
देहरादून/वार्ताहर:। उत्तराखण्डस्य चमोली मण्डले विलम्बित रात्रौ मेघविस्फोटेन विनाशः जातः। थरालीनगरे बहु क्षतिः अभवत्। क्लाउडबर्स्ट् इत्यनेन बहु मलिनमव शेषः प्रसारितः, यस्य कारणेन एसडीएम-निवाससहिताः क्षेत्रे बहवः गृहाः पूर्णतया क्षतिग्रस्ताः सन्ति। मलिनस्य अधः द्वे जनाः निहिताः सन्ति, येषां अन्वेषणं प्रचलति। एकरात्रौ चमोलीमण्डले त्रिषु स्थानेषु मेघविस्फोटस्य वार्ता अस्ति। यस्मात् कारणात् सर्वत्र मलिनः प्रसृतः भवति। गृहाणि, वाहनानि, गोशालाः सर्वे भग्नावशेषे निहिताः सन्ति। सूचनानुसारं शुक्रवासरे रात्रौ विलम्बेन मेघ विस्फोटस्य कारणेन थरालीबाजारः, कोटदीपः, तहसील थराला rपरिसरः च मलबा आगतः। एतदतिरिक्तं चेप्डन्-सग्वारा-नगरयोः अनेकेषु क्षेत्रेषु महती क्षतिः अभवत्। तेषां प्रति आगच्छन्तं जलप्लावनं दृष्ट्वा जनाः तत्क्षणमेव स्वप्राणान् रक्षितुं पलायिताः। परन्तु सगवारा ग्रामे एकः व्यक्तिः २० वर्षीयः बालिका च मलिन मण्डपस्य अधः दफनाः सन्ति। सेना, एनडीआरएफ, एसडीआरएफ, पुलिस बलस्य दलाः राहतकार्यं कुर्वन्ति शनिवासरे चमोलीमण्डलस्य थरली, देवाल, नारायणबागस्य विकासखण्डत्रयस्य सर्वेषु विद्यालयेषु अवकाशः घोषितः अस्ति।