
नवदेहली। वाणिज्य-उद्योगमन्त्री पीयूष गोयलः रविवासरे अवदत् यत् भारतस्य यूरोपीयसङ्घस्य च मध्ये प्रस्तावितस्य व्यापकस्य मुक्तव्यापार सम्झौतेः वार्तायां तीव्रगत्या प्रगतिः भवति, तस्य विषये वर्षस्य समाप्तेः पूर्वं निर्णयः कर्तुं शक्यते। सः अपि अवदत् यत् भारतं व्यापारवार्तायां कार्बनकरः, वनानां कटनं च इत्यादीनां यूरोपीयसङ्घस्य केषाञ्चन नियमानाम् विषये स्वचिन्ताम् उत्थापयिष्यति। गोयल् अत्र पत्रकारैः उक्तवान् यत्, ‘यूरोपीय सङ्घस्य पद्धतीनां नियमानाञ्च विषये अस्माकं काश्चन चिन्ताः सन्ति, तथैव केचन विषयाः सन्ति येषां विषये ते चर्चां कर्तुम् इच्छन्ति। सर्वे विषयाः मेजस्य उपरि सन्ति तथा च वयं न्यायपूर्णं, सन्तुलितं, न्याय्यं च इऊA वार्तालापं करिष्यामः। गोयल् द्विदिवसीययात्रायां अत्र अस्ति। सः द्वयोः देशयोः व्यापारं निवेशं च प्रवर्धयितुं प्रâांसदेशस्य नेतारं व्यापारप्रतिनिधिभिः च मिलति। यदा पृष्टः यत् मुक्तव्यापार-वार्ता-समाप्त्यर्थं अपेक्षित-समय-रेखायाः विषये पृष्टः तदा सः अवदत् यत्, अस्माकं कदापि एफटीए-सम्बद्धस्य समयसीमा नासीत्, परन्तु वयं (भारत-यूरोपीय-सङ्घः) यया वेगेन गच्छामः, तत् दृष्ट्वा वर्षस्य समाप्तेः पूर्वं वयं तस्य समापनम् कर्तुं शक्नुमः इति मम विश्वासः।