः, येन तेषां चिकित्सा कर्तुं शक्यते। सः सर्वेषु संवेदनशीलस्थलेषु एनडीआरएफ-एसडीआरएफ-दलानां परिनियोजनाय अपि निर्देशं दत्तवान। एतदतिरिक्तं सः जर्जर विद्यालय भवनानां विषये १५ दिवसेषु सर्वेभ्यः डीईओभ्यः प्रतिवेदनं प्राप्तुं पृष्टवान्। मुख्यमन्त्री धामी शनिवासरे सायंकाले राज्यस्य आपत्कालीन सञ्चालन केन्द्रं प्राप्तवान् ततः वरिष्ठाधिकारिभिः सह मिलित्वा मानसूनस्य सज्जतायाः समीक्षां कृतवान्। मुख्यमन्त्री सचिवं पीडब्ल्यूडीं सर्वेषां सेतुनां सुरक्षा लेखा परीक्षां कर्तुं विशेषतया च पैचकार्यं कर्तुं दृष्ट्या हल्द्वानीतः कैन्चीधाम पर्यन्तं, अल्मोरा-पिथोरागढ मार्गस्य भ्रमणं कर्तुंनिर्देशंदत्तवान्। भूस्खलनेन बन्दं मार्गं उद्घाटयितुं जेसीबी-यन्त्रं १५ निमेषेषु यावत् आगच्छति इति सुनिश्चितं कर्तव्यम् इति अपि सः निर्देशं दत्तवान्। मानसून-ऋतुम्, चिकित्सा-आपात कालं च दृष्ट्वा सः सर्वेभ्यः मण्डलेभ्यः शीघ्रमेव पुरातन-एम्बुलेन्स-वाहनानि प्रतिस्थापयित्वा नूतनानि क्रेतुं पृष्टवान्।राज्ये स्थितेषु सर्वेषु हेलीपैड्-स्थलेषु सम्यक् सुरक्षा-व्यवस्थां कर्तुं सः निर्देशं दत्तवान्। आपदां दृष्ट्वा पिथोरागढे हेलिकॉप्टरस्य स्थापनं करणीयम् इति अपि उक्तवान् । सः पिथोरागढ मण्डले विमानस्थानकस्य चिकित्सा महाविद्यालयस्य च विस्तारस्य कार्यं शीघ्रं सम्पन्नं कर्तुं पृष्टवान्, येन अस्य मण्डलस्य दूरस्थक्षेत्रेषु जनाः आपदा समये समुचितं चिकित्सां प्राप्नुयुः। मुख्यमन्त्री उक्तवान् यत् ये विद्यालयभवनानि आपदादृष्ट्या संवेदनशीलाः सन्ति, संकटग्रस्ताः च सन्ति, तेषां शीघ्रमेवमरम्मतं करणीयम्। अपि च सर्वेभ्यः डीईओ-संस्थाभ्यः १५ दिवसेभ्यः अन्तः एतादृशानां विद्यालय भवनानां प्रतिवेदनं प्राप्तुं पृष्टवान्।
सः अवदत् यत् जर्जरविद्यालय भवनानां परिचयः करणीयः, तेषु मानसूनकाले अध्यापनं न करणीयम्। अध्यापनार्थं तत्कालं प्रभावेण आश्रयादि व्यवस्थाः करणीयाः।
हेलिकॉप्टर दुर्घटनायाः अन्वेषणस्य आदेशः, चार धाम हेलिकॉप्टरसेवा सोमवासर पर्यन्तं प्रतिबन्धिता
चार धामस्य हेलीसेवा सोमवासरपर्यन्तं पूर्णतया बन्दः भविष्यति। चार धाम-नगरे संलग्नानाम् सर्वेषां हेली-सञ्चालकानां विमानचालकानाम् उड्डयन-अनुभवानाम् उच्च-हिमालय-प्रदेशेषु परीक्षणं भविष्यति, सर्वैः हेली-सञ्चालकैः सह मिलित्वा एव हेली-सेवा पुनः आरभ्यते। अधुना राज्ये हेली-उड्डयनस्य उत्तमसमन्वयाय सुरक्षितसञ्चालनाय च देहरादूननगरे एकं साधारणं ‘कमाण्ड एण्ड् कोऑर्डिनेन्शन सेण्टर’ स्थापितं भविष्यति, यस्मिन् डीजीसीए, आपदाविभागः, नागरिक विमाननम्, यूसीएडीए, हेली ऑपरेटर् कम्पनी इत्यादीनां अधिकारिणः तैनाताः भविष्यन्ति। एतानि निर्देशानि मुख्यमन्त्री पुष्करसिंह धामी इत्यनेन रविवासरे मुख्यमन्त्री निवास स्थाने आयोजितायाः सभायाः समये दत्तानि। मुख्यमन्त्री गृहसचिव उत्तराखण्डस्य अध्यक्षतायां समितिं निर्मातुं निर्देशं दत्तवान्। यस्मिन नागरिकविमानन विभागस्य भारत सर्वकारस्य, सदस्याः भविष्यन्ति। एषा समितिः जनसुरक्षां प्राथमिकताम् अददात् मानकसञ्चालन पुस्तिकायाः मसौदां करिष्यति। समितिः सेप्टेम्बर मासात् पूर्वं स्वप्रतिवेदनं प्रस्तौति। आगामिसमये राज्ये हेलीसेवा सञ्चालनार्थं कठोर प्रशासनिक-तकनीकी-एसओपी-सज्जीकरणाय मुख्यमन्त्रिणा निर्देशाः अपि दत्ताः सन्ति। रुद्रप्रयागे हेलिकॉप्टर दुर्घटनायाः उच्चस्तरीय जाँचस्य अपि मुख्यमन्त्री आदेशं दत्तवान्। सः अवदत् यत् यस्मिन् स्तरे प्रमादः कृता अस्ति, तेषां परिचयः करणीयः, तेषां विरुद्धं दण्डात्मकं कार्यवाही सुनिश्चिता भवेत्। सः अवदत् यत् सामान्यजनानाम् जीवनरक्षणं राज्यसर्वकारस्य प्राथमिकता अस्ति। जीवनस्य किमपि मूल्येन छेदनं न कर्तुं शक्यते। मुख्यमन्त्री उक्तवान् यत् तेषां विमान चालकानाम् एव अनुमतिः दीयते येषां उच्चहिमालय प्रदेशेषु हेली-उड्डयनस्य दीर्घकालीनः अनुभवः अस्ति। सः अवदत् यत् डीजीसीए इत्यनेन निर्धारिताः मार्गदर्शिकाः अधिकाः कठोरताः करणीयाः, येषां शतप्रतिशतम् अनुसरणं कर्तव्यम्।
मुख्यमन्त्री हिमालयप्रदेशेषु अधिकसङ्ख्यायां अत्याधुनिकमौसमपूर्वसूचनासाधनानाम् स्थापनायाः अपि निर्देशं दत्तवान्, येन अधिकसटीकाः मौसमसूचनाः प्राप्तुं शक्यन्ते। मुख्यमन्त्री जिलाप्रशासनस्य रुद्रप्रयागस्य अपि निर्देशं दत्तवान् यत् दुर्घटने प्राणान् त्यक्तवन्तः जनानां परिवारैः सह सम्पर्कं कृत्वा तेषां शवः स्वस्वराज्यं प्रति प्रेषयितुं समुचितं व्यवस्थां कुर्वन्तु।
इस अवसर पर मुख्य सचिव आनंद बर्धन, सचिव नागरिक उड्डयन समीर कुमार सिन्हा, डीजीसीए महानिदेशक फैज अहमद किडवाई, सचिव शैलेश बगौली, सचिव सचिन कुरवे, सचिव आपदा प्रबंधन विनोद कुमार सुमन, सीईओ यूकाडा सोनिका, महानिदेशक सूचना बंशीधर तिवारी, विमान दुर्घटना अन्वेषण ब्यूरो (एएआईबी) के अधिकारी आदि आभासी रूप से उपस्थित रहे।