भारते कारगिलयुद्धम् आरोपितम्-सीएम

लखनऊ। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः २६ जुलै दिनाङ्के कारगिलदिने शहीदसैनिकानाम् श्रद्धांजलिम् अर्पयन् उक्तवान् यत् कार्गिलयुद्धं भारते आरोपितम्। प्रॉक्सीद्वारा पाकिस्तानदेशः कश्मीरे आक्रमणं कृत्वा भारते युद्धं आरोपितवान् आसीत्, परन्तु युद्धस्य किं परिणामः भविष्यति इति अस्माकं वीर सैनिकैः निर्णयः कृत। तस्मिन् समये अस्माकं सेनायाः वीरसैनिकाः प्रतिकूल परिस्थितेः सम्मुखी भवन्ति स्म, परन्तु अस्माकं वीर सैनिकानाम् अग्रे कोऽपि शत्रुः स्थातुं न शक्नोति स्म। सः अवदत् यत् कारगिलयुद्धकाले भारतीय सैनिकानाम् अदम्यशौर्यं साहसं च विश्वं स्वीकृतवान्। मुख्यमन्त्री योगी आदित्यनाथः २६ जुलै शुक्रवासरे केन्द्रीयकमाण्डस्य सूर्यसभाशालायां कार्गिल विजय दिवासस्य २५ तमे वर्षे आयोजितं रजतजयन्तीसमारोहं सम्बोधयन् आसीत्। एतस्मिन् समये कारगिल विजय दिवासाय अभिनन्दनं कुर्वन् सः अवदत् यत् अद्य अहं कारगिलयुद्धे स्वपरिवारस्य सदस्यान् त्यक्तवन्तः वीरस्त्रीणां परिवाराणां च सम्मानं कृत्वा गर्वं अनुभवामि। सीएम योगी उक्तवान् यत् विश्वे भारतस्य परिचयः बलात् एकाधिकारं कुर्वतः देशस्य नास्ति। योगी उक्तवान् यत् शास्त्राक्षिते राष्ट्रे शास्त्रचिन्तप्रवृत्ते भारतस्य परम्परा अस्ति सः अवदत् यत् यदा भारतं बलं, बुद्धिः, ज्ञानं च जगति अग्रणी आसीत् तदा अपि वयं कस्यचित् उपरि आक्रमणं न कृतवन्तः। परन्तु यदा केनचित् आक्रमणकारिणा अत्र आगत्य अस्माकं शान्तिं अस्माकं सद्भावं च उल्लङ्घयितुं साहसं जातम् तदा भारतमातुः वीरसैनिकाः मातृभूमि रक्षणार्थं सर्वं त्यागं कृतवन्तः। सीएम योगी उक्तवान् यत् राज्यसर्वकारः सर्वदा देशस्य सीमानां रक्षणं कुर्वतां वीरसैनिकैः सह तिष्ठति। योगी उक्तवान् यत् यदि अस्माकं सैनिकः कस्मिन् अपि युद्धे अथवा सीमारक्षणं कुर्वन् शहीदः भवति तर्हि अद्य राज्यसर्वकारः तस्य परिवाराय ५० लक्षरूप्यकाणां साहाय्यं ददाति। एतेन सह तस्य कुटुम्बस्य एकस्य सदस्यस्य कार्यव्यवस्था अपि सुनिश्चिता अस्ति ।अस्मिन् अवसरे सीएम योगी ट्विट्टरे पोस्ट् कृत्वा राज्यस्य जनान् अभिनन्दनं कृत्वा भारतीय सेनायाः वीरयोद्धान् श्रद्धांजलिम् अयच्छत्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page