भारतस्य जलप्रहारस्य कारणेन पाकिस्तानदेशः आतज्र्तिः भवितुं आरब्धवान्

अभयशुक्ल/लखनऊ। एप्रिलमासस्य २२ दिनाङ्के पाकिस्तानेन समर्थिताः प्रेषिताः च आतज्र्वादिनः जम्मू-कश्मीरस्य पहलगाम-नगरे निर्दोष-नागरिकाणां धर्मं पृच्छन् निर्ममरूपेण हत्यां कृतवन्तः।पहलगाम-नगरेआतज्र्वादीनां आक्रमणानन्तरं भारतेन सिन्दूर-कार्यक्रमेण सैन्यमोर्चायां पाकिस्तानस्य नाशः कृतः, ततः पूर्वं सिन्धु जलसन्धिं स्थगयितुं निर्णयेन पाकिस्तानं जलस्य प्रत्येकंबिन्दुंप्रतिआकांक्षिणंत्यक्तवान्यदा पाकिस्तानदेशः पूर्वमेव जलसंकटस्य सामनां कुर्वन् अस्ति तस्मिन् समये भारतेन सिन्धुजलसन्धिः स्थगितवती अस्ति। पाकिस्तानस्य सिन्ध-पञ्जाब-प्रान्तयोः षट् नवीननहरनिर्माणस्य योजना अपि विवादेषु मग्नः अस्ति। इतिहासस्य आलोके यदि वदामः तर्हि सिन्धुजलसन्धिना अन्तर्गतं भारत-पाकिस्तानयोः मध्ये सिन्धु-उपत्यकायाः षट्-नद्यः विभाजनार्थं नववर्षपर्यन्तं वार्ता अभवत् तथा च भारतस्य प्रथमप्रधानमन्त्री जवाहरलालनेहरू-पाकिस्तानस्य पूर्वराष्ट्रपतिना च १९६० तमे वर्षे विश्वबैज्र्स्य मध्यस्थतायां १९६० तमे वर्षे कराचीनगरे सिन्धुजल सन्धिः कृता। अस्याः सन्धिना अन्तर्गतं सिन्धु बेसिनस्य रवि, ब्यास, सतलज इति त्रयाणां पूर्वनदीनां जलं भारताय आवंटितम्। अपरपक्षे सिन्धु-झेलुम्-चेनाब-नद्याः पश्चिमे त्रयाणां जलस्य ८०ज्ञ् भागः पाकिस्तानाय आवंटितः आसीत्। सम्झौते यथा जलं वितरितम् आसीत् तत् तत्कालीनस्य प्रधान मन्त्रिणः भारतसर्वकारस्य च नीतयः दर्शयति। पीएम नेहरू राष्ट्रहितस्य अपेक्षया पाकिस्तानस्य हिताय अधिकं ध्यानं दत्तवान्। पाकिस्ताने कृषिजलविद्युत्परियोजनानां कृते एषा सन्धिः अतीव महत्त्वपूर्णा अस्ति तथा च पाकिस्तानदेशस्य ८०ज्ञ् सिञ्चनजलस्य आपूर्तिः एतेषां नद्यः जलात् भवति अस्मात् नदीतः अपि अनेकनगरेभ्यः पेयजलस्य आपूर्तिः भवति।
६५ वर्षपूर्वं भारत-पाकिस्तानयोः मध्ये हस्ताक्षरितायाः अस्याः जलसन्धिना अन्तर्गतं द्वयोः देशयोः मध्ये नद्यः जलव्यवस्थापनविषये सम्झौता कृता। नद्यः भागं ग्रहीतुं एषः सम्झौताः अनेकेषां युद्धानां, मतभेदानाम्, युद्धानां च अभावे अपि ६५ वर्षाणि यावत् स्थापितः। परन्तु जम्मू-कश्मीरस्य पहलगाम-नगरे २६ जनानां मृत्योः अनन्तरं भारतेन घोषितानां कठिनपदानां मध्ये एषा बृहत्तमा कार्यवाही इति मन्यते। भारतेनसन्धिस्यनिलम्बनं तस्य आरम्भात् परं प्रथमवारं भवति, यत् सीमापार-आतज्र्वाद-सम्बद्धे जलकूटनीति-क्षेत्रे परिवर्तनस्य संकेतं ददाति। भारतस्य दृष्टिकोणे परिवर्तनं प्रतिबिम्बयति। २०१६ तमे वर्षे उरीनगरे भारतीय सेना शिबिरे आक्रमणस्य सार्धसप्ताहानन्तरं आयोजितायां समीक्षासभायां भारतीयप्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत्, रक्तं जलं च एकत्र प्रवाहितुं न शक्नुवन्ति। प्रधानमन्त्री मोदी इत्यस्य एतत् वक्तव्यं सिन्धुजलसन्धिस्य सन्दर्भः आसीत्। २०१९ तमे वर्षे पुलवामानगरे सुरक्षा बलानाम् उपरि आक्रमणानन्तरं केन्द्रीयमन्त्री नितिन गडकरी इत्यनेन विज्ञप्तौ उक्तं यत्, ‘पाकिस्तानदेशाय जलवितरणं स्थगयितुं सर्वकारेण निर्णयः कृतः’ इति २०१९ तमस्य वर्षस्य अगस्तमासे भारतस्य तत्कालीन जल संसाधन मन्त्री गजेन्द्रसिंह शेखावतः उक्तवान् आसीत् यत्, ‘सिन्धुजल सन्धिस्य उल्लङ्घनं विना पाकिस्तान देशं गच्छन् जलं निवारयितुं कार्यं आरब्धम’ इति भारतीयसेनायाः मर्दन पराजयानन्तरं पाकिस्तान देशः अधुना भारतं जलार्थं याचनाम् आरब्धवान् अस्ति। मई १४ दिनाङ्के पाकिस्तानसर्वकारेणभारतस्यजलशक्ति मन्त्रालयाय पत्रं लिखित्वा सिन्धुजल सन्धिस्य निलम्बनस्य पुनर्विचारार्थं आह्वानं कृतम्। तस्मिन् एव काले अन्यत् महत्त्वपूर्णं वस्तु अस्ति यत् पाकिस्तानस्य एतत् आह्वानं तदा अभवत् यदा भारतेन चेनाबनद्याः बग्लीहार-सलालजलविद्युत्-परियोजनासु फ्लशिंग्-डिसिल्टिङ्ग्-कार्यं आरब्धम् अस्ति पाकिस्तानस्य जलसंसाधन सचिवः सैयद अली मुर्तजा भारताय लिखिते पत्रे लिखितवान् यत्, ‘सिन्धुजल सन्धिस्य निलम्बनस्य कारणात् पाकिस्ताने खरीफसस्यस्य कृते महत् जलसंकटं जातम्’ इति। पाकिस्तानस्य उपप्रधानमन्त्री विदेशमन्त्री च इशाकदारः मे १३ दिनाङ्के उक्तवान् यत् यदि भारतं सिन्धुजलसन्धिं पुनः न आरभते, अस्माकं प्रति आगच्छन्तं जलं च प्रेषयितुं प्रयतते तर्हि द्वयोः देशयोः मध्ये कार्यान्वितः युद्धविरामः संकटग्रस्तः भवितुम् अर्हति।
सिन्धुजलसन्धिविषये चर्चां कर्तुं पाकिस्तानस्य एषः प्रस्तावः तस्य निराशां स्पष्टतया दर्शयति। १९६० तमे वर्षे द्वयोः देशयोः मध्ये हस्ताक्षरिते अस्मिन् सन्धिषु भारतसर्वकारेण परिवर्तनस्य आग्रहः प्रथमवारं न आसीत् ।वर्षद्वयात् पूर्वं भारतेन पाकिस्तानाय अस्मिन् विषये सूचना प्रेषिताआसीत्,परन्तु एषा सूचना केवलं ‘परिवर्तनस्य’ विषये एव चर्चां कृतवती परन्तु २०२४ तमस्य वर्षस्य अगस्तमासे प्रेषिते सूचनायां भारतेन परिवर्तनैः सह सम्झौतेः ‘समीक्षायाः’ विषये अपि चर्चा कृता आसीत् । तस्मिन् ‘सीमापार-आतज्र्वादी-क्रियाकलापाः’ अपि उल्लिखिताः आसन्। अस्मिन् अपि भारतेन उक्तं आसीत् यत् अस्य सम्झौतेः सुचारुकार्यं कर्तुं ‘सीमापार-आतज्र्वादः’ बाधकः अस्ति। परन्तु पाकिस्तानेन एतस्य किमपि उत्तरं न दत्तम्, अधुना भारतेन सम्झौतां स्थगितम्, पाकिस्तानं जानुभ्यां गतः।
मई १५ दिनाङ्के एकस्मिन् कार्यक्रमे यदा पत्रकारैः विदेशमन्त्री एस. भारतसर्वकारः एतस्य पुनर्विचारार्थं सज्जः नास्ति, अस्मिन् विषये पाकिस्तानेन सह वार्तालापः न भविष्यति। विदेशमन्त्रिणः नवीनतमवक्त व्यस्य पूर्वं प्रधानमन्त्री नरेन्द्रमोदी राष्ट्राय सम्बोधने स्पष्टं कृतवान् यत् रक्तं जलं च एकत्र प्रवाहितुं न शक्नुवन्ति। सिन्धुजलसन्धिस्य निलम्बनेन पाकिस्तानस्य जलसुरक्षायाः कृते खतरा वर्तते, यतः तस्य कृषिभूमिः ८० प्रतिशतं एतेषु नद्येषु निर्भरं भवति। एतत् व्यवधानं खाद्यसुरक्षां, नगरीयजल प्रदायं, विद्युत् उत्पादनं च प्रभावितं करिष्यति, तथैव पाकिस्तानस्य सकलराष्ट्रीय उत्पादे सिन्धुनदी व्यवस्थायाः २५ प्रतिशतं योगदानस्य कारणेन आर्थिक-अस्थिरतां सृजति नदीप्रवाहस्य आँकडानां अवरोधनस्य भारतस्य क्षमता पाकिस्तानस्य दुर्बलतां अधिकं वर्धयिष्यति तथा च बाढ सज्जतायां जल संसाधन प्रबन्धने च बाधां जनयिष्यति। अन्येषु शब्देषु पाकिस्ताने जलसंकटेन आगामिषु काले सामाजिक राजनैतिक-आर्थिकसमस्याः वर्धन्ते इति निश्चितम्। पाकिस्तानस्य पञ्जाब-सिन्ध-प्रान्तयोः जल साझेदारी विषये पुरातनः विवादः अस्ति। वर्तमान जलसंकटः अस्य विवादं अधिकं गभीरं करिष्यति अधुना भारतं रवि-ब्यास्, सतलज-नद्याः त्रयाणां जलस्य स्वस्य भागस्य उपयोगं स्वस्य कृते कर्तुं योजनां कुर्वन् अस्ति। अस्मिन् विषये तत्क्षणमेव कार्यं आरब्धम् अस्ति। एतदतिरिक्तं मध्यमदीर्घकालीन योजना अपि अन्तिमरूपेण निर्धारिताः सन्ति। विशेष ज्ञानाम् मते भारतस्य एतानि पदानि दीर्घकालं यावत् पाकिस्तानस्य हानिम् अवश्यं कुर्वन्ति। राष्ट्रं प्रति सम्बोधने प्रधानमन्त्री मोदी स्पष्टतया अवदत् यत् यदि पाकिस्तानेन सह वार्ता भविष्यति… तर्हि आतज्र्वादस्य विषये भविष्यति… यदि पाकिस्तानेन सह वार्ता भविष्यति… तर्हि पीओके विषये भविष्यति। इदानीं पाकिस्तानेन निर्णयः करणीयः यत् सः आतज्र्वादिनः समर्थनं करिष्यति वा, अथवा स्वस्य तृषितक्षेत्राणां नागरिकानां च तृष्णां शान्तयितुं शान्ति-शालीनता-मार्गं चिनोति वा इति।

  • editor

    Related Posts

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    आनन्द शुक्ल:। अमेरिकादेशेन सह व्यापारवार्तायां स्थगितस्य शुल्कविवादस्य च मध्ये प्रधानमन्त्रिणः नरेन्द्र मोदी महाभागस्यजापानयात्रा न केवलं द्वयोः देशयोः मैत्रीं सुदृढं करोति अपितु नूतनावकाशानां युगस्य आरम्भं करोति। प्रधान मन्त्रिणः नरेन्द्रमोदीयाः जापानदेशे गायत्रीमन्त्रेण,…

    चीनदेशे पाकिस्तानस्य प्रधानमंत्री इत्यस्य सम्मुखे पहलगाम-आक्रमणस्य निन्दा-एससीओ-सदस्यः अवदत्-आतंकवादिनः दण्डयितुं आवश्यकम्

    नवदेहली। चीनदेशे एससीओ शिखरसम्मेलनस्य द्वितीय दिने भारतेन महती सफलता प्राप्ता। अत्र पाकिस्तानस्य पीएम शाहबाजशरीफस्य उपस्थितौ पहलगाम-आक्रमणस्य निन्दा कृता।अपराधिनः, आयोजकाः, तेषां समर्थनं कृतवन्तः च दण्डः आवश्यकः इति एससीओ-घोषणायां उक्तम्। अस्मिन् वर्षे…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page