
देहरादून/वार्ताहर:। पुष्करसिंह धामी इत्यनेन हरिद्वारस्य ऋषिकुले महामना मदनमोहनमलवीय प्राच्य संशोधन संस्थानस्य स्थापनायाः घोषणा कृता। भारतीय मजदूर संघस्य ७० तमे स्थापना दिवसस्य उत्सवे भागं ग्रहीतुं सीएम रविवासरे हरिद्वारं प्राप्तवान्। सः जगद्गुरु आश्रमं प्राप्य स्वामी राजराजेश्वराश्रम महाराजस्य आशीर्वादं प्राप्तवान्। सः जगद्गुरुणा सह प्रायः सार्धघण्टां यावत् सम्भाषणं कृतवान्। जगद्गुरु शंकराचार्यः अवदत् यत् महामना मदनमोहन मलवीय प्राच्यशोध संस्थानस्य घोषणा मुख्यमन्त्री ऐतिहासिकः निर्णयः अस्ति। मुख्यमन्त्रिणः एतस्य निर्णयस्य प्रशंसाम् अकरोत्, एतेन राज्यं प्रगतेः मार्गे नेष्यति इति च अवदत्। महामनस्य सच्चिदानन्दः इति आहूतवान्। राज्ये देशे च महापुरुषसम्बद्धानां संस्थानां सम्माननं युक्तम् इति उक्तवान्। उक्तवान् यत् एतेन भावी पीढी महापुरुषसम्बद्धविषयान् ज्ञातुं अवसरं प्राप्स्यति। सः अवदत् यत् देशस्य मुकुटः देवभूमिः अस्ति, अस्य मुकुटस्य अलज्ररः मुख्यमन्त्री पुष्करसिंह धामी इत्यस्य दायित्वम् अस्ति। चर्धामयात्रायाः सफलता देवभूमि: सी.एम सीएम पुष्करसिंह धामी इत्यनेन उक्तं यत् चारधाम यात्रायाः सफलता देवभूमि विकासस्य सूचकम् अस्ति। सः अवदत् यत् प्रायः ३३ लक्षजनाः यात्रां कृत्वा देवस्य दर्शनं कृतवन्तः। देवभूमिस्य अन्ये गन्तव्यस्थानानि अस्मिन् यात्रायां पूर्णतया सुसज्जितानि इति उक्तवान्। कार्तिकस्वामी मन्दिरं, जगन्नाथमन्दिरं उत्तरकाशी इत्यादीनि हर्षिलं प्रति यात्रिकाणां यात्रा सुचारुतया सम्पन्नं भवति।
प्रतिवर्षमिव एसडीआरएफ-एनडीआरएफ-सह समन्वयेन सर्वैः जिलादण्डाधिकारिभिः सह कार्यं क्रियते। अद्यापि द्वौ त्रयः अपि सभाः भवितुं अर्हन्ति। काँवर यात्रायाः सज्जता अपि सम्पन्नाः सन्ति इति मुख्यमन्त्री अवदत्। उत्तराखण्डे पर्यटनेन सह अनेकानि आव्हानानि सन्ति इति सः अवदत्। अस्मिन् यदि मानसून ऋतौ किमपि प्रकारस्य आपदां सामना कर्तव्यं भवति तर्हि तस्मिन् सफलतां प्राप्तुं पूर्णप्रयत्नाः क्रियन्ते। अद्यतनकाले मेघ विस्फोटः, भूस्खलनः इत्यादयः घटनाः उल्लेख्य सः अवदत् यत् आपदाः निवारयितुं न शक्यन्ते। शमनं प्रति निरन्तरं प्रयत्नाः क्रियन्ते। पर्वतीयक्षेत्रेषु अपि अनेकानि कष्टानि सम्मुखी कृतानि आसन्, परन्तु तेषां समाधानं कृत्वा यात्रा सुचारुरूपेण प्रचलति। सः अवदत् यत् अद्यैव देहरादूननगरे २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २८ दिनाङ्के विश्व-आपद-सम्मेलनम् अपि अभवत्। तस्मिन् उत्तराखण्डस्य अपि च अन्येभ्यः देशेभ्यः अपि आपदा विशेषज्ञाः भागं गृहीतवन्तः। आपदाः कथं न्यूनीकर्तुं शक्यन्ते इति विषये विस्तृत विमर्शः अभवत्। तस्मिन् विषये अपि निरन्तरकार्यं क्रियते।