मन्त्री पासवानः मोदीसर्वकारस्य उपलब्धीनां सूचीं कृतवान्- प्रयागराज नगरे महाकुम्भदुर्घटनायाः विषये दुःखं प्रकटितवान्, उक्तवान्-वक्तुं शब्दाः नास्ति, काङ्ग्रेसस्य विपक्षस्य च उपरि आक्रमणं कृतवान्

प्रयागराज:। वार्ताहर:। केन्द्रीय ग्रामीण विकास राज्यमन्त्री कमलेश पासवान प्रयागराज मई ११ वर्षेषु मोदी सर्वकारस्य उपलब्धीनां गणनां कृतवान्। सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे भारतं विकासस्य नूतनानि ऊर्ध्वतानि स्पृशति। पासवानः अवदत् यत् २०१४ तमे वर्षे शपथग्रहणसमये पीएम मोदी इत्यनेन स्पष्टं कृतं यत् अयं सर्वकारः जातिधर्मस्य न तु निर्धनानाम्, महिलानां, कृषकाणां, युवानां च प्रगतेः विषये केन्द्रीक्रियते। विगत ११ वर्षेषु मार्ग, रेल, शिक्षा, स्वास्थ्य, विमानस्थानक इत्यस्मात् आरभ्य डिजिटल आधारभूत संरचनापर्यन्तं विकासः अभवत् काङ्ग्रेस-पक्षे खननं कृत्वा मन्त्री अवदत् यत् इन्दिरागान्धीतः आरभ्य राहुलगान्धीपर्यन्तं सर्वे इति नाराम् उत्थापयन्ति एव। परन्तु मोदी सर्वकारेण जनधनयोजना, उज्ज्वलायोजना, आयुष्मान भारत, पीएम आवासयोजना इत्यादीनां माध्यमेन प्रत्यक्षतया निर्धनानाम् लाभः कृतः। विपक्षः वार्तायां स्थातुं वक्तव्यं ददाति। राहुलगान्धी इत्यस्य ‘विकसितभारत २०४७’ इति कथनस्य विषये सः खननं कृतवान्। सः अवदत् यत् विपक्षः मुद्दाहीनः अस्ति, केवलं वार्तायां स्थातुं एव वक्तव्यं ददाति। महाकुम्भ-दुर्घटनायाः विषये दुःखं प्रकटयन् मन्त्री अतीव दुःखदः घटना इति अवदत्। दाऊदखान रेलस्थानकस्य नाम परिवर्तनस्य आग्रहे सः अवदत् यत् एषः विषयः तस्य ज्ञाने नास्ति। पहलगाम-आतज्र्वादी-आक्रमणस्य अनन्तरं विदेशात् प्रत्यागच्छन्तं सांसद-प्रतिनिधिमण्डलं पीएम-महोदयं न मिलति इति विषये एआईएमआईएम-प्रमुखस्य असदुद्दीन-ओवैसी-इत्यस्य उपरि खननं कृत्वा सः अवदत् यत् प्रतिनिधिमण्डलं पीएम-महोदयेन सह मिलति इति परम्परा अभवत्, ओवैसी किमर्थं न गतः, केवलं सः एव वक्तुं शक्नोति। महाकुम्भ-दुर्घटनायाः प्रश्नं परिहरन् मन्त्री पासवानः दृष्टः । सः केवलं अतीव दुःखदः घटना इति उक्तवान्, ‘मम शब्दाः नास्ति’ इति च दुःखं प्रकटितवान्तस्मिन् एव काले दाऊदखान रेलस्थानकस्य नाम परिवर्तयितुं महाराणाप्रताप इति आग्रहे सः अवदत् यत् एषः विषयः तस्य ज्ञाने नास्ति, परन्तु स्थानीयसांसदाः यत् श्रेष्ठं मन्यन्ते।
तस्य आधारेण सुझावः ददति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page