भ्रष्टाचारे निमग्ना: काङ्ग्रेस: कस्मै ‘वकालतम्’ करिष्यति?

अभय शुक्ल/लखनऊ। प्रवर्तन निदेशालयेन (ईडी) धनशोधन प्रकरणे रोबर्टवद्रायाः विरुद्धं प्रारम्भिकं आरोपपत्रं दाखिलस्य अनन्तरं काङ्ग्रेसनेता राहुलगान्धी इत्यनेन वद्रायाः जानी-बुझकर उत्पीडनस्य आरोपः कृतः। भ्रष्टाचार प्रकरणेषु काङ्ग्रेसस्य स्थितिः एतावता दयनीयः अभवत् यत् राहुलस्य आरोपस्य कतिपयेषु दिनेषु एव ईडी इत्यनेन कथिते मद्यघोटाले छत्तीसगढस्य पूर्वमुख्य मन्त्री भूपेशबघेलस्य पुत्रं चैतन्यबघेलं गृहीतम्। ईडी भूपेशबघेलस्य निवासस्थानं सहितं अनेकस्थानेषु छापां कृत्वा महत्त्वपूर्णदस्तावेजान् जप्तवान्। एषः घोटाला २०१९-२०२२ मध्ये प्रायः २१६१ कोटि रूप्यकाणां अवैधवसूलीयाः सम्बन्धी अस्ति। प्रश्नः अस्ति यत्, यस्य भ्रष्टाचारस्य कृते काङ्ग्रेसनेता राहुलः, सोनिया, काङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुन खर्गे च अन्ततः केन्द्रसर्वकारं, अन्वेषण संस्थां च दुर्भावनापूर्ण कार्याणां उत्तरदायी करिष्यन्ति। ईडी इत्यनेन धनशोधनप्रकरणे रोबर्ट् वाड्रा इत्यस्य विरुद्धं प्रारम्भिकं आरोपपत्रं दाखिलम्। अस्मिन् प्रकरणे ईडी-द्वारा ११ जनाः आरोपिताः कृताः सन्ति। अस्मिन् विषये लोकसभानायकः विपक्षस्य राहुल गान्धी सोशल मीडिया प्लेटफॉर्र्म ें इत्यत्र लिखितवान् यत् मम श्वशुरः विगतदशवर्षेभ्यः अस्मिन् सर्वकारेण उत्पीडितः अस्ति। एतत् आरोपपत्रम्, तस्यैव षड्यंत्रस्य अन्यः भागः। शिखोपुरभूमिसौदानां प्रकरणे रोबर्ट् वाड्रा इत्यस्य विरुद्धं एतत् आरोपपत्रं प्रस्तुतम् अस्ति। ईडी-अनुसारं वद्रा अत्र केवलं ७.५ कोटि रूप्यकेण ३.५३ एकरभूमिः क्रीतवन् आसीत्, यत् वद्रा इत्यनेन किञ्चित्कालानन्तरं ५८ कोटि रूप्यकेण विक्रीतम्। भ्रातुः कृते याचनां कर्तुं पूर्वं राहुलगान्धी सम्भवतः विस्मृतवान् यत् सोनिया गान्धी इत्यस्याः विरुद्धं च भ्रष्टाचारस्य गम्भीराः प्रकरणाः प्रचलन्ति। नेशनल् हेराल्ड् प्रकरणे ईडी इत्यनेन सोनिया गान्धी, राहुलगान्धी इत्यादीनां विरुद्धं आरोप पत्रं दाखिलम् अस्ति। काङ्ग्रेस-पक्षस्य शासनकाले नेशनल् हेराल्ड्-प्रकरणस्य आरम्भः अभवत्। ईडी आरोपपत्रे सोनिया गान्धी प्रथमक्र माज्र्स्य आरोपी, राहुलगान्धी २ क्रमाज्र्स्य आरोपी अस्ति।आरोपपत्रे काङ्ग्रेसनेतारः सैम पित्रोडा, सुमनदुबे च अपि अस्मिन् प्रकरणे आरोपिताः कृताः सन्ति। राहुलगान्धी वद्रस्य प्रकरणे षड्यंत्रं पश्यति। परन्तु अन्येषु घोटालेषु भ्रष्टाचारप्रकरणेषु काङ्ग्रेसस्य मौनम् एव सिद्धयति यत् काङ्ग्रेसः स्वस्य अतीतं पुनः पुनः करोति। केन्द्रे काङ्ग्रेस सर्वकारः नास्ति, परन्तु यत्र कतिपयेषु राज्येषु काङ्ग्रेसस्य सत्ता अस्ति, तेषु भ्रष्टाचारस्य सूचनाः तत्रैव आगच्छन्ति एव। प्रवर्तन निदेशालयेन कोलर-चिक्का बल्लापुर जिला सहकारी दुग्ध उत्पादक संघ लिमिटेड (कोमूल) इत्यस्य २०२३ तमे वर्षे भर्तीप्रक्रियायां कथिता अनियमिततायाः सन्दर्भे कर्नाटक काङ्ग्रेस विधायकस्य के.वाई.नन्जेगौडा इत्यस्य १.३२ कोटि रूप्यकाणां सम्पत्तिः संलग्नाः सन्ति। कोलरमण्डले मालूर क्षेत्रस्य प्रतिनिधित्वं कुर्वन् नान्जेगौडा कोमुल्-संस्थायाः अध्यक्षः अपि अस्ति। ईडी इत्यस्य मते कोमुल् इत्यनेन कृतायां भर्ती प्रक्रियायां लिखित परीक्षा, साक्षात्कारः च अन्तर्भवति स्म, परन्तु धनस्य, राजनैतिक सिफारिशानां च विनिमयरूपेण तस्याः हेरफेरः कृतः संघीय एजेन्सी आरोपितवान् यत् नान्जेगौडा इत्यस्य नेतृत्वे भर्तीसमित्या कोमुलस्य अन्यैः निदेशकैः सह साझेदारी कृत्वा कोमुलस्य प्रबन्ध निदेशकः के.एन. गोपाल मूर्तिः, योग्यान् अभ्यर्थिनः वंचितं कृत्वा केषाञ्चन न्यून योग्यानाम् अभ्यर्थीनां लाभं कृतवान्। काङ्ग्रेसस्य स्थितिः एतादृशी अभवत् यत् वर्तमान राष्ट्रपतिः मल्लिकार्जुन खर्गे, पूर्वराष्ट्रपतिः च भ्रष्टाचारस्य आरोपैः परितः सन्ति। कर्नाटकदेशे खर्गेपुत्रस्य राहुलखर्गे इत्यस्य नेतृत्वे सिद्धार्थ विहार न्यासस्य आवंटित भूमिखण्डे छेदनस्य आरोपः आसीत्। कर्नाटकदेशे यदि भाजपा सर्वकारः स्यात् तर्हि खर्गेविरुद्धमपि भ्रष्टाचार प्रकरणं रजिस्ट्रीकृतं स्यात्। कर्नाटकस्य काङ्ग्रेस-सर्वकारेण खर्गे-परिवारेण चालितस्य सिद्धार्थविहार-न्यासस्य कृते संदिग्ध परिस्थितौ ५ एकरभूमिः आवंटिता आसीत्। रोचकं तत् अस्ति यत् ५ एकर् भूमिः (खर्गे परिवारेण चालितस्य न्यासस्य कृते) क्षेत्रे अनुसन्धान विकास सुविधानां नियमानाम् निर्माणानन्तरं कतिपयेषु दिनेषु एव दत्ता प्रकरणं प्रकाशं प्राप्तस्य अनन्तरं खर्गे पृष्ठपादेन आगतः आसीत्। खर्गे-परिवारस्य स्वामित्वे सिद्धार्थविहार-न्यासः विवादास्पदं स्थलं प्रत्यागत्य भ्रष्टाचारात् मुक्तिं प्राप्तुं प्रयतते स्म।
येषु राज्येषु काङ्ग्रेसः सत्तां प्राप्तवान् तेषु एकमपि राज्यं नास्ति यत्र मुख्यमन्त्रीमन्त्रिणां च भ्रष्टाचारस्य, घोटालानां च आरोपः न कृतः। यदि वयं भ्रष्टाचारस्य प्रकरणं पश्यामः तर्हि दिल्लीतः हिमाचल प्रदेशं, राजस्थानं, गुजराततः महाराष्ट्रपर्यन्तं च बृहत्काङ्ग्रे सनेतारः सीबीआइ, आयकर, ईडी इत्यादीनां एजेन्सीनां लक्ष्यं कृतवन्तः। परन्तु काङ्ग्रेसपक्षः स्वनेतृणां विरुद्धं भ्रष्टाचारस्य आरोपं अङ्गीकुर्वति। दलस्य कथनमस्ति यत् भाजपायाः मोदीसर्वकारः राजनैतिक प्रतिशोधात् कार्यवाही करोति। अत्यन्तं आश्चर्यं यत् काङ्ग्रेसपक्षस्य गान्धी परिवारः, खर्गे इत्यादयः नेतारः भाजपायाः उपरि दुर्भावेन कार्यवाहीम् अकुर्वन् इति आरोपं कुर्वन्ति स्म, परन्तु न्यायालयेषु तेषां विरुद्धं प्रचलति प्रकरणेषु एषा दुर्भावना अद्यापि न सिद्धा। प्रसिद्धेषु घोटालेषु, धोखाधड़ीषु च न्यायालयेभ्यःक्लीनचिट् प्राप्तुं कोऽपि न शक्तवान्। प्रश्नः अस्ति यत् यदि काङ्ग्रेसः एतावत् स्वच्छः अस्ति तर्हि ईडी इत्यादीनां एजेन्सीनां आरोपाः न्यायालयैः किमर्थं न खण्डिताः भवितुम् अर्हन्ति स्म। काङ्ग्रेस सहिताः१४राजनैतिक दलाःसर्वोच्चन्यायालयात् राहतं न प्राप्तवन्तः। सर्वोच्च न्यायालयेन ईडी-सीबीआइ-योः दुरुपयोगस्य विषये याचिकायाः श्रवणं न कृतम् आसीत्। सर्वोच्च न्यायालयेन उक्तं आसीत् यत् नेतारं विशेषप्रतिरक्षां दातुं न शक्यते। सामान्यनागरिकाणां इव नेतारः अपि अधिकाराः सन्ति। यदि सामान्यमार्गदर्शिका निर्गच्छति तर्हि सः खतरनाकः प्रस्तावः स्यात्।
नेतारः गृहीतुं पृथक् मार्गदर्शिका नास्ति

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page