मन्दिरेषु धनग्रहणं, वीआईपी दर्शनं च स्थगीयतव्यम्

आनन्द शुक्ल/प्रयागराज
ठाकुर बाँके बिहारी मन्दिरे दर्शनार्थं धनं गृहीत्वा गच्छन्तीनां बाउन्सराणां ग्रहणानन्तरं श्री काशीविश्वनाथधाम इत्यत्र सुलभ दर्शनस्य नाम्ना एकविंशतिः जनानां गृहीतत्वं मन्दिर प्रशासन व्यवस्थायां प्रश्नचिह्नं भवति, यदा तु ईश्वरस्य दरबारे प्रसृतः भ्रष्टाचारः अतीव चिन्ताजनकः लज्जाजनकः च अस्ति। केवलं कतिपयदिनानि पूर्वं ओंकारेश्वरस्य ममलेश्वरमन्दिरस्य वीआईपी दर्शनस्य नामधेयेन भक्तेभ्यः अवैधरूपेण धन सङ्ग्रहं कृतवन्तः इति कारणेन एकस्य गृहरक्षकजवानस्य, पुरोहितद्वयस्य च विरुद्धं प्रशासनेन कार्यवाही कृता अस्ति। देशस्य विदेशेभ्यः च भक्ताः अपारभत्तäया स्वदेवतां द्रष्टुं आगच्छन्ति, परन्तु देशस्य प्रमुखमन्दिरेषु प्रत्यक्षदर्शनप्रदानस्य नाम्ना धनस्य लुण्ठनं भवति अथवा वी.आइ.पी.संस्कृतेः नाम्ना दुःखदं भेदभावपूर्णं च परिस्थितयः प्रसारिताः भवन्ति। पृष्टः प्रश्नः अस्ति यत् हिन्दुनां धार्मिकस्थानेषु, घटनासु च भक्तानां मध्ये किमर्थं भेदभावः भवति?मन्दिरेषु धनिक दरिद्रयोः भेदभावस्य स्थितिः मुक्तभ्रष्टाचारः एव। धनग्रहणस्य न्न्घ्झ् दर्शनस्य च अवधारणा भक्तिस्य विश्वासस्य च विरुद्धा अस्ति। एतत् असमानतायाः उदाहरणम् अस्ति, यत् लोकतान्त्रिक मूल्यानां उपरि अपि प्रहारं करोति। श्री काशीविश्वनाथ मन्दिरस्य त्रिस्तरीय सुरक्षाव्यवस्था अस्ति। मन्दिरस्य प्रत्येकं इञ्चं सीसीटीवी-कैमराणां प्राप्यतायां वर्तते। एतत् मन्दिरं सुरक्षाकारणात् अत्यन्तं संवेदनशीलं स्थानं भवति चेदपि एतादृशं कार्यं न केवलं खेदजनकं अपितु आक्षेपार्हमपि भवति। मन्दिरव्यव स्थापनेन प्रचलितां दर्शन व्यवस्थां सुचारुतरं, भ्रष्टाचाररहितं, निर्दोषं च करणीयम् येन व्यवस्थायां कोऽपि उल्लङ्घनः न भवति, जनानां विश्वासः अपि न क्षतिं प्राप्नुयात्। श्री काशीविश्वनाथमन्दिरे सुलभदर्शनस्य शुल्कमपि निक्षिप्तं भवति, परन्तु द्रुतदर्शनस्य नामधेयेन गुण्डानां समूहेन अर्जनस्य नूतनः मार्गः प्राप्तः। सुलभ दर्शन व्यवस्थायाः नाम्ना घटमानं धोखाधड़ीं मन्दिरप्रबन्धनेन गम्भीरता पूर्वकं ग्रहीतव्यम्। नकली पाण्डा, मार्गदर्शकरूपेण जनान् वञ्चयन्ति ये जनाः एकस्मिन् दिने सहसा शिबिरं न स्थापयिष्यन्ति स्म। एतत् सर्वं चिरकालात् प्रचलति स्म अवश्यम् । कथं तादृशं धोखाधड़ीं कर्तुं सम्भावना उत्पद्यते इति अन्वेषणं कर्तव्यम्। एतत् केवलं ठाकुर बाँके बिहारी मन्दिरस्य वा श्री काशी विश्वनाथधामस्य वा विषये न, अपितु देशस्य प्रमुखमन्दिरेषु वर्धमानस्य जनानां भीडस्य, दीर्घपङ्क्तानां च मध्ये धन ग्रहणस्य वा वी.आइ.पी. केभ्यः विशेषेभ्यः जनानां कृते वीआईपी-सम्मानस्य, सुविधानां च विषये प्रश्नचिह्नं स्थापितं अस्ति। बाङ्के बिहारी मन्दिरे पुनः एकवारं वीआईपी-संस्कृतेः क्रीडा प्रमुखतां प्राप्तवती अस्ति। मन्दिरस्य जनसमूहात् दूरं वीआईपी दर्शनं प्रदातुं नामधेयेन निजीसुरक्षा संस्थायाः बाउन्सर्-प्रदानेन धनं अर्जयितुं रैकेट् आरब्धम् आसीत् एजेन्सी फेसबुक्, इन्स्टाग्राम इत्यादिषु सामाजिक माध्यममञ्चेषु विज्ञापनं कृत्वा दावान् कृतवती यत् ते भक्तानाम् जनसमूहात् रक्षणं कृत्वा विशेषं वीआईपी दर्शनं प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति। एषा घोषिता अवैधव्यवस्था अस्ति, परन्तु अन्येषु प्रमुखेषु मन्दिरेषु अपि मन्दिरसम्बद्धाः जनाः अन्ये वा गुण्डाः धनं गृहीत्वा दर्शनं कुर्वन्ति। अत्यन्तं दुःखदं विडम्बनं च न्न्घ्झ् दर्शनस्य अभ्यासः अस्ति। प्रश्नः अस्ति यत् यदि प्रधानमन्त्री नरेन्द्रमोदी प्रथमकार्यकाले वी.आइ.पी. संस्कृतेः उन्मूलनं कृत्वा लालदीपाः, एतादृशाः अनेकाः वी.आइ.पी. मन्दिरेषु वीआईपी दर्शनस्य पृथक् व्यवस्था किमर्थं सर्वकारेण कृता? वस्तुतः वीआईपी-संस्कृतेः व्याप्तिः अतीव विस्तृता अस्ति। न केवलं धार्मिक स्थानेषु एवसीमितम् । लोकतन्त्रात् आस्थापर्यन्तं केभ्यः विशेषेभ्यः जनाभ्यः बहुषु अवसरेषु विशेषसुविधाः दीयन्ते। लोकतन्त्रस्य मूलसिद्धान्तः कथयति यत् सर्वे नागरिकाः समानाः सन्ति तथापि व्यवहारे केचन जनाः ‘विशेषाः’ भवन्ति, भवेत् ते मार्गे, सरकारी कार्यालयेषु, चिकित्सालये वा मन्दिरेषु वा! तथैव बृहत्नेतृणां अधिकारिणां च मन्दिरेषु प्रत्यक्षदर्शनस्य व्यवस्था भवति, येन दीर्घपङ्क्तिः, दीर्घप्रतीक्षाकालः च भवति। एतादृशव्यवस्थायाः कारणात् मन्दिरेषु धार्मिकेषु च दुर्घटनाः अपि दृष्टाः सन्ति । एतेषां वीआईपी-जनानाम् कृते प्रायः यातायातस्य मार्गः स्थगितः भवति, अतः सामान्यजनाः घण्टाभिः यावत् यातायातस्य जामस्य मध्ये अटन्ति। चिकित्सालयेषु वी.आइ.पी.-वार्डाः सन्ति, यदा तु सामान्य रोगिणः शय्याः अपि न प्राप्नुवन्ति। वीआईपी-यात्रिकाणां विमान स्थानकेषु, रेलस्थानकेषु च विशेषसुविधाः प्राप्यन्ते, सामान्य जनानाम् दीर्घपङ्क्तौ स्थातव्यम्। वीआईपी संस्कृतिः उपद्रवः अभवत्। अत एव प्रत्येकं सर्वकारः वीआईपी-संस्कृतेः समाप्तिम् प्रतिज्ञायते, परन्तु वास्तविकतायाम् तस्याः निर्वाहार्थं नूतनाः उपायाः प्राप्यन्ते वीआईपी संस्कृतिः, दर्शनार्थं धनं दातुं धोखाधड़ी च पुनः एकवारं नूतनं वादविवादं प्रारब्धवती अस्ति। प्रश्नः उत्थापितः अस्ति यत् यदा गुरुद्वारे न्न्घ्झ् दर्शनं नास्ति, मस्जिदे न्न्घ्झ् नमाजः नास्ति, चर्चमध्ये न्न्घ्झ् प्रार्थना नास्ति तदा हिन्दुमन्दिरेषु केवलं केषाञ्चन प्रमुखानां जनानां कृते न्न्घ्झ् अथवा पेड दर्शनं किमर्थं भवति? हिन्दुनांमध्येदूरतां जनयति एषा व्यवस्था किं न निराकरणीयम् प्रसिद्धेषु मन्दिरेषु वीआईपी-पास्-दर्शन-व्यवस्था किमर्थं न निरस्ता? एतस्याः व्यवस्थायाः समाप्तिः अपि आवश्यकी यतः भारतस्य उपराष्ट्रपतिः जगदीपधनखरः स्वयमेव धािर्मक स्थानेषु वी.आइ.पी.व्यवस्थायाः विषये प्रश्नान् उत्थापितवान् अस्ति। अवश्यं यदा कस्मैचित् प्राधान्यं प्राथमिकता चदीयते तदा सअथवाइति उच्यते। एतत् समतायाः अवधारणायाः अवमूल्यनार्थम् अस्ति। वीआईपी संस्कृतिः विचलनं, अतिक्रमणं, मानव अधिकारस्य उल्लङ्घनम्। यदि समतायाः दृष्ट्या दृष्टं तर्हि तस्य समाजे विशेषतया न धार्मिकस्थानेषु मन्दिरेषु च स्थानं न भवेत्। देशे वर्धमानस्य वी.आइ.पी. संस्कृतेः विषये अपि न्यायालयः चिन्तितः अस्ति। मद्रास उच्चन्यायालयस्य मदुरै-पीठिका अपि स्वस्य एकस्मिन् सुनवायीकाले उक्तवती यत् विशेषतः मन्दिरेषु वीआईपी-संस्कृतेः विषये जनाः ‘कुण्ठिताः’ अभवन्। एतेन सह न्यायालयेन तमिलनाडुदेशस्य प्रसिद्धेषु मन्दिरेषु विशेषदर्शनविषये अनेकाःमार्गदर्शिकाःनिर्गताः। राजस्थानस्य गहलोत-सर्वकारेण अपि मन्दिरेषु वीआइपी-दर्शनस्य परम्परायाः समाप्तिः इति घोषणा कृता आसीत्।
, मन्दिरेषु वृद्धाः एव वी.आइ.पी. एतादृशाः सर्वकारीयघोषणा अपि समस्यायाः प्रभावी समाधानं न अपितु केवलं प्रदर्शनं एव अभवन्। प्रायः सामान्यजनानाम् कृते मन्दिरपरिसरं बन्दं भवति यत् ते नेतारः धनिकजनाः च विशेषदर्शनं कर्तुं शक्नुवन्ति, येन भक्तानां महती कष्टं भवति, जनाः एतेन वास्तवमेव दुःखिताः शापिताः च भवन्ति। वी.आइ.पी.भ्यः सर्वविधसुविधाः दीयते, तेभ्यः मन्दिरस्य मुख्यपरिसरस्य-गर्भ प्रकाशे दर्शनं कर्तुं अनुमतिः अस्ति, तेषां वाहनानिमन्दिरस्य द्वारपर्यन्तं गच्छन्ति, पुलिसैः सह अस्ति, यदा तु सामान्य भक्तानाम् अनेककिलोमीटर् यावत् चलितुं भवति, तेभ्यः दूरतः ईश्वरस्य दर्शनं कर्तुं अनुमतिः अस्ति, तेषां धक्काः, धक्काः च भवन्ति। मन्दिरेषु दर्शने सहभागितायाः विषये सामान्यजनः दासमानसिकतां जीवति इति भाति। एतेषु स्थानेषु तस्य आत्मसम्मानं, गौरवं, समता च निर्दयतया मर्द्यते । कीदृशं मन्दिरं दर्शनं च यत्र सामान्यागन्तुकः प्रकटतया अपमानितः भवति। अतः यत्र न्न्घ्झ् दर्शनसुविधा दीयते तत्र कस्यापि मन्दिरस्य विरुद्धं जनक्रान्तिः भवेत्। अद्य हिन्दुमन्दिराणां विभेदपूर्णदर्शनव्यवस्थां समाप्तं कृत्वा एव सामान्यजनस्य यथायोग्यं सम्मानं दातुं शक्यते, तस्य निराशा, पीडा च अवगन्तुं शक्यते। मन्दिरेभ्यः धार्मिक स्थानेभ्यः च वीआईपी-संस्कृतेः समाप्त्यर्थं भाजपा सर्वकारेण केचन ठोसपदानि ग्रहीतव्यानि।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page