
लखनऊ। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः २६ जुलै दिनाङ्के कारगिलदिने शहीदसैनिकानाम् श्रद्धांजलिम् अर्पयन् उक्तवान् यत् कार्गिलयुद्धं भारते आरोपितम्। प्रॉक्सीद्वारा पाकिस्तानदेशः कश्मीरे आक्रमणं कृत्वा भारते युद्धं आरोपितवान् आसीत्, परन्तु युद्धस्य किं परिणामः भविष्यति इति अस्माकं वीर सैनिकैः निर्णयः कृत। तस्मिन् समये अस्माकं सेनायाः वीरसैनिकाः प्रतिकूल परिस्थितेः सम्मुखी भवन्ति स्म, परन्तु अस्माकं वीर सैनिकानाम् अग्रे कोऽपि शत्रुः स्थातुं न शक्नोति स्म। सः अवदत् यत् कारगिलयुद्धकाले भारतीय सैनिकानाम् अदम्यशौर्यं साहसं च विश्वं स्वीकृतवान्। मुख्यमन्त्री योगी आदित्यनाथः २६ जुलै शुक्रवासरे केन्द्रीयकमाण्डस्य सूर्यसभाशालायां कार्गिल विजय दिवासस्य २५ तमे वर्षे आयोजितं रजतजयन्तीसमारोहं सम्बोधयन् आसीत्। एतस्मिन् समये कारगिल विजय दिवासाय अभिनन्दनं कुर्वन् सः अवदत् यत् अद्य अहं कारगिलयुद्धे स्वपरिवारस्य सदस्यान् त्यक्तवन्तः वीरस्त्रीणां परिवाराणां च सम्मानं कृत्वा गर्वं अनुभवामि। सीएम योगी उक्तवान् यत् विश्वे भारतस्य परिचयः बलात् एकाधिकारं कुर्वतः देशस्य नास्ति। योगी उक्तवान् यत् शास्त्राक्षिते राष्ट्रे शास्त्रचिन्तप्रवृत्ते भारतस्य परम्परा अस्ति सः अवदत् यत् यदा भारतं बलं, बुद्धिः, ज्ञानं च जगति अग्रणी आसीत् तदा अपि वयं कस्यचित् उपरि आक्रमणं न कृतवन्तः। परन्तु यदा केनचित् आक्रमणकारिणा अत्र आगत्य अस्माकं शान्तिं अस्माकं सद्भावं च उल्लङ्घयितुं साहसं जातम् तदा भारतमातुः वीरसैनिकाः मातृभूमि रक्षणार्थं सर्वं त्यागं कृतवन्तः। सीएम योगी उक्तवान् यत् राज्यसर्वकारः सर्वदा देशस्य सीमानां रक्षणं कुर्वतां वीरसैनिकैः सह तिष्ठति। योगी उक्तवान् यत् यदि अस्माकं सैनिकः कस्मिन् अपि युद्धे अथवा सीमारक्षणं कुर्वन् शहीदः भवति तर्हि अद्य राज्यसर्वकारः तस्य परिवाराय ५० लक्षरूप्यकाणां साहाय्यं ददाति। एतेन सह तस्य कुटुम्बस्य एकस्य सदस्यस्य कार्यव्यवस्था अपि सुनिश्चिता अस्ति ।अस्मिन् अवसरे सीएम योगी ट्विट्टरे पोस्ट् कृत्वा राज्यस्य जनान् अभिनन्दनं कृत्वा भारतीय सेनायाः वीरयोद्धान् श्रद्धांजलिम् अयच्छत्।