भारतीय विदेशमन्त्रालयः प्रतिवदति आतज्र्वादः भवतः देशे राष्ट्रियनीतिः अस्ति

नवदेहली। पाकिस्तानस्य पूर्वविदेशमन्त्री बिलावल भुट्टो जरदारी इत्यनेन पीएम मोदी इत्यस्य वर्णनं इजरायलस्य पीएम बेन्जामिन नेतन्याहू इत्यस्य सस्ता संस्करणम् इति कृतम्। बुधवासरे संयुक्त राष्ट्रसङ्घस्य पत्रकारसम्मेलने भुट्टो अवदत्-भारतेन बिलावलस्य वक्तव्यस्य घोरः निन्दा कृता। पाकिस्तानदेशः नूतनं निम्नतमं स्तरं प्राप्तवान् इति विदेश मन्त्रालयेन उक्तम्। विदेशमन्त्रालयेन उक्तं यत् भुट्टो पाकिस्ताने आतज्र्वादस्य योजनाकारानाम् उपरि स्वस्य कुण्ठां प्रकटयेत्, ये आतज्र्वादं देशस्य नीतेः भागं कुर्वन्ति।तस्मिन् एव काले शशि थरूरस्य नेतृत्वे भारतीय प्रतिनिधि मण्डलस्य भागः शिवसेना सांसदः मिलिन्द देवरा तत् दुर्भाग्यम् इति उक्तवान्। सः अवदत् यत् एकः पाकिस्तानी युवकः अमेरिकादेशे तेषां रक्षणं करोति ये स्वमातुः हत्यायाः उत्तरदायी भवितुम् अर्हन्ति। भुट्टो उक्तवान्-वयं सिन्धु उपत्यका सभ्यतायाः उत्तराधिकारिणः स्मः भुट्टो इत्यनेन उक्तं यत् पाकिस्तानदेशः स्वस्य महतीं सभ्यताविरासतां गौरवान्वितः अस्ति। पाकिस्तान-जनदलस्य नेता टिप्पणीं कृतवान् यत्, ‘वयं सिन्धु-उपत्यकायाः सभ्यतायाः उत्तराधिकारिणः स्मः। मोहेन्जो दारो मम निर्वाचनक्षेत्रात् केवलं किञ्चित् दूरम् अस्ति। पाकिस्तानेन मोदी इत्यस्य लक्ष्यं प्रथमवारं न भवति। २०२२ तमे वर्षे संयुक्तराष्ट्रसङ्घे वदन् पाकिस्तानस्य तत्कालीनविदेशमन्त्री उक्तवान् आसीत् यत् ‘सः आरएसएस, भाजपा, पीएम मोदी वा न बिभेति।’बिलावालस्य असत्यं पत्रकारेन गृहीतम् इति उक्तवान्-भारतस्य ब्रीफिंग् मध्ये मुसल माना: समाविष्टाः ततः पूर्वं जूनमासस्य ३ दिनाङ्के संयुक्तराष्ट्र सङ्घस्य मुख्यालये बिलावल् इत्यनेन आरोपः कृतः यत् भारत सर्वकारः भारतस्य मुसलमानानां बदनामी कर्तुं पहलगामनगरे आतज्र्वादीनां आक्रमणस्य राजनैतिक प्रयोजनार्थं उपयोगं करोति। पाकिस्तानस्य नेता बिलावल भुट्टो जरदारी इत्यस्य एतत् असत्यं तत्रैव एकेन पत्रकारेन गृहीतम्। पत्रकारः अवदत् यत्, भवान् वदति यत् अद्यतनस्य आतज्र्वादी आक्रमणस्य उपयोगः भारते मुसलमानानां बदनामी कर्तुं क्रियते, परन्तु अहं स्वयमेव भारतीय सेनायाः ब्रीफिंग् दृष्टवान्, तस्मिन् च केवलं मुस्लिम-अधिकारिणः एव संलग्नाः आसन्। वस्तुतः भारतस्य द्वौ महिलाधिकारौ कर्णेल सोफिया कुरैशी, विंग कमाण्डर व्योमिका सिंह च ऑपरेशन सिन्दूर इत्यनेन सह सम्बद्धं प्रेस ब्रिफिंग् ददति स्म। बिलावल् उक्तवान् – पाकिस्तानः शान्तिं इच्छति बिलावल् भुट्टो जरदारी संयुक्तराष्ट्रसङ्घस्य मध्ये उक्तवान् यत् पाकिस्तानः भारतेन सह शान्तिं इच्छति, परन्तु शर्तैः सह न भवितुम् अर्हति। पत्रकार सम्मेलने सः अवदत् यत् भारतेन कश्मीरस्य पहलगामनगरे कस्यापि अन्वेषणं प्रमाणं वा विना एकस्याः घटनायाः कृते पाकिस्तानस्य दोषः कृतः, यदा तु पाकिस्तानस्य प्रधानमन्त्री शाहबाज शरीफः घटनायाः अन्वेषणार्थं साहाय्यं प्रस्तावितवान्। बिलावाल भुट्टो इत्यनेन आरोपः कृतः यत् भारतेन सीमां लङ्घयित्वा निर्दोषजनानाम् लक्ष्यं कृतम् अस्ति। सः अपि अवदत् यत् पाकिस्तान देशः सर्वविधस्य आतज्र्वादस्य निन्दां करोति, अस्मिन् युद्धे च अतीव महत् मूल्यं दत्तवान्।सः भारत-पाकिस्तानयोः मध्ये अद्यतन-तनावस्य विषये चिन्ताम् अभिव्यक्तवान्, उभौ देशौ परमाणुशक्तौ स्तः, अतः स्थितिः अतीव गम्भीरा भवितुम् अर्हति स्म इति च अवदत्। भारतस्य इव पाकिस्तानदेशः अपि विदेशेषु प्रतिनिधिमण्डलं प्रेषितवान् भारतस्य इव पाकिस्तानदेशः अपि विदेशेषु स्वविचारं प्रस्तुतुं प्रतिनिधि मण्डलं प्रेषितवान् अस्ति। अस्मिन् प्रतिनिधिमण्डले कुलम् ९ सदस्याः सन्ति अस्य अध्यक्षः पूर्वविदेश मन्त्री, जनपक्षस्य च नेता बिलावल् भुट्टो जरदारी अस्ति। एतत् प्रतिनिधि मण्डलं न्यूयॉर्क, वाशिङ्गटन डीसी, लण्डन्,ब्रुसेल्स् च गमिष्यति। अस्मिन् प्रतिनिधि मण्डले जलवायु परिवर्तन मन्त्री डॉ. मुसद्दिक मलिकः,पूर्वसूचनामन्त्री शेरी रहमानः, विदेश कार्याणां संसदीय समितेः अध्यक्षा हिनारब्बानी खरः, पूर्वरक्षा मन्त्री खुर्रम दस्तागीर खानः च सन्ति।

एतेषां अतिरिक्तं पूर्वसमुद्रमन्त्री सैयदफैसल अली सबजवारी, सिनेटरः बुशरा अञ्जुम बट्टः, पूर्वविदेशसचिवः जलील अब्बासजिलानी, तहमीना जञ्जुआ च अस्मिन् प्रतिनिधिमण्डले समाविष्टाः सन्ति।

प्रधानमन्त्री शाहबाजशरीफस्य विशेषसहायकस्य सैयद तारिक फातिमी इत्यस्य नेतृत्वे पृथक् प्रतिनिधिमण्डलं रूसदेशं प्राप्तवान्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page