
नवदेहली। भारतस्य विदेशमन्त्री इराणस्य विदेशमन्त्री सह वार्तालापं कृतवान्। इराणस्य विदेशमन्त्री एस जयशंकरं वर्तमानस्थितेः विषये सूचितवान्। अस्याः वार्तालापस्य विषये भारतस्य विदेशमन्त्री एस जयशज्र्रः स्वयमेव सोशल मीडिर्या ें इत्यत्र पोस्ट् कृत्वा लिखितवान् यत् अद्य अपराह्णे इराणस्य विदेशमन्त्री अरघची इत्यनेन सह भाषितवान्। वर्तमानजटिलस्थितौ इराणस्य दृष्टिकोणं चिन्तनं च साझां कृत्वा अहं तस्य प्रशंसा करोमि। सः अवदत् यत् भारतीयनागरिकाणां सुरक्षितनिष्कासनार्थं साहाय्यं कृत्वा तस्मै (अरघची) धन्यवादं दत्तवान्। अर्थात् इरान्-देशः आह्वानं कृत्वा भारतस्य प्रति स्वस्थानं स्पष्टतया स्वच्छं कृतवान् अस्ति। इरान्-देशः समग्रविषये सूचनां दत्तवान् अस्ति। यदा इरान्-इजरायल-योः मध्ये युद्धं प्रारब्धम् तदा अन्ततः अमेरिका तस्मिन् कूर्दितवान् तदनन्तरं स्थितिः अपि दुर्गता अभवत। परन्तु रविवासरे प्रातःकाले अमेरिका देशेन इरान्देशस्य त्रयः परमाणुकेन्द्रेषु बमप्रहारः कृतः ततः परं इरान्-इजरायलयोः मध्ये द्वन्द्वः अधिकः अभवत्। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः मंगलवासरे इरान्-इजरायलयोः मध्ये युद्धविरामस्य घोषणां कृतवान। युद्धविरामः धारयति इव दृश्यते। परन्तु इरान्-देशस्य परमाणु-अड्डेषु अमेरिका-देशस्य बम-प्रहारेन इरान्-देशः, समग्रं विश्वं च कम्पितम्। अस्मिन् सन्दर्भे भारतम् अपि सततं वदति स्म यत् स्थितिः चिन्ताजनकः अस्ति, इरान्-इजरायल-देशौ च स्वमित्रदेशौ स्तः। एतादृशे सति यदि उभयोः देशयोः वार्तालापः करणीयः तर्हि भारतं तस्मिन् स्वभूमिकां निर्वहितुं शक्नोति। एतत् एव न, भारतेन उभयोः देशयोः घोषणायाः आह्वानं कृत्वा उक्तं यत्, द्वयोः देशयोः वार्तालापद्वारा, कूटनीतिद्वारा च स्वसमस्यायाः समाधानं कर्तव्यम् इति। एतत् श्रेयस्करं स्यात्। परन्तु इरान् देशः स्वस्य परमाणुकार्यक्रमं न स्थगयिष्यामि इति बहुवारं वदति। तस्मिन् एव काले अमेरिका-इजरायल-देशयोः दृढं वर्तते यत् इरान्-देशः स्वस्य परमाणुकार्यक्रमं स्थगयितुं प्रवृत्तः भविष्यति। एतस्य सर्वस्य तनावस्य कारणात् स्थितिः क्षीणतां गच्छति स्म, प्रकरणं युद्धं प्रति गतः। पूर्वं इराणस्यदूतावासेनविज्ञप्तिःजारीकृत्य भारतस्य भारतीय जनस्य च समर्थनस्य धन्यवादः कृतः आसीत्। दूतावासेन उक्तं यत् भारतस्य अनेके राजनैतिक दलाः, सांसदाः, सामाजिक संस्थाः, पत्रकाराः, शिक्षकाः, धार्मिक नेतारः, सामान्य नागरिकाः च इरान्-देशेन सह एकतां दर्शयन्ति। एतत् समर्थनं जनसभाभिः, शान्तियात्राभिः, वक्तव्यैः च प्राप्तम्, येन अस्माकं साहसं, बलं च प्राप्तम्। वक्तव्यस्य अन्ते ‘जय इरान्–जय हिन्द’ इति लिखितम् आसीत्।
, यत् जनानां हृदयं स्पृशति स्म।