भारतीयमूलस्य वैभवः मस्कस्य राजनैतिकदलस्य वित्तं सम्पादयिष्यति-टेस्लायाः मुख्यवित्तीयपदाधिकारी; सुन्दरपिचाई इत्यस्मात् १२ गुणाधिकं अर्जयति

नवदेहली। भारतीयमूलस्य वैभव तनेजः एलोन् मस्कस्य नूतनराजनैतिकदलस्य ‘अमेरिका पार्टी’ इत्यस्य कोषाध्यक्षः कृतः अस्ति। तस्य अर्थः अस्ति यत् इदानीं सः मस्कस्य दलस्य वित्तस्य कार्यभारं स्वीकुर्यात्। वैभवः टेस्ला-संस्थायाः मुख्याधिकारी अपि अस्ति। सः अर्जनस्य दृष्ट्या गूगलस्य मुख्यकार्यकारी सुन्दरं पिचाई, माइक्रो सॉफ्टस्य मुख्यकार्यकारी सत्या नाडेल्ला च अतिक्रान्तवान् अस्ति सः २०१७ तमे वर्षे टेस्ला-संस्थायां सम्मिलितः।अत्र सः सहायक-निगम-नियन्त्रकस्य,तदानीन्तनस्य मुख्य-लेखा-अधिकारिणः पदं स्वीकृतवान्। सः टेस्ला इण्डिया इत्यस्य निदेशकः अपि अस्ति, भारते कम्पनीयाः विस्तारस्य अपि उत्तरदायी अस्ति। मस्कः ५ जुलै दिनाङ्के राजनैतिकदलस्य आरम्भं कृतवान् एलोन् मस्कः शनिवासरे अमेरिकादेशे नूतनराजनैतिकदलस्य निर्माणस्य घोषणां कृतवान्। सः तस्य नाम ‘अमेरिका पार्टी’ इति अस्थापयत्। मस्कः स्वस्य सामाजिकमाध्यममञ्चे इत्यत्र अस्य विषये सूचनां दत्तवान् सः लिखितवान्-अद्य अमेरिका दलस्य निर्माणं क्रियते, येन भवान् स्वतन्त्रतां पुनः प्राप्तुं शक्नोति।
अस्य विषये सः इत्यस्य विषये सार्वजनिक मतदानमपि कृतवान्। मस्कः स्वस्य पोस्ट् मध्ये अवदत् यत् भवद्भिः ६६ प्रतिशतं जनाः नूतनं राजनैतिक दलं इच्छन्ति अधुना भवन्तः तत् प्राप्नुयुः। यदा अमेरिका देशस्य नाशस्य, भ्रष्टाचारस्य च विषयः आगच्छति तदा अमेरिका देशस्य पक्षद्वयं (रिपब्लिकन्, डेमोक्रेट् च) समानम् अस्ति। वैभव तनेजस्य जन्म दिल्लीनगरे अभवत्
दिल्लीतः वालस्ट्रीट्पर्यन्तं यात्रा वैभव तनेजस्य जन्म दिल्लीनगरे अभवत्। सः दिल्लीविश्वविद्यालयात् वाणिज्य शास्त्रे स्नातकपदवीं प्राप्तवान्, २००० तमे वर्षे चार्टर्ड् एकाउण्टेण्ट् इति उपाधिं प्राप्तवान्। पीडब्ल्यूसी इत्यनेन सह स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान्, यत्र सः भारते अमेरिकादेशे च १७ वर्षाणि यावत् कार्यं कृतवान् तदनन्तरं २०१६ तमे वर्षे सोलर सिटी कम्पनी इति कम्पनीं प्राप्तवान्, यत् पश्चात् टेस्ला इत्यनेन क्रीतम्। आयः सुन्दरपिचायात् १२ गुणाधिकः तनेजः २०२४ तमे वर्षे प्रायः १३९ मिलियन डॉलर (१,१५७ कोटि रूप्यकाणि) अर्जितवान् अस्ति। वालस्ट्रीट् जर्नल् इत्यस्य प्रतिवेदनानुसारं वैभवस्य अर्जनं सुन्दरपिचाई इत्यस्मात् प्रायः १२ गुणाधिकम् अस्ति सुन्दरपिचाई इत्यनेन २०२४ तमे वर्षे १०.७३ मिलियन डॉलर अर्थात् ९१.४२ कोटिरूप्यकाणां वेतनं गृहीतम् ।तत्सहकालं माइक्रोसॉफ्टस्य मुख्यकार्यकारी सत्या नाडेल्ला इत्यस्य आयस्य प्रायः २ गुणा अस्ति २०२४ तमे वर्षे सत्यनाडेला इत्यस्य वेतनं ७९.१ मिलियन डॉलर अर्थात् ६५८ कोटिरूप्यकाणि आसीत्। वैभव तनेजस्य एतत् संकुलं कस्यापि ण्इध् कृते अद्यपर्यन्तं बृहत्तमं मन्यते। पूर्वं २०२० तमे वर्षे निकोला-कम्पन्योः सीएफओ ८६ मिलियन-डॉलर् (७१५ कोटिरूप्यकाणि) अर्जितवान्, परन्तु २०२४ तमे वर्षे सा कम्पनी दिवालियापनं घोषितवती। तस्मिन् एव काले २०१४ तमे वर्षे ट्विट्टर्-संस्थायाः सीएफओ ७२ मिलियन-डॉलर् (प्रायः ६१६ कोटिरूप्यकाणि) अर्जितवान्।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    वार्ताहर:-कुलदीपमैन्दोला। कर्नाटकराज्ये स्थितं मत्तूरु-संस्कृतग्रामम् यत्र ग्रामवासिनः प्रायः सर्वे संस्कृत भाषायाम् एव नित्यजीवनं यापयन्ति, तत्र उत्तराखण्ड शासनस्य एकः विशिष्टः शैक्षिकशिष्टमण्डलं शैक्षिक भ्रमणार्थं समागतम्। भ्रमणमेतत् माननीयस्य उत्तराखण्ड-संस्कृत-शिक्षा मन्त्रिण: श्रीधनसिंहरावत-महोदयस्य नेतृत्वे सम्पन्नः। एते…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 23 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 18 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 17 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 17 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 14 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 13 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page