
अभय शुक्ल/लखनऊ। वैश्विक स्तरस्य वित्तीय संस्थाः अधुना स्पष्टतया विश्वासं कर्तुं आरब्धाः यत् विश्वे भारतस्य आर्थिक शक्तिः अतीव तीव्रगत्या वर्धमाना अस्ति। अद्यैव प्रकाशितेन सर्वेक्षणप्रतिवेदनेन उक्तं यत् भारते उच्चशुद्धसम्पत्त्याः व्यक्तिनां संख्यायां तेषां सम्पत्तिषु च विगतवर्षे अतुलनीयवृद्धिः पञ्जीकृता अस्ति। यत्र विश्वस्य बह्वीषु देशेषु विशेषतः विकसित देशेषु उच्चशुद्धसम्पत्त्याः व्यक्तिनां संख्या, तेषां सम्पत्तिवृद्धिः च निरन्तरं न्यूनीभवति इदानीं अनुमानं कर्तुं शक्यते यत् विश्वे आर्थिकशक्तिः अधुना पश्चिमतः पूर्वदिशि गच्छति। भारते यस्य व्यक्तिस्य सम्पत्तिः ५ कोटिरूप्यकाणि वा अधिकं वा भवति सः उच्चशुद्धसम्पत्त्याः व्यक्तिः इति उच्यते। गतवर्षे भारते उच्चशुद्धसम्पत्त्याः व्यक्तिनां औसतधनं ८.८ प्रतिशतं वर्धितम्, विश्वे तु २.६ प्रतिशतं औसतेन वर्धितम् अस्य परिणामः अस्ति यत् भारते कोटिपतीनां संख्या ३७८,८१० यावत् वर्धिता अस्ति तथा च तेषां कुलधनं १.५ खरब अमेरिकीडॉलर् अर्थात् १२९ लक्षकोटिरूप्यकाणां आकङ्क्षां अतिक्रान्तवती अस्ति। २०२४ तमे वर्षे भारते ४,२९० अति उच्चशुद्ध सम्पत्त्याः व्यक्तिः निवसन्ति स्म, येषां कुलधनं ५३,४७७ कोटि अमेरिकीडॉलर् आसीत्। अति उच्चशुद्ध संपत्ति युक्तः व्यक्तिः सः नागरिकः भवति यस्य शुद्धधनं ३० मिलियन अमेरिकीडॉलर् वा अधिकं वा भवति। भारते उच्चसम्पत्त्याः व्यक्तिनां संख्या वर्धिता अस्ति किन्तु यूरोपे तेषां संख्या २.१ प्रतिशतं न्यूनीकृता अस्ति। उच्चसम्पत्त्याः व्यक्तिनां संख्या ब्रिटेनदेशे १४,०००, प्रâान्स्देशे २१,०००, जर्मनीदेशे ४१,००० इत्येव न्यूनीकृता अस्ति। एशिया-प्रशान्तक्षेत्रे उच्च-शुद्ध-सम्पत्त्याः व्यक्तिनां संख्यायां १.७ प्रतिशतं वृद्धिः अभवत्, यदा तु लैटिन-अमेरिकादेशे उच्च-शुद्ध-सम्पत्त्याः व्यक्तिनां संख्यायां ८.५ प्रतिशतं न्यूनता अभवत् अपि च मध्यपूर्वे उच्चशुद्धसम्पत्त्याः व्यक्तिनां संख्यायां २.१ प्रतिशतं न्यूनता ज्ञाता अस्ति। किं भारते उच्चशुद्ध सम्पत्त्याः व्यक्तिनां वर्धमानं तेषां वर्धमानं धनं च भारते आर्थिक वैषम्यस्य गहनतायाः खतरा उत्पद्यते ? परन्तु भारते उच्चशुद्धसम्पत्त्याः व्यक्तिनां वर्धमानं धनम् अपि भारतस्य वर्धमानस्य आर्थिकबलस्य प्रतीकम्अस्ति। परन्तु, यदि समाजस्य सर्वे नागरिकाः अस्य वर्धितधनस्य लाभं प्राप्तुं न शक्नुवन्ति तर्हि निश्चितरूपेण चिन्तनीयः विषयः अस्ति।
अस्मिन् सन्दर्भे विश्वबैङ्केन अद्यैव प्रकाशितस्य प्रतिवेदनस्य अनुसारं भारते अत्यन्तं दरिद्रतायां जीवनं यापयन्तः नागरिकानां संख्यायां अतुलनीयः न्यूनता अभवत्। एषा अवश्यमेव भारतस्य कृते अतीव शुभ समाचारः भवितुम् अर्हति। अस्याः प्रतिवेदनानुसारं भारते अत्यन्तं दरिद्रतायां वसन्तः नागरिकानां संख्या ३४.४४ कोटि नागरिकाणां तः ७.५२ कोटि नागरिकाणां कृते न्यूनीकृता अस्ति। भारते प्रायः २७ कोटिः नागरिकाः अत्यन्तं दारिद्र्यात् बहिः आनिताः सन्ति। उपर्युक्त विश्वबैज्र्स्य प्रतिवेदनानुसारं २०११-१२ वर्षे भारतस्य कुलजन संख्यायाः २७.१ प्रतिशतं जनाः अत्यन्तं दरिद्रतायां जीवितुं बाध्यन्ते स्म, परन्तु २०२२-२३ वर्षपर्यन्तं एषा संख्या केवलं ५.३ प्रतिशतं यावत् न्यूनीभूता, यदा तु, अत्रान्तरे भारतस्य जनसङ्ख्या अपि वर्धिता अस्ति। भारतेरोजगार-अवकाशानां तीव्र-विकासात् एतत् सम्भवं जातम्। अस्मिन् सन्दर्भे देशस्य अधिकतमजनसंख्यां प्राप्तुं केन्द्रसर्वकारेण कार्यान्वितानां विविधानां योजनानां लाभात् भारते बहुआयामी दारिद्र्यस्य न्यूनीकरणे अपारं सफलता प्राप्ता अस्ति। बहुआयामी दरिद्रता सूचकाज्र्ः २००५-०६ तमे वर्षे ५३.८ प्रतिशतात् २०२२-२३ तमे वर्षे १५.५ प्रतिशतं यावत् न्यूनीकृतः अस्ति। यदि आगामिषु वर्षेषु भारते एतादृशः आर्थिकवृद्धिः निरन्तरं भवति तर्हि अतीव सम्भवति यत् कतिपयवर्षेभ्यः अनन्तरं भारते दारिद्र्य रेखायाः अधः वसन्तः एकः अपि नागरिकः न अवशिष्यते। उपर्युक्त विश्वबैज्र्स्य प्रतिवेदने अपि उक्तं यत् भारतेन नगरेषु ग्रामीणक्षेत्रेषु च दरिद्रतायाः न्यूनीकरणे प्रायः समाना सफलता प्राप्ता। फलतः भारतस्य ग्रामीण क्षेत्रेषु अत्यन्तं दरिद्रतायाः दरः अद्यत्वे १८.४ प्रतिशतात् २.८ प्रतिशतं यावत् न्यूनी कृतः अस्ति। तथैव नगरक्षेत्रेषु अत्यन्तं दारिद्र्यस्य दरः यः १०.७ प्रतिशतं परिमितः आसीत्, सः केवलं १.१ इत्येव न्यूनः अभवत्। ग्रामीण-नगरीयजीवनस्य आर्थिक व्यवहारे अपि एतादृशः विस्तृतः अन्तरः समाप्तः अस्ति, एतत् अन्तरं ७.७ प्रतिशतात् केवलं १.७ प्रतिशतं यावत् न्यूनीकृतम् अस्ति विशेषतः महिलानां मध्ये रोजगारस्य अवसरेषु अप्रतिमवृद्धिः प्राप्ताअस्ति। ग्रामीणक्षेत्रेषु कृषिक्षेत्रे महिलानां रोजगारस्य अवसरेषु वृद्धिः ज्ञाता अस्ति। २०२४-२५ वित्तवर्षस्य प्रथमत्रिमासे नगरक्षेत्रेषु बेरोजगारीदरः ६.६ प्रतिशतं यावत् न्यूनीकृतः, यत् २०१७-१८ वर्षात् न्यूनतमम् अस्ति भारते दारिद्र्यस्य उन्मूलनार्थं केन्द्रराज्यसर्वकारयोःमिलित्वा कार्यं कृतम् अस्ति। अस्मिन् विषये विशेषतया केन्द्रसर्वकारेण बहवः योजनाः कार्यान्विताः सन्ति। प्रधानमंत्री आवास योजना, प्रधानमंत्री सुरक्षा बीमा योजना, प्रधानमंत्री जन धन योजना, प्रधानमंत्री मुद्रा योजना, प्रधानमंत्री जीवन ज्योति योजना, प्रधानमंत्री उज्ज्वला योजना, प्रधानमंत्रीआयुषमानभारत योजना, प्रधानमंत्री किसान सम्माननिधियोजना, प्रधानमन्त्री गरीब अन्ना कल्याण योजना, एतादृशानां बहूनां योजनानां देशे दारिद्र्य रेखायाःअधनिवसतां नागरिकानां बहु लाभः अभवत्, येन तेषां दरिद्रतारेखायाः उपरि आनेतुं शक्यते।
इसी प्रकार स्वच्छ भारत मिशन, जल जीवन मिशन, डिजिटल क्रांति, मेक इन इंडिया, जनऔषधि केन्द्र, एमएसपी में विभिन्न सस्यानां क्रयणं, तया माध्यमेन कृषकाणां आयस्य गारण्टी, मखाना बोर्डस्य निर्माणं, जनजातीनां सशक्तिकरणं-ग्रामसमृधिः, दालेषु आत्म निर्भरतायाः मिशनं चालयितुं, प्रधानमन्त्री धनधन कृषियोजना, ग्रामीणविद्युत्प्रदायः, कृषकाणां कृते किफायती दरेन यूरिया-प्रदानं, विङ्ग्स् टु इण्डिया (उदान २ इत्यस्य उड्डयनं द्रुततरं जातम्), विमानन क्षेत्रे नूतनयुगस्य आरम्भः इत्यादयः देशे कोटि- कोटि-नव-रोजगार-अवकाशानां निर्माणे सफलाः अभवन् उपरि उल्लिखितानां विविधानां योजनानां कार्यान्वयनस्य मार्गे वित्तस्य अभावं कदापि न आगन्तुं केन्द्रसर्वकारेण न अनुमन्यते यतोहि कर सङ्ग्रहे ईमानदारीवित्तीयअनुशासनस्य कारणात् जीएसटी, आयकरः, निगमकरः च उच्चस्तरस्य वृद्धिं पञ्जीकृतवन्तः। न केवलं उपरि उल्लिखितानां विविधानां योजनानां कार्यान्वयनार्थं पर्याप्तवित्तस्य उपलब्धता अभवत्, अपितु पूंजीव्ययस्य अतुलनीय वृद्धिः अपि अभिलेखिता अस्ति एतेन सह बजटे वित्तक्षयस्य निरन्तरं न्यूनीकरणे सफलता प्राप्ता अस्ति । अपि च केन्द्रसर्वकारस्य विभिन्नानां उपक्रमानाम् कार्यानुष्ठानं एतादृशं सुदृढं जातम् यत् कतिपयवर्षपूर्वं यावत् ये उपक्रमाः हानिरूपेण प्रचलन्ति स्म तथा च केन्द्रसर्वकारेण एतानि उपक्रमाः प्लवमानानि स्थापयितुं प्रतिवर्षं आर्थिकसहायतां दातव्या आसीत्, अद्यत्वे एते उपक्रमाः केन्द्रसर्वकारस्य कृते धननिर्माण पुत्राः सिद्धाः भवन्ति। २०२४-२५ वित्तवर्षे केन्द्र सर्वकारस्यविभिन्नैःउपक्रमैः ५ लक्षकोटि रूप्यकाधिकं लाभः प्राप्तः। एतेषां सर्वेषां कारणानां कारणात् केन्द्रसर्वकारेण विभिन्नैः राज्यसर्वकारैः च सामान्य नागरिकाणां हिताय कार्यान्वितानां विविधानां योजनानां निरन्तरतायां कोऽपि समस्या न अभवत् तथा च येन कारणात् दारिद्र्य रेखायाः अधः निवसतां कोटिकोटि नागरिकाणां जीवन स्तरस्य उन्नयनार्थं अपारं सफलता प्राप्ता अस्ति।