
देहरादून/वार्ताहर:। भारतीय सेवायाम् ४१९ वीराधिकारिणः प्राप्ताः। आईएमए पासिंग् आउट् परेडस्य अनन्तरं एतेषां अधिकारिणां भारतीयसेवायाः भागः भवितुम् अवसरः प्राप्तः। अस्मिन् समये नवमैत्रीराष्ट्रेभ्यः ३२ कैडेट्-जनाः अपि मूर्च्छिताः भूत्वा स्वसेनायाः भागाः अभवन्। विदेशीय-कैडेट्-सहितं मध्ये कुल-कैडेट्-जनानाम् संख्या ४५१ अस्ति। शनिवासरे प्रातः ६:३८ वादने मार्कर-आह्वानेन परेडस्य आरम्भः अभवत्। तदनन्तरं इत्यत्र प्रातः ७:०० वादने पासिंग् आउट् परेडः आरब्धः। समारोहे मुख्यातिथिः श्रीलज्र सेना प्रमुखः लेफ्टिनेंट जनरल बीकेजीएम लन्सथा रोड्रीगो आसीत्। सः १९९० तमे वर्षे घ्श्ए इत्यस्मात् बेहोशः अभवत्। अद्य पुनः श्रीलज्रदेशस्य सेनाप्रमुखः देहरादून्-नगरं प्राप्तवान्। श्रीलज्र-सेनाप्रमुखः परेडस्य निरीक्षणं कृतवान्, कैडेट्-जनानाम् अपि प्रोत्साहनं कृतवान्। अस्मिन् काले उत्तमं प्रदर्शनं कृतवन्तः कैडेट्-जनाः अपि सम्मानिताः आसन्। अस्मिन् काले घ्श्A परितः कठोर सुरक्षा व्यवस्था कृता अस्ति। अपि च चक्रतामार्गे मार्गः अपि विक्षिप्तः अस्ति। कैडेट्- परिवारानाम् अपि पासिंग्-आउट्-परेड-समारोहे भागं ग्रहीतुं अवसरःप्राप्तः। तेषां बालकानां देशसेवायां सम्मिलितस्य सुखं तेषां मुखयोः स्पष्टतया दृश्यते। अपरपक्षे कैडेट्-जनानाम् परिश्रमस्य, समर्पणस्य च अनन्तरं ते अधुना भारतीय सेनायाः भागः अभवन्। ते सर्वे सैन्यनेतृत्वे, शारीरिक सुष्ठुता,रणनीतिकौशलेषु च प्रवीणाः अभवन्। प्रशिक्षण काले सर्वेषां कैडेट्-जनानाम् युद्ध कौशलस्य, शस्त्र सञ्चालनस्य, नेतृत्वस्य, नैतिक मूल्यानां च दीर्घकालं यावत् प्रशिक्षणं दत्तम् अस्ति। देशस्य सेवायाः अनुरागः प्रत्येकस्य कैडेट्-मुखे स्पष्टतया दृश्यते।
श्रीलज्र-सेनाप्रमुखः परेडस्य सलामीं स्वीकृत्य भावुकः भूत्वा अवदत् ‘मम यात्रा इतः आरब्धा’ इति
देहरादून। भारतीयसैन्य-अकादमी इत्यत्र शनिवासरे आयोजिता १५६ तमेपासिंग्-आउट-परेडः विशेषः अभवत। प्रथमवारं आईएमए-संस्थायाः पूर्वकैडेट् श्रीलज्र-सेनाप्रमुखत्वेन परेडस्य सलामींगृहीतवान्। निरीक्षणाधिकारी श्रीलज्रसेना प्रमुख लेफ्टिनेंट जनरल बीकेजीएम लसन्था रोड्रीगो इत्यनेन उक्तं यत् सः अत्र आगत्य भावुकः अस्ति। तस्य सैन्य जीवनमपि अस्मात् भूमितः आरब्धम्। अत्रैव सः अनुशासनं ज्ञात्वा जीवनस्य अर्थं अवगच्छति स्म। सः अवदत् यत् अहं भवतः सर्वेषु स्वस्य प्रतिबिम्बं द्रष्टुं शक्नोमि। परेड-समारोहे कुलम् ४५१ अधिकारी-कैडेट्-जनाः भागं गृहीतवन्तः। एतेषु ९ मैत्रीपूर्णदेशेभ्यः ३२ कैडेट् अपि आसन्। एते युवा सैन्य पदाधिकारिणः अद्भुतं परेडं प्रस्तुत्य प्रेक्षकान् मोहितवन्तः। पथयात्रायाः समये ‘सारेजहाँ से अच्छा’, ‘कदम कदम बधाये जा’ इति च धुनः प्रतिध्वनितुं शक्नोति स्म, सोपानेषु आत्मविश्वासः अपिदृश्यतेस्म। आदरः न वर्णेन अपितु आचरणेन अर्जितः भवति समीक्षकः अवदत् यत् अधिकारी भवितुं केवलं पदं धारयितुं न अपितु आजीवनं दायित्वम् अस्ति। सः अवदत् यत् भवतः वास्तविक यात्रा अद्यतः आरभ्यते। इतः परं भवन्तः न केवलं स्वस्य कृते अपितु स्वदेशस्य, स्व सैनिकानाम्, तेषां कुटुम्बानां च कृते जीविष्यन्ति ये देशस्य कृते स्वप्रियजनानाम् बलिदानं कृतवन्तः। सः अनुशासनं, प्रामाणिकतां, निष्ठां, सम्मानं च सैनिकस्य दृढतमं आधारं इति वर्णितवान्। सः अवदत्यत्अनुशासनंआत्म-अनुशासनम्, प्रामाणिकता तदा सिद्धा भवति। यदा कोऽपि न पश्यति, निष्ठा केवलं भवतः वरिष्ठानां कृते एव सीमितं नास्ति तथा च सम्मानः तस्याः वर्णानां कृते भवति यत् कस्यचित् धारयितुं सम्पूर्णं जीवनं देशाय समर्पयितुं च भवति। सः अवदत् यत् भवन्तः सर्वे इदानीं तस्य वंशस्य भागः अभवन् यत् देशभक्तेः त्यागस्य च उदाहरणं जातम्। सः अवदत् यत् एषा संस्था केवलं सैन्यप्रशिक्षणस्य केन्द्रं नास्ति अपितु आजीवनं दृढसम्बन्धानां आधारं स्थापयति। विदेशीयकैडेट्-जनानाम् उल्लेखं कृत्वा सः अवदत् यत् ते सीमातः परं गत्वा समग्रविश्वं प्रति सम्मानस्य भ्रातृत्वस्य च सन्देशं ददति इति आईएमए-संस्थायाः तेषां मूल्यानां राजदूताः रूपेण स्वदेशं प्रत्यागमिष्यन्ति ।.सत्यः, प्रामाणिकः, निर्भयः च भवतलेफ्टिनेंट जनरल् रोड्रीगो इत्यनेन फील्ड् मार्शल सैम मनेक्शौ इत्यस्य वचनं स्मरणं कृत्वा उक्तं यत्, सत्यं, इमान्दारः, निर्भयः च भवतु इति। सः अवदत् यत् आईएमए न केवलं सैनिकानाम् सज्जीकरणं करोति अपितु भविष्ये राष्ट्रस्य मार्गदर्शकाः भविष्यन्ति इति नागरिकान् अपि सज्जीकरोति। सः अवदत् यत् इदानीं युवानः अधिकारिणः भारतीयसेनायाः विरासतां भागः भवितुम् अर्हन्ति, या न केवलं युद्धाय अपितु सत्याय न्यायाय च प्रसिद्धा अस्ति।