भारतस्य द्वितीयः दीर्घतमः केबल-स्थितः सिगण्डुर-सेतुः उद्घाटितः; गडकरी सिद्धारमैयायाः दावानां खण्डनं करोति

नवदेहली। केन्द्रीय मार्गपरिवहन मन्त्री नितिनः सोमवासरे कर्नाटकस्य शिवमोग्गामण्डले भारतस्य द्वितीयस्य दीर्घतमस्य केबलसेतुस्य सिङ्गदुरस्य उद्घाटनं कृतवान्। अस्मिन् उद्घाटनकार्यक्रमे भाजपानेतारः केन्द्रीयमन्त्रिणः च उपस्थिताः, परन्तु राज्यसर्वकारस्य कोऽपिमन्त्री कार्यक्रमे उपस्थितः नासीत्। वस्तुतः सीएम सिद्धारमैया अस्मिन् उद्घाटनकार्यक्रमे सः न आमन्त्रितः इति दावान् अकरोत्। केन्द्रीयमन्त्री नितिनगडकरी इत्यनेन सिद्धारमैया इत्यस्य एतस्य दावस्य प्रतिकारः कृतः, सामाजिकमाध्यमेषु साझाकृते पोस्ट् मध्ये लिखितं यत् सिद्धारमैया उद्घाटनकार्यक्रमे उपस्थितः भवितुम् आमन्त्रितः। ४७२ कोटिरूप्यकाणां व्ययः अम्बरगोड्लु-कलासवल्ली मध्ये सागरतालुके सिङ्गदुरसेतुः निर्मितः अस्ति। अस्य सेतुस्य निर्माणे ४७२ कोटिरूप्यकाणां व्ययः भवति, तस्य निर्माणेन सगरा-परिसरस्य ग्रामाणां सिङ्गदूरपर्यन्तं दूरं न्यूनीकरिष्यते। चौधरीेश्वरीमन्दिरस्य कृते सिङ्गदुर-नगरं प्रसिद्धम् अस्ति। अस्मिन् उद्घाटन कार्यक्रमे केन्द्रीयमन्त्री नितिनगडकरी इत्यस्य अतिरिक्तं केन्द्रीय मन्त्री प्रह्लाद जोशी, भाजपा वरिष्ठनेता बी.एस. येदियुरप्पा इत्यादयः नेतारः उपस्थिताः आसन्। परन्तु सीएम सिद्धारमैया वा तस्य मन्त्रिमण्डलस्य कोऽपि सदस्यः कार्यक्रमे न उपस्थितः। सिद्धारमैया इत्यनेन उक्तं यत् सः विरोधरूपेण एतत् कृतवान्। मुख्यमन्त्री कार्यक्रमं स्थगयितुं अपीलं कृतवान् आसीत् मीडिया-समाचार-अनुसारं अद्यैव सिद्धारमैया-महोदयेन केन्द्रीयमन्त्री गडकरी-महोदयाय अपीलं कृतम् आसीत् यत् सः सिङ्गदूर-सेतुस्य उद्घाटनस्य कार्यक्रमं स्थगयतु यतः जुलै-मासस्य १४ दिनाङ्के सः विजयपुरा-मण्डलस्य भ्रमणं करिष्यति, यत्र अन्येषां बहूनां विकास कार्याणां उद्घाटनं कर्तव्यम् अस्ति कार्यक्रमस्य विषये पूर्वमेव सूचना न दत्ता इति मुख्यमन्त्री अपि दावान् अकरोत्। मुख्यमन्त्री केन्द्रीयमार्ग परिवहन मन्त्रिणं मन्त्रालयस्य अधिकारिभ्यः अस्मिन् विषये निर्देशं दातुं पृष्टवान् आसीत्।
अधुना सीएम इत्यनेन दावितं यत् सः कार्यक्रमे न आमन्त्रितः-सोमवासरे सीएम सिद्धारमैया सिङ्गदूरसेतुस्य उद्घाटन कार्यक्रमे सः न आमन्त्रितः इति दावान् अकरोत्। परन्तु सीएम इत्यस्य दावानुसारं नितिन गडकरी इत्यनेन सामाजिकमाध्यमेषु साझाकृते पोस्ट् मध्ये दावितं यत् सीएम इत्यस्मै ११ जुलै दिनाङ्के एव कार्यक्रमस्य विषये सूचितः, सः आमन्त्रितः च। गडकरी इत्यनेन १२ जुलै दिनाङ्के सीएम इत्यस्मै प्रेषितस्य कथितस्य पत्रस्य प्रतिलिपिः अपि सामाजिक माध्यमेषु साझा कृता। परन्तु मुख्याधिकारी दावान् कुर्वन् अस्ति यत् सः आमन्त्रितः नासीत्। सः अवदत् यत् ‘प्रोटोकॉल अनुसरणीयम्’ इति। अस्माकं राज्ये एव कार्यक्रमः प्रचलति स्म, अतः अस्माकं आमन्त्रणं कर्तव्यम् आसीत् । वयं संघीयव्यवस्थायाः भागाः स्मः।’

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page