
नवदेहली। केन्द्रीय मार्गपरिवहन मन्त्री नितिनः सोमवासरे कर्नाटकस्य शिवमोग्गामण्डले भारतस्य द्वितीयस्य दीर्घतमस्य केबलसेतुस्य सिङ्गदुरस्य उद्घाटनं कृतवान्। अस्मिन् उद्घाटनकार्यक्रमे भाजपानेतारः केन्द्रीयमन्त्रिणः च उपस्थिताः, परन्तु राज्यसर्वकारस्य कोऽपिमन्त्री कार्यक्रमे उपस्थितः नासीत्। वस्तुतः सीएम सिद्धारमैया अस्मिन् उद्घाटनकार्यक्रमे सः न आमन्त्रितः इति दावान् अकरोत्। केन्द्रीयमन्त्री नितिनगडकरी इत्यनेन सिद्धारमैया इत्यस्य एतस्य दावस्य प्रतिकारः कृतः, सामाजिकमाध्यमेषु साझाकृते पोस्ट् मध्ये लिखितं यत् सिद्धारमैया उद्घाटनकार्यक्रमे उपस्थितः भवितुम् आमन्त्रितः। ४७२ कोटिरूप्यकाणां व्ययः अम्बरगोड्लु-कलासवल्ली मध्ये सागरतालुके सिङ्गदुरसेतुः निर्मितः अस्ति। अस्य सेतुस्य निर्माणे ४७२ कोटिरूप्यकाणां व्ययः भवति, तस्य निर्माणेन सगरा-परिसरस्य ग्रामाणां सिङ्गदूरपर्यन्तं दूरं न्यूनीकरिष्यते। चौधरीेश्वरीमन्दिरस्य कृते सिङ्गदुर-नगरं प्रसिद्धम् अस्ति। अस्मिन् उद्घाटन कार्यक्रमे केन्द्रीयमन्त्री नितिनगडकरी इत्यस्य अतिरिक्तं केन्द्रीय मन्त्री प्रह्लाद जोशी, भाजपा वरिष्ठनेता बी.एस. येदियुरप्पा इत्यादयः नेतारः उपस्थिताः आसन्। परन्तु सीएम सिद्धारमैया वा तस्य मन्त्रिमण्डलस्य कोऽपि सदस्यः कार्यक्रमे न उपस्थितः। सिद्धारमैया इत्यनेन उक्तं यत् सः विरोधरूपेण एतत् कृतवान्। मुख्यमन्त्री कार्यक्रमं स्थगयितुं अपीलं कृतवान् आसीत् मीडिया-समाचार-अनुसारं अद्यैव सिद्धारमैया-महोदयेन केन्द्रीयमन्त्री गडकरी-महोदयाय अपीलं कृतम् आसीत् यत् सः सिङ्गदूर-सेतुस्य उद्घाटनस्य कार्यक्रमं स्थगयतु यतः जुलै-मासस्य १४ दिनाङ्के सः विजयपुरा-मण्डलस्य भ्रमणं करिष्यति, यत्र अन्येषां बहूनां विकास कार्याणां उद्घाटनं कर्तव्यम् अस्ति कार्यक्रमस्य विषये पूर्वमेव सूचना न दत्ता इति मुख्यमन्त्री अपि दावान् अकरोत्। मुख्यमन्त्री केन्द्रीयमार्ग परिवहन मन्त्रिणं मन्त्रालयस्य अधिकारिभ्यः अस्मिन् विषये निर्देशं दातुं पृष्टवान् आसीत्।
अधुना सीएम इत्यनेन दावितं यत् सः कार्यक्रमे न आमन्त्रितः-सोमवासरे सीएम सिद्धारमैया सिङ्गदूरसेतुस्य उद्घाटन कार्यक्रमे सः न आमन्त्रितः इति दावान् अकरोत्। परन्तु सीएम इत्यस्य दावानुसारं नितिन गडकरी इत्यनेन सामाजिकमाध्यमेषु साझाकृते पोस्ट् मध्ये दावितं यत् सीएम इत्यस्मै ११ जुलै दिनाङ्के एव कार्यक्रमस्य विषये सूचितः, सः आमन्त्रितः च। गडकरी इत्यनेन १२ जुलै दिनाङ्के सीएम इत्यस्मै प्रेषितस्य कथितस्य पत्रस्य प्रतिलिपिः अपि सामाजिक माध्यमेषु साझा कृता। परन्तु मुख्याधिकारी दावान् कुर्वन् अस्ति यत् सः आमन्त्रितः नासीत्। सः अवदत् यत् ‘प्रोटोकॉल अनुसरणीयम्’ इति। अस्माकं राज्ये एव कार्यक्रमः प्रचलति स्म, अतः अस्माकं आमन्त्रणं कर्तव्यम् आसीत् । वयं संघीयव्यवस्थायाः भागाः स्मः।’