
नवदेहली। भारत-अमेरिका-देशयोः व्यापार-शुल्क-तनाव योः मध्ये अधुना ट्रम्प-प्रशासनेन स्वीकृतं यत् भारतं कस्यापि देशस्य दबावेन निर्णयं गृह्णाति देशः नास्ति। अमेरिकी वित्तमन्त्री स्कॉट् बेसान्ट् भारतस्य वृत्त्या दुःखितः सन् महत् वक्तव्यं दत्तवान्। सः अवदत् यत् अमेरिकादेशेन सह व्यापारवार्तायां भारतं ‘किञ्चित् हठी’ मनोवृत्तिं दर्शयति। अमेरिका देशस्य अस्मात् कथनात् स्पष्टं भवति यत् भारतीयकूटनीतिक याः सम्मुखे ट्रम्पसर्वकारस्य चतुरता क्षीणा अभवत्। स्कॉट् बेसान्ट् इत्यनेन भारत-अमेरिका-देशयोः व्यापारसौदान्तरस्य विषये प्रश्नः पृष्टः चेत् एतत् उत्तरं दत्तम् सः अवदत् यत्, ‘एतत् किञ्चित् कठिनं लक्ष्यम् अस्ति। परन्तु वयं सुस्थितौ स्मः। येषु बृहत् व्यापारसौदानां विषये अद्यापि सम्झौता न कृता, तेषु स्विट्ज़र्ल्याण्ड् भारतं च अन्तर्भवति। भारतं किञ्चित् हठं कृतवान्। सः अपि अवदत् यत् अमेरिकी व्यापार प्रतिनिधिः जेम्सन ग्रीर्, वकिलदलानि च एतान् सौदान् अन्तिमरूपेण निर्धारयितुं व्यस्ताः सन्ति।
भारत-अमेरिका-योः मध्ये वार्ता प्रचलति
अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः अद्यैव भारते ५० प्रतिशतं शुल्कं आरोपयितुं घोषितवान्। एतस्मात् भारतं रूसदेशात् तैलं क्रीणाति इति कारणेन २५ प्रतिशतं शुल्कं स्थापितं अस्ति। एषः शुल्कः अगस्त मासस्य २७ दिनाज्रत् आरभ्य प्रवर्तते यदा अमेरिकी दलः द्वयोः देशयोः व्यापार सम्झौतेः विषये षष्ठ चक्रस्य वार्तायां २५ अगस्त दिनाङ्के भारतं गन्तुं गच्छति तदा एतत् पदं गृहीतम्। सम्बन्धेषु कटुतायाः मध्ये अमेरिका भारतं ‘मित्र’ इति आह्वयत्-अमेरिकादेशः पुनः उक्तवान् यत् भारतेन पाकिस्तानेन च सह तस्य सम्बन्धः दृढः अस्ति, उभयदेशैः सह तस्य मैत्रीयां परिवर्तनं न जातम् इति। विदेश विभागस्य प्रवक्त्री टैमी ब्रूस् स्पष्टं कृतवती यत् अमेरिकी राजनयिकाः उभयदेशैः सह मिलित्वा कार्यं कर्तुं पूर्णतया प्रतिबद्धाः सन्ति।
पाकिस्तानस्य सेनाप्रमुखेन जनरल् आसिम मुनीरस्य फ्लोरिडा-नगरे उक्तस्य अनन्तरं एतत् वक्तव्यं प्राप्तम् यत् यदि पाकिस्तानस्य किमपि प्रमुखं खतरा भवति तर्हि भारतं ‘आर्धविश्वं’ लक्ष्यं कर्तुं परमाणु शस्त्राणां उपयोगं कर्तुं शक्नोति इति। ‘तनावस्य निवारणे वयं साहाय्यं कृतवन्तः’। टैमी ब्रूसः विदेश विभागस्य एकस्मिन् वृत्तपत्रे अवदत् यत् भारतस्य पाकिस्तानस्य च मध्ये तनावस्य न्यूनीकरणे अमेरिकादेशः पूर्वं महत्त्वपूर्णां भूमिकां निर्वहति। सा अवदत् यत् यदा द्वयोः देशयोः मध्ये तनावस्य वर्धनस्य खतरा आसीत् तदा उपराष्ट्रपतिः जेडी वैन्स्, राष्ट्रपतिः डोनाल्ड ट्रम्पः, विदेशमन्त्री मार्को रुबियो च मिलित्वा स्थितिं सम्पादितवन्तः इति कथ्यते। भारत-पाकिस्तान- तनावस्य उल्लेखं कुर्वन् ब्रूस् अवदत् यत्, ‘वयं दूरभाष-वार्तालाप-माध्यमेनआक्रमणानिनिवारितवन्तः, उभयोः देशयोः एकत्रीकरणेन च एतादृशं मार्गं निर्मितवन्तः यत् दीर्घकालं यावत् स्थास्यति। अस्माकं कृते गौरवस्य विषयः अस्ति यत् विदेशसचिवः रुबियो, उपराष्ट्रपतिः वैन्स्, अस्माकं वरिष्ठ नेतारः च तां सम्भाव्यं विनाशं निवारयितुं सफलाः अभवन्। सा अपि अवदत् यत् भारतेन पाकिस्तानेन च सह अमेरिकायाः सम्बन्धः पूर्ववत् दृढः अस्ति। ब्रूस् अपि अवदत्यत्’अस्माकंकूटनीतिज्ञाःपूर्णनिष्ठया उभयदेशैः सहकार्यं कुर्वन्ति’ इति। इस्लामाबाद नगरेमंगलवासरे आरब्धस्य अमेरिका-पाकिस्तान-आतज्र्वादविरोधी वार्तायां अपि टैमी ब्रूस् इत्यनेन उल्लेखः कृतः। सा अवदत् यत्, ‘अमेरिका-पाकिस्तान-देशः च सर्वविध-आतज्र्वादस्य्विरुद्धं युद्धं कर्तुं प्रतिज्ञां पुनः कृतवन्तौ। परस्परं सहकार्यं वर्धयितुं उभौ देशौ बलं दत्तवन्तौ।