भारतस्य शाश्वतसंस्कृतेः इव योगः अपि शाश्वतः अबाधितः च अस्ति

अभय शुक्ल/लखनऊ। भारतस्य शाश्वतसंस्कृतेः इव योगः अपि शाश्वतः अबाधितः च अस्ति। आकाशे ताराणां गणना वा पृथिव्यां कणानां सम्यक् संख्यां ज्ञातुं वा सम्भवति, परन्तु योगसागरे कति जलधाराः सङ्गाः अभवन्, कति नद्यः विलीनाः इति अनुमानं कर्तुं न शक्यते। एतेषु अनन्तजलपिण्डेषु राष्ट्रीयस्वयंसेवकसंघः समाविष्टः अस्ति, येषां उद्देश्यं व्यक्तिस्य उत्थानद्वारा राष्ट्रस्य उत्थानं कृतम् अस्ति तथा च संघेन योगः अस्य कार्यस्य साधनं कृतम् अस्ति। भगवान् शिवः सृष्टेः आरम्भादेव ‘योगेश्वर’ इति मन्यते। नाथयोगः, हठयोगः, मन्त्रयोगः, लययोगः, राजयोगः इत्यादयः बहवः योगपरम्पराः सर्वे शिवात् प्रारब्धाः इति मन्यन्ते। गुरुगोरखनाथजी सम्प्रदाये शिवः ‘आदीनाथ’ इति पूज्यते, ध्यानमुद्रायां च पूज्यते । नाथसम्प्रदाये योगः शिवविद्या अथवा महायोगविद्या इति उच्यते, यस्मिन् आत्मनः विश्वस्य च सामञ्जस्यस्य अनुभवः प्रमुखः भवति। शिवगीतायां भगवान् शिवः भगवान् रामाय योगस्य दिव्यपरामर्शं दत्तवान्, यदा सः सीताविरहात् विचलितः आसीत्। सः बोधं, मनसा एकाग्रतां, भौतिक सङ्गविरक्तिं च विस्तरेण अवदत्। भगवान् शिवः अपि ध्यानयोगी रूपेण चित्रितः अस्ति, यस्य ध्यानं जीवनस्य परमं लक्ष्यं ‘मोक्ष’ इति प्रति निर्देशितम् अस्ति। वेदेषु वर्णितं शिवसंकल्पसूक्तं योगस्य वैदिक प्रेरणायाः आधारः अस्ति, यत् भगवतः शिवस्य चैतन्यं व्यापकदृष्टिकोणं च प्रतिबिम्बयति। रामायण काले महर्षि वसिष्ठः गहनाद्वैत वेदान्तस्य सिद्धान्तैः भगवन्तं श्रीरामं प्रति योगमार्गं व्याख्यातवान्। राम को उपदेश करते हुए महर्षि वशिष्ठ कहते हैं-द्वौ क्रमौ चित्तनस्य योग ज्ञानं च राघव। योगो वृत्तिनिरोधो हि ज्ञानं सम्यग्वेक्षणम्।
(योगवासिष्ठ)-महर्षि वशिष्ठः अतीव प्राचीनः समग्रः च योगस्य द्रष्टा इति मन्यते। सः अद्यापि सप्तर्षिमण्डले स्थितः सन् जगतः कल्याणे निरतः अस्ति महाभारते योगः आत्मसाक्षात्कारः, अन्तः आत्मनः शुद्धिः च मार्गः इति मन्यते। महर्षि वेद व्यासजी इत्यनेन उक्तं यत् ध्यानयोगाय द्वादश साधनानां (देश, कर्म, आहर, दर्शन, मन आदि) संयम अत्यावश्यकः अस्ति। अस्य शान्तिपर्वणि ऋषयः १२ योगविधिना ध्यानयोगं कुर्वन्ति इति कथ्यते। भगवान् श्रीकृष्णः न केवलं योगस्य आचार्यः अपितु स्वयं योगस्य मूर्तरूपः अपि अस्ति इति कारणतः ‘योगेश्वरः’ इति अपि उच्यते। भगवद्गीता ईश्वरस्य एव योगपूर्णा वाणी इति कथ्यते, या अद्यत्वे अपि अज्ञानं आसक्तिं च नाशयितुं शक्नोति, आत्म साक्षात्कारं च दातुं शक्नोति। कर्मयोग, ज्ञानयोग, भक्तियोग, एवं ध्यानयोग। ‘समत्वं योग उच्यते’ तथा ‘योग: कर्मसु कौशालम’ इत्यादयः श्लोकाः योगं जीवनस्य दक्षतायाः, समतायाः अवस्थायाः च सह सम्बध्दयन्ति। तथैव महर्षि पतञ्जलि, महर्षि चरक, आदिगुरु शंकराचार्य जी इत्यस्मात् आरभ्य आधुनिक कालस्य योगगुरुः, शिक्षकाः, अभ्यासकारिणः च अनेकाः ज्ञाताः अज्ञाताः च जलधाराः स्वज्ञानेन योग सागरं समृद्धयन्ति स्म एतेषु धारासु एकं सम्माननीयं नाम राष्ट्रीयस्वयंसेवकसङ्घः अस्ति, यत् स्वजन्मतः एव भारतीयसंस्कृतेः तस्याः सांस्कृतिक मूल्यानां च पुनः स्थापनायाः कार्ये निरतः अस्ति अस्य संघस्य स्थापना १९२५ तमे वर्षे डॉ. हेडगेवारेन कृता, यस्य उद्देश्यं देशभक्ति, शारीरिक-मानसिक-विकास-आत्म-अनुशासन-द्वारा भारतस्य युवानां संगठितीकरणम् आसीत्। संघस्य आध्यात्मिक-शारीरिक-प्रशिक्षणस्य अत्यावश्यक-अङ्गत्वेनयोगःस्वीकृतः। संघस्य शाखासु सूर्य नमस्कारः, प्राणायाम्, ध्यानं, आसनानि च नियमितरूपेण क्रियन्ते।योगस्य संघस्य च सम्बन्धः केवलं शारीरिकस्वास्थ्यपर्यन्तं सीमितः नास्ति, अपितु आत्मसंयम-समाजसेवा,सौहार्द-आध्यात्मिक जागरणयोः अपि सम्बद्धः अस्ति। संघस्य संस्थापकः डॉ. हेडगेवारः स्वयं योगसाधकः आसीत्, सः शाखाव्यवस्थायां योगं अत्यावश्यकं भागं कृतवान्।
संघस्य द्वितीयः सरसंघचालकः श्री गुरुजी अपि योगं आन्तरिकतपस्यानुशासनस्य च भागं दृष्टवान्। सः अवदत्यत्,’यदिजनाः स्वास्थ्यरक्षणाय रोगनिवारणाय च योगमुद्रायाः अभ्यासे ध्यानं ददति तर्हि सामान्य जनस्य स्वास्थ्यं सुधरति, औषधव्ययः न्यूनीकरिष्यते, तेषां सर्वेषु पक्षेषु लाभः भविष्यति। योगः न केवलं आत्मसुधारस्य साधनं अपितु सामाजिकोत्थानस्य राष्ट्रनिर्माणस्य च मार्गःअपि अस्ति। एतत् दृष्टिकोणं संघेन स्वीकृतम्। संघस्य मुख्यशिक्षा कक्षासु योगमुद्राणां ध्यानस्य च व्यवस्थितशिक्षणं दीयते। योगस्य माध्यमेन स्वयंसेवकेषु आत्मसंयमः, साहसः, शारीरिकचपलता च विकसिता भवति, येन ते सेवायै सज्जाः तिष्ठितुं शक्नुवन्ति। अद्यत्वे अपि संघस्य सहस्रशः शाखासु अनिवार्यकार्यक्रमेषु योगाभ्यासः समाविष्टः अस्ति। प्रधानमन्त्री नरेन्द्रमोदी स्वयम्सेवक रूपेण संघेन सह सम्बद्धः अस्ति। अन्तर्राष्ट्रीय योग दिवसस्य घोषणां विश्वमञ्चे तस्य स्थापनां च अस्याः संघपरम्परायाः आधुनिकव्यञ्जनम् अस्ति। संघस्य एतत् मतं ‘योगः विधिः, योगः शक्तिः’ इति सूत्रे सारांशतः वक्तुं शक्यते। अखिलभारतीय प्रतिनिधि सभायाः २०१५ तमस्य वर्षस्य अनुसारं ‘योगः भारतीय सभ्यतायाः विश्वाय उपहारः अस्ति।’ संघेन योगदिवसस्य पारितसंकल्पे उक्तं यत् प्रतिवर्षं २१ जून दिनाङ्के अन्तर्राष्ट्रीय योगदिवसम् आयोजयितुं संयुक्तराष्ट्रसङ्घस्य ६९ तमे महासभायाः घोषणायाः कारणेन सर्वे भारतीयाः, भारतीयमूलस्य भारतीयाः, विश्वस्य कोटिशो योगप्रेमिणः च अपारं आनन्दं गौरवं च अनुभवन्ति। भारतस्य माननीयप्रधानमन्त्री संयुक्तराष्ट्रसङ्घस्य महास्ाभायाः सम्बोधने २७ सितम्बर, २०१४ दिनाङ्के सम्बोधने अन्तर्राष्ट्रीययोगदिवसम् आयोजयितुं प्रस्तावः अपूर्वसमर्थनं प्राप्तवान् इति अतीव आनन्दस्य विषयः। नेपालः तत्क्षणमेव तस्य स्वागतं कृतवान्। १७५ सदस्यदेशाः तस्य सह प्रस्तावकाः अभवन् तथा च मासत्रयात् न्यूनेन समये २०१४तमस्य वर्षस्य डिसेम्बर्-मासस्य ११ दिनाङ्के अयं प्रस्तावः मतदानं विना सर्वसम्मत्या स्वीकृतः
अखिल भारतीय प्रतिनिधिसभा एतत् तथ्यं प्रति ध्यानं आकर्षयितुम् इच्छति यत् योगः भारतीय सभ्यतायाः विश्वाय उपहारः अस्ति। ‘युज’ धातुनिर्मित योग शब्दस्य अर्थः संयोगः समाधिः च। योगः केवलं शारीरिक व्यायामेषु एव सीमितः नास्ति, महर्षि पतञ्जलि इत्यादीनां ऋषीनां मते एषः समग्रजीवनपद्धतिः अस्ति यः शरीरं, मनः, बुद्धिः, आत्मा च संयोजयति। शास्त्रेषु ‘योग शित्वृत्ति निरोधः’, ‘मन प्रशम्नोपाय योगः’, ‘समत्वम्योगौच्यते’ इत्यादिभिः विविधैः प्रकारैः योगस्य व्याख्यानं कृतम् अस्ति, येन मनुष्यः शान्तं स्वस्थं च जीवनं अनुभवति। योगस्य अनुसरणं कृत्वा सन्तुलितं प्राकृतिकं च जीवनंजीवितुं प्रयतमानानां जनानां संख्या दिने दिने वर्धमाना अस्ति,यस्मिन्विश्वस्यविभिन्नसंस्कृतीनां सामान्य जनाः प्रसिद्धाः जनाः, उद्यमिनः, कूटनीतिज्ञाः इत्यादयः सन्ति। बहवः सन्ताः, योगशिक्षकाः, योगप्रशिक्षकाः च सम्पूर्णे विश्वे योगस्य प्रसारणे योगदानं दत्तवन्तः, प्रतिनिधिसभा एतादृशानां सर्वेषां महाजनानाम् आभारं प्रकटयति। विश्वस्य प्रत्येकस्मिन् कोणे योगस्य सन्देशं प्रसारयितुं सर्वेषां योगप्रेमीनां कर्तव्यम् अस्ति।
प्रतिनिधिसभः भारतीय कूटनीति ज्ञानाम्, सहप्रायोज कानाम्, संयुक्तराष्ट्रसङ्घस्य सदस्यानां च अभिनन्दनं करोति ये संकल्पस्य समर्थने वदन्ति स्म, तथा च संयुक्तराष्ट्रसङ्घस्यअधिकारिणःये अस्य ऐतिहासिकस्य संकल्पस्य स्वीकरणे योगदानं दत्तवन्तः। प्रतिनिधि सभायाः मतं यत् योगदिवसम् आयोजयित्वा योगा धारितं एकीकृत जीवनशैलीं स्वीकृत्य सर्वत्र यथार्थ सौहार्दस्य वैश्विकैकतायाः च वातावरणं सृजति। अखिल भारतीय प्रतिनिधिसदनं केन्द्रराज्यसर्वकारेभ्यः अनुरोधं करोति यत् एतत् उपक्रमं अग्रे कृत्वा योगं शैक्षणिक पाठ्यक्रमे समावेशयन्तु, योगविषये शोधपरियोजनानि प्रोत्साहयन्तु, सामाजिकजीवने योगस्य प्रसारार्थं च यथाशक्ति प्रयतन्ते।
योगप्रसारद्वारा सम्पूर्णविश्वस्य जीवनं आनन्ददायकं, स्वस्थं, स्थायित्वं च कर्तुं प्रयत्नाः करणीयाः, स्वयम्सेवकाः, विश्वे भारतीयमूलस्य जनाः, सर्वेभ्यः योगप्रेमिणः च सर्वेभ्यः देशवासिभ्यः प्रतिनिधिसभा आह्वानं करोति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page