भारतस्य चीनस्य च मध्ये लिपुलेख-दर्रेण रुप्य-युआन्-देशस्य व्यापारः भविष्यति-पूर्वं मालस्य मालस्य आदान-प्रदानं भवति स्म; अत्र धनविनिमयः अपि उद्घाटितः भविष्यति

नवदेहली। भारत-चीन-देशयोः उत्तराखण्डस्य लिपुलेख-दर्रेण पुनः व्यापारं आरभ्यत इति सहमतिः अभवत्। एषः निर्णयः चीनस्य विदेशमन्त्री वाङ्ग यी इत्यस्य भारतयात्रायाः कालस्य १८-१९ अगस्त दिनाङ्के कृतः। लिपुलेखेन सह शिप्की ला, नाथु ला पास् इत्येतयोः माध्यमेन पुनः व्यापारः आरभ्यत इति अपि निर्णयः कृतः अस्ति। हिमालयस्य त्रयाणां पासानां माध्यमेन यः भारत-चीन-व्यापारः आरभ्यते सःप्रथमवारं पूर्णतया मार्गमार्गेण भविष्यति। सर्वाधिक महत्त्वपूर्णं वस्तु अस्ति यत् इदानीं भारतीय रूप्यकेषु चीनीययुआनेषुचव्यापारःभविष्यति।अद्यावधि ‘आदान-प्रदानम्’ आधारितम् आसीत्। तिब्बततः व्यापारिणः लवणं,बोरेक्सं, पशुजन्य पदार्थाः, ओषधीः, स्थानीय वस्तूनि च विक्रेतुं आगच्छन्ति, भारतीयव्यापारिणः तु तत्र बकं, मेषं, धान्यं, मसालाः, गुडं, शर्करा मिष्टान्नं, गोधूमं च गृह्णन्ति। परन्तु अस्मिन् सम्झौते नेपालदेशः आक्षेपं कृतवान्। तत्र लिम्पियाधुरा, लिपुलेखः, कलापाणी च अस्य प्रदेशस्य भागः इति उक्तम् अस्ति। भारतं चीनं च अस्मिन् क्षेत्रे किमपि कार्यं न कुर्वन्तु इति आह्वानं कृतवान् अस्ति। ब्रिटिश काले अपि लिपुलेखदर्रे व्यापारस्य तीर्थयात्रायाः च प्रमुखं केन्द्रम् आसीत्। १९९१ तमे वर्षे भारतेन चीनदेशेन च औपचारिक व्यापारमार्गः कृतः २००५ तमे वर्षे भारत-चीन-आयातस्य मूल्यं १२ कोटि रूप्यकाणि निर्यातस्य मूल्यं ३९ लक्षरूप्यकाणि च आसीत्। २०१८ तमे वर्षे आयातस्य मूल्यं ५.५९ कोटि रूप्यकाणि निर्यातस्य मूल्यं ९६.५ लक्षरूप्यकाणि च आसीत्। भारत-तिब्बत-व्यापार-समितेः महासचिवः दौलत रायपा इत्ययं कथयति यत्, ‘शताब्दशः तिब्बत-देशेन सह अस्माकं व्यापारः विनिमय-आधारितः अस्ति। वयं चिरकालात् स्थानीय-मुद्रा-व्यापारस्य आग्रहं कुर्मः। एतदर्थं गुञ्जी-नगरस्य एसबीआइ-शाखायां चीनीय-मुद्रा-विनिमय-सुविधा प्रदातव्या भविष्यति। ५,३३४ मीटर्-उच्चतायां शताब्दशः व्यापारः करणीयः भविष्यति’ इति भारत-नेपाल-सीमायां धारचुला-नगरम् अस्ति, आदि कैलाश-मन्सरोवर-नगरयोः पारम्परिकः मार्गः अपि एषः एव। एषः मार्गः तिब्बत-नगरं लिपुलेख-दर्रेण सह सम्बध्दयति। ब्यान्स्, दर्मा, चौण्डास उपत्यकाणां व्यापारिणः १० शताब्द्याः आरभ्य अस्मिन् दर्राद्वारा व्यापारं कुर्वन्ति। ५,३३४ मीटर् ऊर्ध्वतायां स्थितः लिपुलेखदर्रे न केवलं व्यापारस्य प्रतीकं अपितु शताब्दपुराणानां सांस्कृतिक-आर्थिक साझेदारी-प्रतीकम् अपि अस्ति। प्रथमवारं सर्वमौसममार्गेण वाहनेषु मालस्य परिवहनं कर्तुं शक्यते-भारत-तिब्बत-सीमा-व्यापारः पुनः आरभ्यते। गलवान-सङ्घर्षस्य अनन्तरं यः व्यापारः स्थगितः आसीत् सः अधुना मार्गेण वाहनेषु भविष्यति। पूर्वं व्यापारिणः ११०० वर्षाणि यावत् पदातिभिः, खच्चरैः च मालम् वहन्तिस्म।धर्चुला-लिपुलेख-मार्गात् गुञ्जीग्रामे विपणात् च व्यापाराय नूतनं गतिंप्राप्स्यति। केन्द्रसर्वकारः नियमानाम् अन्तिम रूपेण निर्धारणं कुर्वन् अस्ति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page