भारतीय विदेशमन्त्री जयशंकरः मास्कोनगरं प्राप्तवान्, अज्ञातसैनिकस्य समाधिस्थले श्रद्धांजलिम् अर्पितवान्

नवदेहली। विदेशमन्त्री एस.जयशज्र्रः बुधवासरे मास्कोनगरे अज्ञातसैनिकस्य समाधौ श्रद्धांजलिम् अयच्छत्। ऐतिहासिकस्मारकस्य एतत् श्रद्धांजलिः तस्य रूसदेशस्य भ्रमणकाले एव अभवत् । स्वयात्रायाः व्यापककार्यक्रमान् प्रकाशयन् विदेशमन्त्री एस.जयशंकरः अवदत् यत् सः रूसदेशस्य प्रमुखैः विद्वानैः, चिन्तनसमूहानां प्रतिनिधिभिः च सह संवादं कृत्वा प्रसन्नः अस्ति, यत्र तेषां भारत-रूस-सम्बन्धेषु, व्यापक-वैश्विक-विषयेषु च चर्चा अभवत् । जयशंकरर्ः ें इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तवान् यत् भारत-रूस-सम्बन्धः, समकालीन-विश्व-भू-राजनीतिः, भारतस्य दृष्टिकोणं च चर्चा अभवत् । विदेशमन्त्रालयस्य आधिकारिकवक्तव्यस्य अनुसारं एतत् अन्तरक्रिया तस्मिन् समये अभवत् यदा विदेशमन्त्री एस.जयशंकरः मंगलवासरात् गुरुवासरपर्यन्तं रूसदेशस्य भ्रमणं करोति। स्वस्य भ्रमणकाले सः रूसस्य विदेशमन्त्री सर्गेई लावरोव इत्यनेन सह मिलित्वा भारत-रूस-व्यापार-आर्थिक-वैज्ञानिक-प्रौद्योगिकी-सांस्कृतिक-सहकार्य-विषये भारत-रूस-अन्तर्सरकारी-आयोगस्य २६ तमे सत्रस्य सह-अध्यक्षतां अपि करिष्यति एकस्मिन् आधिकारिकवक्तव्ये विदेशमन्त्रालयेन उक्तं यत् विदेशमन्त्रिणः भ्रमणं रूसीसङ्घस्य प्रथमस्य उपप्रधानमन्त्री डेनिस मन्तुरोवस्य आमन्त्रणेन भवति। डॉ एस जयशंकरः २० अगस्त २०२५ दिनाङ्के निर्धारितस्य भारत-रूस-अन्तर्-सरकारी-व्यापार-आर्थिक-वैज्ञानिक-प्रौद्योगिकी-सांस्कृतिक-सहकार्य-आयोगस्य (घ्Rघ्उण्-ऊEण्) २६ तमे सत्रस्य सह-अध्यक्षत्वेन १९-२१ अगस्त २०२५ दिनाङ्के रूसस्य आधिकारिकयात्राम् करिष्यति।विदेशमन्त्री भारत-रूसव्यापारमञ्चस्य बैठकां अपि सम्बोधयिष्यति मास्कोनगरे । विदेशमन्त्री रूसीसङ्घस्य विदेशमन्त्री सर्गेई लाव्रोव इत्यनेन सह अपि मिलित्वा द्विपक्षीयकार्यक्रमस्य समीक्षां करिष्यति, क्षेत्रीयवैश्विकविषयेषु विचारान् साझां करिष्यति इति वक्तव्ये उक्तम्।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page