
गोरखपुर। गोरखपुरस्य नाम्नि चिकित्साशास्त्रे चिकित्सा शिक्षाक्षेत्रे अन्यत् उपलब्धिम् अपि योजितम्। गोरखपुरस्य प्रथमनिजी क्षेत्रस्य विश्वविद्यालयस्य महायोगी गोरखनाथविश्वविद्यालय आरोग्यधामस्य (श्रीगोरक्षनाथ मेडिकल कॉलेज हॉस्पिटल एण्ड रिसर्च सेन्टर) इत्यस्य मेडिकल कॉलेज् राष्ट्रिय चिकित्सापरिषदः एमबीबीएस पाठ्यक्रमस्य मान्यतां प्राप्तवती अस्ति। अस्मात् सत्रात् श्ँँए पाठ्यक्रमे प्रवेशः अध्ययनं च र्EEऊ परामर्शद्वारा आरभ्यते। अयं विश्वविद्यालयः महाराणाप्रताप शिक्षा परिषदः मुख्यमन्त्री च चालितः अस्ति तथा च गोरक्ष पीठाधीश्वर योगी आदित्यनाथः अस्य कुलपतिः अस्ति।
केवलं वर्षत्रयस्य प्रगतियात्रायां महायोगी गोरखनाथ विश्वविद्यालयेन अनेकानि सुवर्णसाधनानि प्राप्तानि। नर्सिंग, पैरामेडिकल, फार्मेसी, बीएएमएस पाठ्यक्रमस्य सर्वेषां रोजगार सम्बद्धानां पाठ्यक्रमानाम् सह अत्र गुरुश्री गोरक्षनाथ चिकित्सा विज्ञान संस्थानस्य अन्तर्गतं २०२१ तः प्रचलति। इतरथा अद्य राष्ट्रियचिकित्सापरिषद् विश्वविद्यालयस्य चिकित्सा महाविद्यालयाय (श्रीगोरक्षनाथ चिकित्सक महाविद्यालय अस्पतालं शोधकेन्द्रं च) एमबीबीएस-मान्यतां अपि प्रदत्तवती अस्ति। अत्र प्रथम सत्रस्य कृते ५० श्ँँए आसनानां कृते मान्यता दत्ता अस्ति। एमबीबीएस मान्यतां प्राप्ते विश्वविद्यालयस्य कुलपतिः मेजर जनरल् डॉ. अतुल वाजपेयी तथा रजिस्ट्रार डॉ. प्रदीप कुमार रावः विश्वविद्यालय परिवारस्य पूर्वोत्तर प्रदेशस्य जनस्य च अभिनन्दनं कुर्वन्तः उक्तवन्तः यत्… विश्वविद्यालयस्य कुलपति योगी आदित्य नाथः सम्पूर्ण पूर्वांचलस्य युवानां कृते एषः महान् अवसरः भविष्यति। कुलपतिः रजिस्ट्रारः च महायोगी गोरखनाथ विश्वविद्यालयस्य चिकित्सामहाविद्यालयस्य निर्माणं त्रिचरणीयं भविष्यति इति सूचितवन्तः। प्रथमे, द्वितीये, तृतीये च चरणे ६००-६०० चिकित्सालयाः अर्थात् कुलम् १८०० शय्याः निर्मिताः भविष्यन्ति। महायोगीगुरुगोरखनाथविश्वविद्यालये महाराणा प्रतापशिक्षा परिषद् द्वारा स्थापितं एतत् चिकित्सामहाविद्यालयं गोरक्ष पीठाधीश्वरस्य राज्यस्य मुख्यमन्त्री योगीआदित्यनाथस्य च स्वप्नपरियोजना अस्ति। रजिस्ट्रार डॉ. प्रदीप कुमाररावस्य मते प्रथमवर्षे अस्मिन् चिकित्सामहाविद्यालये ५० एमबीबीएस सीटेषु प्रवेशः गृहीतः भविष्यति। द्वितीय तृतीय चरणयोः एषा संख्या अधिका वर्धिता भविष्यति। एमबीबीएस इत्यस्य मान्यतां प्राप्य न केवलं पूर्वांचलस्य प्रतिभाशालिनः छात्राः स्वगृहसमीपे अध्ययनस्य अवसरं प्राप्नुयुः। न केवलं गुणवत्तापूर्ण चिकित्साशिक्षा उपलब्धा भविष्यति, गोरखपुर-बस्ती-आजमगढ प्रभागात् नेपालस्य पश्चिमबिहार-तराईपर्यन्तं जनानां कृते अत्याधुनिक-सुपरस्पेशियलिटी-सुविधाभिः सुसज्जितं २र्४े७ सेवां प्रदातुं १८०० शय्याभिः सह नूतनं चिकित्सालयं अपि प्राप्स्यति। कुलपतिः डॉ. वाजपेयी इत्यनेन उक्तं यत् वाराणसी-लखनऊ-नगरयोः अनन्तरं गोरखपुरस्य प्रथमः निजीक्षेत्रस्य चिकित्सामहाविद्यालयः भविष्यति। अपि च एम्स गोरखपुरस्य बाबा राघवदास चिकित्सा महाविद्यालयस्य गोरखपुरस्य च पश्चात् नगरस्य तृतीयः बृहत्तमः चिकित्सासंस्था भविष्यति। रजिस्ट्रारः डॉ. रावः अवदत् यत् राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः समितिद्वयं चिकित्सा महाविद्यालयस्य स्थापनायाः, आदर्शरूपेण तस्य विकासस्य च समर्थनं कुर्वतः अस्ति। बिर्ला ग्रुप् आफ् हॉस्पिटल्स् इत्यस्य प्रसिद्धः ऑन्कोलॉजिस्ट्, चिकित्सा निदेशकः च डॉ. संजय महेश्वरी इत्यस्य अध्यक्षतायां अन्तर्राष्ट्रीय स्तरस्य समितिः निर्मितवती अस्ति। अस्मिन् एम्स-नवीदिल्ली-नगरस्य डॉ. संजीव-सिन्हा, भारतसर्वकारस्य पूर्व-मादक-महानियन्त्रक-डॉ.जी.एन. एषा समितिः मुख्यतया देशस्य अन्तः बहिश्च प्रमुख संस्थाभिः सह शैक्षणिक सहकार्यं स्थापयितुं कार्यं करिष्यति। अस्मिन् समितियां रजिस्ट्रारः सदस्यसचिवरूपेण एव तिष्ठति।
तत्कालीनराष्ट्रपतिना विश्वविद्यालयस्य उद्घाटनं कृतम् आसीत्-उल्लेखनीयं यत् महायोगी गुरुगोरखनाथ विश्वविद्यालयस्य उद्घाटनं तत्कालीन राष्ट्रपतिना रामनाथकोविन्देन २८ अगस्त २०२१ दिनाङ्के कृतम्। अधुना चिकित्सा महाविद्यालयस्य माध्यमेन १८०० शय्यायुक्तस्य अत्याधुनिकस्य चिकित्सालयस्य स्वप्नः अपि साकारः भवति। प्रथमसत्रे ५० आसनैः आरभ्यमाणे चिकित्सामहाविद्यालये पूर्वमेव ४५० शय्यायुक्तं गोरखनाथचिकित्सालयं वर्तते। शीघ्रमेव तस्मिन् १८०० शय्यानां नूतनं चिकित्सालयं अपि योजितं भविष्यति, यस्य आधारेण आगामिषु सत्रेषु चिकित्सा महाविद्यालये आसनानां विस्तारः भविष्यति।