

प्रयागराज:/वार्ताहर:। मन्त्री नन्दी प्रयागराजस्य विकास कार्यस्य समीक्षां करोति। कानूनव्यवस्था तथा महिलासुरक्षा विषये अधिकारिभ्यः कठोर निर्देशाः दत्ताः, जलप्रलयस्य कारणेन नगर निगमस्य फटकारः सः कानूनव्यवस्था, राजस्वं, महिला सुरक्षा विकासकार्यं च समीक्षितवान्। मन्त्री अधिकारिभ्यः पूर्णभत्तäया स्वकर्तव्य निर्वहणं कर्तुं निर्देशं दत्तवान्। जनसङ्ख्यायुक्तेषु क्षेत्रेषु नियमित रूपेण पादगस्तं कर्तुं पुलिस विभागाय निर्देशः दत्तः। एनडीपीएस-अधिनियमस्य अन्तर्गतं द्यूतगुहाविरुद्धं कार्यवाही कर्तुं, मादक द्रव्याणां आपूर्ति शृङ्खलां भङ्गयितुं च आदेशाः दत्ताः। राजस्व विभागेन वर्षत्रयाधिकानां प्रकरणानाम् निराकरणं कर्तुं कथितम् आसीत्। भूमिमाफिया विरुद्धं कठोर कार्याणि कर्तुं निर्देशाः दत्ताः। मुक्तभूमिः पुनः न कब्ज्यते इति विशेषं ध्यानं प्रार्थितम् सभायां ३९ पुलिस, राजस्वसम्बद्ध ३३ शिकायतां समीक्षा कृता। मन्त्री लम्बित प्रकरणानाम् समये निराकरणं कर्तुं निर्देशं दत्तवान्। नगरक्षेत्रेषु विद्युत्-जल-मार्ग-जलनिकासी-व्यवस्थायाः विषये मन्त्री अत्यन्तं क्रुद्धः दृष्टः । सः नगर निगमस्य अधिकारिणः भर्त्सयित्वा शीघ्रमेव व्यवस्थायां सुधारं कर्तुं बलं दत्तवान् दक्षिणदिशि नगरस्य ६० पादपरिमितमार्गात् अतिक्रमणं, रेडक्रॉस्भवनात् असामाजिकतत्त्वानि च दूरीकर्तुं आदेशाः दत्ताः ।