भीमसेनायाः ३ सहस्राणि कार्यकर्तारः कोलाहलं कृतवन्तः, वाहनानां तोड़फोड़ं कृतवन्तः; बहवः जनाः घातिताः

प्रयागराज:। रविवासरे सायं भीमसेनााध्यक्षं सांसदं च चन्द्रशेखरं यदा पुलिसैः इसोटाग्रामं गन्तुं निवारितं तदा दलस्य कार्यकर्तारः क्रुद्धाः अभवन्। ते कर्चनतहसीलस्य हनुमानपुरमोरीतः भदेवाराविपणं यावत् कोलाहलं कृतवन्तः।
अर्धदर्जनाधिकाः बसयानानि, चत्वारि पुलिसवाहनानि, अन्यचत्वारि वाहनानि च शिलाप्रहारेन क्षतिग्रस्ताः अभवन् । विपण्यां दुकानदाराः ताडिताः अभवन्। राहगीराणां कृते अपि दुर्व्यवहारः कृतः। यदा पुलिसैः तान् निवारयितुं प्रयत्नः कृतः तदा शिलाप्रहारः आरब्धः । अनेकपुलिस स्थान कानाम् अपि च पीएसी-कर्मचारिणः अपि आगताः, परन्तु भीमसेनायाः कार्यकर्तारः समये समये शिलापातं कुर्वन्तः आसन्। इसोटा ग्रामनिवासी देविशज्र्रः एप्रिल मासस्य १३ दिनाङ्के दाहेन मृतः। सः दग्धः इति आरोपः आसीत्। तहसीलप्रशासनेन मृतकस्य ज्ञातिभ्यः भूमिपट्टे, सर्वकारस्य आर्थिकसाहाय्यस्य च आश्वासनं दत्तम् आसीत् । परन्तु अत्र कतिपयदिनानि पूर्वं भीमसेनायाः स्थानीयनेतारः अवदन् यत् मृतस्य बन्धुजनानाम् कोऽपि साहाय्यं न दत्तम्। यदा एषः विषयः दलस्य अध्यक्षस्य सांसदस्य च चन्द्रशेखररवणस्य समीपं प्राप्तवान् तदा सः रविवासरे देवीशज्र्रस्य परिवारेण सह मिलिष्यामि इति अवदत्। प्रातः एव देविशज्र्रस्य गृहस्य समीपे भीमसेनायाः अधिकारिणः श्रमिकाः च बहुसंख्याकाः समागन्तुं आरब्धवन्तः। अपराह्णे सांसद चन्द्रशेखर रावणः सर्किट् हाउसं प्राप्तवान्। यदा पुलिसाधिकारिणः तस्य विषये ज्ञातवन्तः तदा ते सर्किट् हाउसम् आगतवन्तः। अनेक पुलिस स्थानकात् अपि तत्र पुलिसं प्राप्तम्। चन्द्रशेखर रावणः इसोतागमनात् निरुद्धः आसीत्। यदा इसोटा-नगरे उपस्थिताः श्रमिकाः सायं पञ्चवादनस्य समीपे एतत् विषये ज्ञातवन्तः तदा ते कोलाहलं कर्तुं आरब्धवन्तः। ते वाहनानां विध्वंसं कर्तुं आरब्धवन्तः। यदा पुलिस आगतवान् तदा ते शिलापातं कृतवन्तः, तेषां वाहनानां अपि विध्वंसं कृतवन्तः । राहगीराणां वाहनानि निरुद्धानि विध्वंसितानि च। भदेवारा विपण्यां दुकानानि विध्वंसितानि, दुकानदाराः अपि ताडिताः अभवन्। यमुनापारतः अपि च नगरस्य अनेकाः पुलिस-स्थानकानि कर्चना-नगरं प्राप्तवन्तः। पीएसी इत्यपि आहूतः । परन्तु एतेन भीमसेनायाः श्रमिकाः प्रभाविताः न अभवन्, ते च शिलापातं कुर्वन्ति स्म। एतत् दृष्ट्वा ग्रामजनाः पुलिसस्य समर्थने आगतवन्तः। ते भीमसेनाकर्मचारिणः उपरि शिलापातं कर्तुं आरब्धवन्तः। अनेके पुलिस-अधिकारिणः अपि आगत्य स्थितिं नियन्त्रयितुं आरब्धवन्तः त्रिसहस्रसङ्ख्यायां उपस्थिताः भीम सेना कर्मचारिणः बहु कोलाहलं कृतवन्तः। पीएसी, अतिरिक्त पुलिस बलस्य आगमनानन्तरं स्थितिः नियन्त्रणे आगतवती। भीम सेनायाः बहवः कार्यकर्तारः पुलिसैः गृहीताः।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page