
हरिकृष्ण शुक्ल/देहरादून। ट्रम्पस्य शुल्कस्य प्रतिक्रियारूपेण भारतीय डाकविभागः अमेरिका देशस्य कृते सर्वप्रकारस्य डाकवस्तूनाम् बुकिंग् अगस्त मासस्य २५ दिनाज्रत् स्थगयितुं गच्छति। अधुना अयं निर्णयः अस्थायीरूपेण कार्यान्वितः भविष्यति। अद्य अगस्त मासस्य २३ दिनाङ्के शनिवासरे डाक विभागेन प्रेस नोट् जारीकृत्य एतस्य विषये सूचना दत्ता। अमेरिकी-सर्वकारस्य कार्यकारी-आदेशस्य प्रतिक्रियारूपेण अयं निर्णयः कृतः, यस्य अन्तर्गतं अमेरिका-देशेन अगस्त-मासस्य २९ दिनाज्रत् आरभ्य ८०० डॉलर ( ७० सहस्रं) पर्यन्तं मूल्यस्य मालस्य सीमाशुल्कस्य समाप्तिः कर्तुं निर्णयः कृतः अस्ति ।अस्य अर्थः अस्ति यत् अधुना अमेरिकातः भारतं प्रति प्रेषितवस्तूनाम् उपरि शुल्कं दातव्यं भविष्यति २९ अगस्ततः भारते विदेशे च अन्तर्राष्ट्रीय आपत्कालीन आर्थिक शक्ति कानूनस्य शुल्क संरचनायाः अनुसारं अमेरिकादेशं गच्छन्तीनां सर्वेषां अन्तर्राष्ट्रीयडाकवस्तूनाम् सीमा शुल्कं दातव्यं भविष्यति। तेषां मूल्यं किमपि न भवतु। परन्तु १०० डॉलरपर्यन्तं (प्रायः ८७०० रुप्यकाणि) मूल्यस्य उपहारवस्तूनि शुल्कमुक्ताः एव भविष्यन्ति। पूर्वमेव प्रेषित शुल्कमुक्तवस्तूनि अपि न वितरितानि भविष्यन्ति नूतनादेशस्य अन्तर्गतं अन्तर्राष्ट्रीयडाकजालद्वारा मालवाहन वाहकानाम् अथवा अमेरिकी सीमाशुल्क सीमा संरक्षणेन अनुमोदितानां मालस्य वितरणं कुर्वतां परिवहन वाहकानां कृते शुल्कस्य संग्रहणस्य, संग्रहणस्य च दायित्वं दत्तम् अस्ति। विभागेन उक्तं यत् ये ग्राहकाः पूर्वबुकीकृत वस्तूनि प्रेषितवन्तः तेषां वितरणं इदानीं कर्तुं न शक्यते। अतः ग्राहकाः डाकशुल्कस्य धनवापसीं कर्तुं आवेदनं कर्तुं शक्नुवन्ति। सर्वेषां हितधारकाणां सहकार्यं कृत्वा स्थितिं निरीक्षते, यथाशीघ्रं सेवानां सामान्यीकरणाय च यथाशक्ति प्रयतते। यदा भारत-अमेरिका-देशयोः मध्ये व्यापार-तनावः वर्धमानः अस्ति तस्मिन् समये डाक-सेवानां बन्दीकरणं भवति। अधुना एव अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पः भारते २५प्रतिशतं शुल्कं आरोपितवान्। तस्मिन् एव काले रूसदेशात् तैल क्रयणस्य दण्डरूपेण २५ प्रतिशत अतिरिक्त शुल्कं स्थापितं अस्ति। अनेन भारते अमेरिकी-शुल्कं कुलम् ५० प्रतिशत यावत् भवति।