
नवदेहली। इस्लामाबादनगरे भारतीयउच्चायोगेन बुधवासरे पाकिस्तानं आधिकारिकतया अनेकनद्यः अतिरिक्त जलस्य विमोचनस्य विषये सूचितं तथा च चेतावनी दत्ता यत् २७ अगस्तदिनाङ्के रवि, चेनाब, सतलजनद्यः च महती जलप्लावनस्य सम्भावना वर्तते। भारते पाकिस्तानं प्रति बहुविधं जलप्रलय सचेत नानि जारीकृतवन्तः, येन तावीनद्याः जल प्रलयस्य उच्चसंभावनाः प्रकाशिताः, उत्तरभारते अविराम वृष्ट्या अधिकारिणः प्रमुखानां द्वारं उद्घाटयितुं बाध्यन्ते जलबन्धाः। सिन्धुजल सन्धिना नियमित जल विज्ञानदत्तांश साझेदारी निलम्बितस्य अभावेऽपि मानवीय कारणात् विदेश मन्त्रालयस्य माध्यमेनएतानि सचेतनानि प्रेषितानि आसन्सोमवासरे प्रथमंअलर्टंजारीकृतम्, तदनन्तरं मंगलवासरे बुधवासरे च चेतावनीः प्रदत्ताः। एकस्य स्रोतस्य उद्धृत्य मीडिया-रिपोर्ट्-पत्रे दावितं यत् भारतेन कालः च तावी-नद्याः जलप्लावनस्य महती सम्भावनायाः विषये अन्यत् अलर्टं जारीकृतम्। भारतीयक्षेत्रेषु अतिवृष्ट्या केषाञ्चन जलबन्धानां द्वारं उद्घाटितम् अस्ति। हिमालयतः उत्पद्यमाना तवीनदी पाकिस्ताने चिनाबनद्याः सह मिलितुं पूर्वं जम्मूमार्गेण प्रवहति सा विशेषतया दुर्बलः अस्ति। जम्मू-कश्मीरस्य पहलगाम्-नगरे २२ एप्रिल-दिनाङ्के आतज्र्वादीनां आक्रमणस्य अनन्तरं भारतेन पाकिस्तान-देशेन सह जलविज्ञानस्य नियमित-आँकडानां आदान-प्रदानं स्थगितम् आसीत्, यस्मिन् पाकिस्तान-आधारित-आतज्र्वादिभिः २६ जनाः मारिताः आसन् तथापि भारतं सीमापारं प्राणहानिः सम्पत्तिहानिः च न भवेत् इति साहाय्यं कर्तुं जलप्रलयस्य चेतावनीम् अयच्छत् । इदानीं पञ्जाबदेशस्य सतलज-ब्यास्, रवि-नद्यः स्वजलग्रहणक्षेत्रेषु प्रचण्डवृष्ट्याः कारणात् अनेकेषां ऋतुकालिकलघुनद्यैः सह प्रवाहिताःसन्तिजम्मू-नगरेअपि अविराम-वृष्टिः भवति, यस्य परिणामेण नद्यः जलस्तरस्य आतज्र् जनक-वृद्धिः ,प्रमुख जला शयानाम् स्लूइस्-द्वाराःच उद्घाटिताः १९६० तमे वर्षे हस्ताक्षरिता विश्वबैङ्केन दलाली कृतासिन्धु जल सन्धिः भारत-पाकिस्तानयोः मध्ये नदी जलस्य साझेदारी नियन्त्रयन् प्रमुखः सम्झौता अस्ति!