
आनन्द शुक्ल/प्रयागराज।
अधुना भारतस्य रिजर्वबैङ्केन रेपो-दरं ५० आधारबिन्दुभिः न्यूनीकृतम् अस्ति। एतेन सह निजीक्षेत्रस्य बज्रः, सार्वजनिक क्षेत्रस्य बज्रः, क्रेडिट् कार्ड् कम्पनयः च समाविष्टाः अन्याः वित्तीय संस्थाः अपि स्वग्राहिभ्यः दत्तस्य ऋणराशिस्य उपरि प्रयोज्यव्याजदरेषु न्यूनीकरणस्य घोषणां कर्तुं आरब्धाः येन भारतीयरिजर्वबैङ्केन रेपोदरस्य न्यूनीकरणस्य लाभः शीघ्रमेव भारते ऋणदातृभ्यः प्राप्तुं शक्नोति तथा च एतेन अन्ततः देशस्य अर्थव्यवस्थां वर्धयितुं शक्यते। यतो हि भारते महङ्गानां दरः अधुना नियन्त्रणे आगतः, अतः भारतीयरिजर्व बैज्र्ः आगामिसमये रेपोदरं अधिकं न्यूनीकर्तुं शक्नोति। एवं च अतीव सम्भवति यत् ऋणराशिषु प्रयोज्यव्याजदरेषु न्यूनी करणानन्तरं बहवः नागरिकाः ये पूर्वं कदापि बैंकात् ऋणं न गृहीतवन्तः, ते अपि ऋणं ग्रहीतुं प्रयतन्ते बैंकात् ऋणं ग्रहीतुं पूर्वं एतत् मनसि स्थापयितुं महत्त्वपूर्णं यत् ऋण ग्राहकस्य एतत् ऋणं परिशोधयितुं क्षमता भवितुमर्हति अर्थात् ऋण ग्राहकस्य पर्याप्तमासिकं आयं भवितुमर्हति येन बैंकेन प्रदत्तस्य ऋणस्य किस्तं व्याजं च पूर्वनिर्धारितसमयसीमायाः अन्तः दातुं शक्यते। अस्मिन् सन्दर्भे विशेषतः युवानां ऋण ग्राहिणां क्रेडिट् कार्डस्य उपयोगानन्तरं समयसीमायाः अन्तः सम्बन्धितराशिः दातव्या यतः अन्यथा क्रेडिट् कार्ड् एजेन्सी डिफॉल्ट् राशियाः महतीं व्याजं गृह्णाति, यस्य कारणात् युवानः ऋणग्राहकाः ऋणजाले फसन्ति यदि बैंकात् गृहीतस्य ऋणस्य मासिक किस्तं, अस्याः ऋण राशिस्य व्याजं च निर्धारित समय सीमायाः अन्तः न दत्तं भवति तर्हि बज्रः ऋणग्राहकात् दण्डात्मकव्याजं गृह्णन्ति तथैव बहवः नागरिकाः ये क्रेडिट् कार्ड् उपयुञ्जते तथा च यदि ते निर्धारित समय सीमायाः अन्तः अस्य क्रेडिट् कार्ड् विरुद्धं प्रयुक्ता राशिं दातुं असमर्थाः सन्ति तर्हि एतस्याः राशियाः उपरि डिफॉल्ट् क्रेडिट् कार्ड्धारकाणां कृते महती व्याजदरदण्डः गृह्यते कदाचित् एषः दण्डस्य दरः १८ प्रतिशततः २४ प्रतिशत पर्यन्तं भवति। क्रेडिट् कार्ड् इत्यस्य उपयोगं कुर्वन्तः नागरिकाः प्रायः अस्मिन् उच्चव्याजदरेगृहीतस्य दण्ड राशिस्य विषये अनभिज्ञाः भवन्ति। अतः ऋणदातृभ्यः बैंकेभ्यः गृहीतस्य ऋणराशिस्य, क्रेडिट् कार्डस्य विरुद्धं प्रयुक्तस्य च राशिस्य समये एव भुक्तिं प्रति सतर्कतायाः आवश्यकता वर्तते। समग्रतया ऋणदातृणां हिताय भवति यत् ते बैंकात् गृहीतं ऋणराशिं व्याजराशिं च क्रेडिट् कार्डस्य विरुद्धं प्रयुक्तं राशिं च पूर्वनिर्धारित समुचित समय सीमायाः अन्तः दातुं शक्नुवन्ति यतोहि अन्यथा ऋणं न कुर्वतः नागरिकस्य ऋण मूल्याज्र्नं प्रतिकूल रूपेण प्रभावितं भविष्यति तथा च भविष्ये सः कस्यापि वित्तीय संस्थायाः ऋणं प्राप्तुं कष्टस्य सामनां कर्तुं शक्नोति तथा च अतीव सम्भवति यत् भविष्ये सः कस्यापि वित्तीय संस्थायाः ऋणं न प्राप्नुयात् यदि ऋणदाता कस्यचित् वास्तविक कारणात् स्वस्य किस्तं व्याजं च समये एव बङ्केभ्यः अथवा क्रेडिट् कार्ड् कम्पनीभ्यः दातुं असमर्थः भवति तथा च यदि तस्य ऋणलेखः अप्रदर्शन सम्पत्तौ परिणमति तर्हि अस्मिन् सन्दर्भे ऋणदातृणां कृते अपि प्रावधानं भवति यत् सः ऋणदातुः ऋणदातृणां कृते बङ्केभ्यः निपटान प्रस्तावः दातुं शक्नोति। अस्य निपटान प्रस्तावस्य माध्यमेन ऋणदाता ऋणदाता सम्बन्धित बैज्र्ं वा क्रेडिट कार्ड कम्पनीं वा मासिककिस्तं व्याजराशिं च पुनः निर्धारयितुं अनुरोधं कर्तुं शक्नोति। परन्तु यदि ऋणग्राहकः व्याजसहितस्य ऋणस्य पूर्णराशिं दातुं न शक्नोति तर्हि सः ऋणं न दत्तराशितः किञ्चित् राशिं छूटं प्राप्तुं शेष राशिं एकमुष्टि रूपेण वा किस्तरूपेण वा दातुं विषयेनिपटान प्रस्तावम् अपि दातुं शक्नोति ऋणराशिः व्याज राशिः वा विषये प्राप्तस्य छूटस्य राशिः अभिलेखिता भवति तथा च ऋणग्राहिणः ऋण ग्राहिणः मनसि स्थापयितव्याः यत् निपटान प्रस्तावस्य अन्तर्गतं प्राप्तस्य छूटस्य कारणात् ऋण ग्राहकस्य भविष्ये बङ्केभ्यः ऋणं प्राप्तुं कष्टं भवितुम् अर्हति अतः यथासम्भवं ऋणदाता निपटानप्रस्तावस्य परिहारं कुर्यात् तथा च सर्वोत्तमः उपायः विकल्पः वा निर्धारित समय सीमायाः अन्तः स्वस्य ऋणस्य निर्धारित किस्तं व्याजं च दातुं शक्नोति भारते द्रुतगतिना आर्थिक प्रगतेः कारणात् मध्यम वर्गीय नागरिकाणां संख्या अपि तीव्रगत्या वर्धमाना अस्ति, ये चतुश्चक्रयानं, स्कूटरं, रेप्रिâजरेटरं, टीवी, धूपपात्रं, गृहं च इत्यादीनां सम्पत्तिनां क्रयणार्थं बैंकेभ्यः अन्येभ्यः वित्तीय संस्थाभ्यः वा ऋणं गृह्णन्ति। बहुवारं मध्यम वर्गीय परिवाराः परस्परं स्पर्धां कुर्वन्तः बहवः उत्पादाः क्रेतुं प्रयतन्ते च दृश्यन्ते, भवेत् तस्य विशेषस्य उत्पादस्य आवश्यकता अस्ति वा न वा। यथा-यदि कश्चन प्रतिवेशिनः स्वस्य चतुष्चक्रीयस्य नूतनं मॉडलं क्रीतवन् अस्ति तर्हि यस्य प्रतिवेशिनः पूर्वमेव चतुचक्रीय वाहनं धारयति सः प्रतिवेशिनः पुरातन माडलस्य वाहनस्य विक्रयणं कृत्वा प्रतिवेशिनः क्रीतस्य चतुचक्रीयस्य नूतनं मॉडलं क्रेतुं प्रयतते, ततः सः बैंकऋणस्य जाले फसति यदि अयं नवधनवान् वर्गः निर्धारितसमयसीमायाः अन्तः बैंकात् गृहीतस्य ऋणस्य किस्तं व्याजराशिं च दातुं असमर्थः भवति तर्हि तस्य नागरिकविशेषस्य वित्तीय अभिलेखः कलज्र्तिः भवितुम् अर्हति यस्य कारणेन सः जीवनपर्यन्तं बज्रत् अन्यवित्तीय संस्थाभ्यः पुनः ऋणं ग्रहीतुं कष्टं प्राप्नुयात् अतः ऋणस्य किस्तं समये एव दातुं बैंकेभ्यः ऋणं गृहीतानाम् नागरिकानां हिताय भवति, येन भविष्ये अपि भारते तीव्रगत्या आर्थिक प्रगतेः लाभः सर्वे नागरिकाः गृह्णीयुः। भारते अपि कम्बल विस्तारेण पादौ प्रसारयेत् इति कथ्यते। अर्थात् बैंकेभ्यः ऋणं गृह्णन्तः नागरिकाः मनसि धारयितव्यं यत् तेषां ऋणकिस्तं व्याजराशिं च दातुं पर्याप्तं आयं भवितुमर्हति, येन ऋणकिस्तं व्याजराशिं च निर्धारित समय सीमायाः अन्तः दातुं शक्यते, तेषां ऋणलेखः अप्रदर्शन सम्पत्तौ न परिणमति