
नवदेहली। पाकिस्तानदेशः निर्लज्जतायाः सीमां लङ्घयितुं निपुणः अस्ति । भूराजनीतिषु यदि वयं पृच्छामः यत् कोऽपि देशः लज्जां पार्श्वे कृत्वा पुनः पुनः प्रत्येकं सीमां लङ्घयितुं शक्नोति तर्हि तत् नाम पाकिस्तानं भविष्यति। भारतं सम्पूर्णविश्वस्य सम्मुखे पाकिस्तानं पुनः पुनः उदघाटयति स्म। परन्तु पाकिस्तानदेशः भारतविरुद्धं नेत्राणि उत्थापयितुं बहुवारं प्रयत्नम् अकरोत् फलतः पुनः पाकिस्तानदेशः भारतस्य विरुद्धं विषं थूकयितुं प्रयतितवान्, अस्मिन् समये भारतेन उपयुक्तं उत्तरं दत्तम्। १९७१ तमे वर्षे महिलानां उपरि कृता हिंसायाः विषये भारतेन पाकिस्तानस्य स्मरणं कृतम्, यत् भारतं बाङ्गलादेशं च अद्यपर्यन्तं न विस्मरितवन्तौ। यदा पाकिस्तानदेशः संयुक्तराष्ट्रसङ्घस्य भारतविरुद्धं असत्यं प्रसारयितुं प्रयत्नं कृतवान् तदा भारतेन तस्य योग्यं उत्तरं दत्तम्। सिन्दूर-कार्यक्रमे पाकिस्तानसेनायाः ११ विमान स्थानकानि १५० तः अधिकाः सैनिकाः च विस्फोटयित्वा भारतेन संयुक्तराष्ट्रसङ्घस्य पाकिस्तानसेनायाः सम्माने अपि बृहत्तमः प्रहारः कृतः अस्ति संयुक्तराष्ट्रसङ्घस्य पाकिस्तानसेनायाः विषये भारतेन यत् उक्तं तत् श्रुत्वा प्रत्येकं पाकिस्तानीसेना तस्य उपरि थूकं पातयेत्। भारतेन संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे एकं वक्तव्यं दत्तं यत् पाकिस्तानसेना लक्षशः महिलानां बलात्कारं कृतवती अस्ति। अद्यापि एतत् कार्यं प्रचलति। भारतस्य एतत् वचनं श्रुत्वा इदं प्रतीयते यत् पाकिस्तानसेना कस्यापि युद्धस्य विजयाय न अपितु स्त्रियाः बलात्कारं कर्तुं कृता अस्ति। संयुक्तराष्ट्रसङ्घस्य भारतस्य बृहत्राजदूतः आल्दोस् मेथ्यू १९७१ तमे वर्षे पाकिस्तानसेना कथं लक्षशः महिलानां यौनशोषणं कृतवती इति कथितवान् यत् अद्यपर्यन्तं प्रचलति। यदा आल्दोस् मेथ्यू पाकिस्तानीसेनायाः विदारणं कुर्वन् आसीत् तदा तत्र उपविष्टः पाकिस्तानीकूटनीतिज्ञः सर्वथा मौनम् उपविष्टः आसीत् । सः अपि संयुक्तराष्ट्रसङ्घस्य स्वसेनायाः कार्याणि श्रुत्वा किञ्चित्कालं यावत् लज्जितः अभवत्। बाङ्गलादेशस्य मुक्ति-आन्दोलने पाकिस्तान-सेना व्यवस्थितरूपेण बलात्कार-सहितं महिलानां विरुद्धं यौनहिंसायाः उपयोगं शस्त्ररूपेण कृतवती। अनुमानेन ज्ञायते यत् पाकिस्तानसेना १९७१ तमे वर्षे २,००,००० तः ४,००,००० जातीयबङ्गलामहिलानां बालिकानां च बलात्कारं कृतवती ।आक्रमणस्य अनन्तरं कतिपयानि सहस्राणि महिलाः आत्महत्याम् अकरोत् पाकिस्तानसेना बलात्कारशिबिराणि अपि चालयति स्म यत्र सैनिकैः आक्रमणं कर्तुंमहिलाःबद्धाःभवन्तिस्म।पाकिस्तानसेनायाः जनरल् टिक्का खानः ‘बङ्गस्य कसाई’ इति नाम्ना प्रसिद्धः अस्य अभियानस्य शिल्पकारः आसीत्, यस्य औपचारिकरूपेण ‘ऑपरेशन सर्चलाइट्’ इति उच्यते स्म अस्य अभियानस्य नाम नरसंहारः अभवत् यतोहि सः तस्य उत्तराधिकारिणा एएके नियाजी स्पष्टतया अवदत् यत् सः पूर्वपाकिस्ताने जातीयबङ्गलाजनानाम् विशेषतः अमुस्लिमजनानाम् उन्मूलनं कर्तुम् इच्छति।