भारतस्य विचित्रतमः आक्रमणः पाकिस्तानसेनायाः उपरि प्रथमवारं, संयुक्तराष्ट्रसङ्घस्य सर्वे देशाः स्तब्धाः अभवन्

नवदेहली। पाकिस्तानदेशः निर्लज्जतायाः सीमां लङ्घयितुं निपुणः अस्ति । भूराजनीतिषु यदि वयं पृच्छामः यत् कोऽपि देशः लज्जां पार्श्वे कृत्वा पुनः पुनः प्रत्येकं सीमां लङ्घयितुं शक्नोति तर्हि तत् नाम पाकिस्तानं भविष्यति। भारतं सम्पूर्णविश्वस्य सम्मुखे पाकिस्तानं पुनः पुनः उदघाटयति स्म। परन्तु पाकिस्तानदेशः भारतविरुद्धं नेत्राणि उत्थापयितुं बहुवारं प्रयत्नम् अकरोत् फलतः पुनः पाकिस्तानदेशः भारतस्य विरुद्धं विषं थूकयितुं प्रयतितवान्, अस्मिन् समये भारतेन उपयुक्तं उत्तरं दत्तम्। १९७१ तमे वर्षे महिलानां उपरि कृता हिंसायाः विषये भारतेन पाकिस्तानस्य स्मरणं कृतम्, यत् भारतं बाङ्गलादेशं च अद्यपर्यन्तं न विस्मरितवन्तौ। यदा पाकिस्तानदेशः संयुक्तराष्ट्रसङ्घस्य भारतविरुद्धं असत्यं प्रसारयितुं प्रयत्नं कृतवान् तदा भारतेन तस्य योग्यं उत्तरं दत्तम्। सिन्दूर-कार्यक्रमे पाकिस्तानसेनायाः ११ विमान स्थानकानि १५० तः अधिकाः सैनिकाः च विस्फोटयित्वा भारतेन संयुक्तराष्ट्रसङ्घस्य पाकिस्तानसेनायाः सम्माने अपि बृहत्तमः प्रहारः कृतः अस्ति संयुक्तराष्ट्रसङ्घस्य पाकिस्तानसेनायाः विषये भारतेन यत् उक्तं तत् श्रुत्वा प्रत्येकं पाकिस्तानीसेना तस्य उपरि थूकं पातयेत्। भारतेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे एकं वक्तव्यं दत्तं यत् पाकिस्तानसेना लक्षशः महिलानां बलात्कारं कृतवती अस्ति। अद्यापि एतत् कार्यं प्रचलति। भारतस्य एतत् वचनं श्रुत्वा इदं प्रतीयते यत् पाकिस्तानसेना कस्यापि युद्धस्य विजयाय न अपितु स्त्रियाः बलात्कारं कर्तुं कृता अस्ति। संयुक्तराष्ट्रसङ्घस्य भारतस्य बृहत्राजदूतः आल्दोस् मेथ्यू १९७१ तमे वर्षे पाकिस्तानसेना कथं लक्षशः महिलानां यौनशोषणं कृतवती इति कथितवान् यत् अद्यपर्यन्तं प्रचलति। यदा आल्दोस् मेथ्यू पाकिस्तानीसेनायाः विदारणं कुर्वन् आसीत् तदा तत्र उपविष्टः पाकिस्तानीकूटनीतिज्ञः सर्वथा मौनम् उपविष्टः आसीत् । सः अपि संयुक्तराष्ट्रसङ्घस्य स्वसेनायाः कार्याणि श्रुत्वा किञ्चित्कालं यावत् लज्जितः अभवत्। बाङ्गलादेशस्य मुक्ति-आन्दोलने पाकिस्तान-सेना व्यवस्थितरूपेण बलात्कार-सहितं महिलानां विरुद्धं यौनहिंसायाः उपयोगं शस्त्ररूपेण कृतवती। अनुमानेन ज्ञायते यत् पाकिस्तानसेना १९७१ तमे वर्षे २,००,००० तः ४,००,००० जातीयबङ्गलामहिलानां बालिकानां च बलात्कारं कृतवती ।आक्रमणस्य अनन्तरं कतिपयानि सहस्राणि महिलाः आत्महत्याम् अकरोत् पाकिस्तानसेना बलात्कारशिबिराणि अपि चालयति स्म यत्र सैनिकैः आक्रमणं कर्तुंमहिलाःबद्धाःभवन्तिस्म।पाकिस्तानसेनायाः जनरल् टिक्का खानः ‘बङ्गस्य कसाई’ इति नाम्ना प्रसिद्धः अस्य अभियानस्य शिल्पकारः आसीत्, यस्य औपचारिकरूपेण ‘ऑपरेशन सर्चलाइट्’ इति उच्यते स्म अस्य अभियानस्य नाम नरसंहारः अभवत् यतोहि सः तस्य उत्तराधिकारिणा एएके नियाजी स्पष्टतया अवदत् यत् सः पूर्वपाकिस्ताने जातीयबङ्गलाजनानाम् विशेषतः अमुस्लिमजनानाम् उन्मूलनं कर्तुम् इच्छति।

  • editor

    Related Posts

    युक्रेनदेशस्य बृहत्तमं जहाजं रूसी-आक्रमणे डुबत्-प्रथमेन समुद्री-ड्रोनेन आक्रमणं कृतम्, यत् १० वर्षपूर्वं गुप्त चर्यायाः कृते निर्मितम् आसीत्

    नवदेहली। युक्रेन-नौसेनायाः बृहत्तमं जहाजं सिम्फेरोपोल् इतिगुरुवासरे रूसी-समुद्री-ड्रोन्-आक्रमणेन डुबत्। एषा सूचना रूसस्य रक्षा मन्त्रालयस्य उद्धृत्य स्पूतनिक न्यूज एजेन्सी इत्यनेन दत्ता। एतत् जहाजं विगतदशवर्षेषु युक्रेनदेशस्य बृहत्तमं जहाजम् आसीत्। एतत् लैगून-वर्गस्य जहाजम् (तटीयक्षेत्रस्य…

    भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्

    नवदेहली। इस्लामाबादनगरे भारतीयउच्चायोगेन बुधवासरे पाकिस्तानं आधिकारिकतया अनेकनद्यः अतिरिक्त जलस्य विमोचनस्य विषये सूचितं तथा च चेतावनी दत्ता यत् २७ अगस्तदिनाङ्के रवि, चेनाब, सतलजनद्यः च महती जलप्लावनस्य सम्भावना वर्तते। भारते पाकिस्तानं प्रति…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 2 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page