‘भारतदेशः व्यापारसौदां प्रति न नमति’ इति अमेरिकन ट्रम्पस्य मन्त्री अपि तदनुमोदितवान्; उक्तवान्-तेषां मनोवृत्तिः किञ्चित् हठः अस्ति

नवदेहली। भारत-अमेरिका-देशयोः व्यापार-शुल्क-तनाव योः मध्ये अधुना ट्रम्प-प्रशासनेन स्वीकृतं यत् भारतं कस्यापि देशस्य दबावेन निर्णयं गृह्णाति देशः नास्ति। अमेरिकी वित्तमन्त्री स्कॉट् बेसान्ट् भारतस्य वृत्त्या दुःखितः सन् महत् वक्तव्यं दत्तवान्। सः अवदत् यत् अमेरिकादेशेन सह व्यापारवार्तायां भारतं ‘किञ्चित् हठी’ मनोवृत्तिं दर्शयति। अमेरिका देशस्य अस्मात् कथनात् स्पष्टं भवति यत् भारतीयकूटनीतिक याः सम्मुखे ट्रम्पसर्वकारस्य चतुरता क्षीणा अभवत्। स्कॉट् बेसान्ट् इत्यनेन भारत-अमेरिका-देशयोः व्यापारसौदान्तरस्य विषये प्रश्नः पृष्टः चेत् एतत् उत्तरं दत्तम् सः अवदत् यत्, ‘एतत् किञ्चित् कठिनं लक्ष्यम् अस्ति। परन्तु वयं सुस्थितौ स्मः। येषु बृहत् व्यापारसौदानां विषये अद्यापि सम्झौता न कृता, तेषु स्विट्ज़र्ल्याण्ड् भारतं च अन्तर्भवति। भारतं किञ्चित् हठं कृतवान्। सः अपि अवदत् यत् अमेरिकी व्यापार प्रतिनिधिः जेम्सन ग्रीर्, वकिलदलानि च एतान् सौदान् अन्तिमरूपेण निर्धारयितुं व्यस्ताः सन्ति।
भारत-अमेरिका-योः मध्ये वार्ता प्रचलति
अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः अद्यैव भारते ५० प्रतिशतं शुल्कं आरोपयितुं घोषितवान्। एतस्मात् भारतं रूसदेशात् तैलं क्रीणाति इति कारणेन २५ प्रतिशतं शुल्कं स्थापितं अस्ति। एषः शुल्कः अगस्त मासस्य २७ दिनाज्रत् आरभ्य प्रवर्तते यदा अमेरिकी दलः द्वयोः देशयोः व्यापार सम्झौतेः विषये षष्ठ चक्रस्य वार्तायां २५ अगस्त दिनाङ्के भारतं गन्तुं गच्छति तदा एतत् पदं गृहीतम्। सम्बन्धेषु कटुतायाः मध्ये अमेरिका भारतं ‘मित्र’ इति आह्वयत्-अमेरिकादेशः पुनः उक्तवान् यत् भारतेन पाकिस्तानेन च सह तस्य सम्बन्धः दृढः अस्ति, उभयदेशैः सह तस्य मैत्रीयां परिवर्तनं न जातम् इति। विदेश विभागस्य प्रवक्त्री टैमी ब्रूस् स्पष्टं कृतवती यत् अमेरिकी राजनयिकाः उभयदेशैः सह मिलित्वा कार्यं कर्तुं पूर्णतया प्रतिबद्धाः सन्ति।
पाकिस्तानस्य सेनाप्रमुखेन जनरल् आसिम मुनीरस्य फ्लोरिडा-नगरे उक्तस्य अनन्तरं एतत् वक्तव्यं प्राप्तम् यत् यदि पाकिस्तानस्य किमपि प्रमुखं खतरा भवति तर्हि भारतं ‘आर्धविश्वं’ लक्ष्यं कर्तुं परमाणु शस्त्राणां उपयोगं कर्तुं शक्नोति इति। ‘तनावस्य निवारणे वयं साहाय्यं कृतवन्तः’। टैमी ब्रूसः विदेश विभागस्य एकस्मिन् वृत्तपत्रे अवदत् यत् भारतस्य पाकिस्तानस्य च मध्ये तनावस्य न्यूनीकरणे अमेरिकादेशः पूर्वं महत्त्वपूर्णां भूमिकां निर्वहति। सा अवदत् यत् यदा द्वयोः देशयोः मध्ये तनावस्य वर्धनस्य खतरा आसीत् तदा उपराष्ट्रपतिः जेडी वैन्स्, राष्ट्रपतिः डोनाल्ड ट्रम्पः, विदेशमन्त्री मार्को रुबियो च मिलित्वा स्थितिं सम्पादितवन्तः इति कथ्यते। भारत-पाकिस्तान- तनावस्य उल्लेखं कुर्वन् ब्रूस् अवदत् यत्, ‘वयं दूरभाष-वार्तालाप-माध्यमेनआक्रमणानिनिवारितवन्तः, उभयोः देशयोः एकत्रीकरणेन च एतादृशं मार्गं निर्मितवन्तः यत् दीर्घकालं यावत् स्थास्यति। अस्माकं कृते गौरवस्य विषयः अस्ति यत् विदेशसचिवः रुबियो, उपराष्ट्रपतिः वैन्स्, अस्माकं वरिष्ठ नेतारः च तां सम्भाव्यं विनाशं निवारयितुं सफलाः अभवन्। सा अपि अवदत् यत् भारतेन पाकिस्तानेन च सह अमेरिकायाः सम्बन्धः पूर्ववत् दृढः अस्ति। ब्रूस् अपि अवदत्यत्’अस्माकंकूटनीतिज्ञाःपूर्णनिष्ठया उभयदेशैः सहकार्यं कुर्वन्ति’ इति। इस्लामाबाद नगरेमंगलवासरे आरब्धस्य अमेरिका-पाकिस्तान-आतज्र्वादविरोधी वार्तायां अपि टैमी ब्रूस् इत्यनेन उल्लेखः कृतः। सा अवदत् यत्, ‘अमेरिका-पाकिस्तान-देशः च सर्वविध-आतज्र्वादस्य्विरुद्धं युद्धं कर्तुं प्रतिज्ञां पुनः कृतवन्तौ। परस्परं सहकार्यं वर्धयितुं उभौ देशौ बलं दत्तवन्तौ।

  • editor

    Related Posts

    चीनदेशेन अमेरिकादेशं प्रहारयितुं समर्थाः क्षेपणास्त्राः दर्शिताः-राष्ट्रपतिः जिनपिंग विजयदिवसस्य परेड-समारोहे माओ-सदृशवेषेण आगतः; उक्त-वयं न बिभेमः

    नवदेहली। द्वितीयविश्वयुद्धे जापानदेशस्य पराजयस्य ८० वर्षाणि पूर्णानि इति बुधवासरे चीनदेशे विजय दिवसस्य परेडः आचरितः। राष्ट्रपतिः शी जिनपिङ्ग् राजधानी बीजिंगनगरस्य तियानमेन् स्क्वेर् इत्यत्र परेडस्य सलामीं कृतवान्। जिनपिङ्गस्य भाषणस्य अनन्तरं सैन्यपरेडः आयोजितः।जिनपिङ्ग्…

    अमेरिकायाः अप्रसन्नतां उपेक्ष्य, भारतं रूसदेशात् अधिकानि एस-४००-वाहनानि क्रयं करिष्यति, रक्षाकवचं सुदृढं भविष्यति

    नवदेहली। यदा एकतः अमेरिका भारतेन सह दुःखिता अस्ति यतोहि भारतं रूसदेशात् अधिकानि शस्त्राणि क्रीणाति… अपरतः देशद्वयस्य मैत्रीयां अधिकानि सम्झौतानि दृश्यन्ते। सिन्दूर-कार्यक्रमे भारतस्य कवचं जातम् अधिकानि एस-४०० क्षेपणा स्त्राणि रूसदेशात् क्रियन्ते।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 3 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 4 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 3 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 4 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 4 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page