
नवदेहली। विदेशमन्त्री एस जयशंकरः शुक्रवासरे स्वस्य प्रâांसदेशस्य समकक्षेन जीन् नोएल बैरोट् इत्यनेन सह व्यापकवार्ता कृतवान् तथा च रक्षा, अन्तरिक्ष, नागरिक-परमाणुसम्बन्ध इत्यादिषु क्षेत्रेषु द्विपक्षीयसहकार्यं वर्धयितुं पक्षद्वयं सहमतम्। जयशंकरः भारतस्य पक्षतः जम्मू-कश्मीरस्य पहलगाम्-नगरे एप्रिल-मासस्य २२ दिनाङ्के आतज्र्वादीनां आक्रमणस्य दृढतया निन्दां कृत्वा प्रâान्स-देशस्य प्रशंसाम् अकरोत्, आतज्र्वादविरुद्धं स्वस्य रक्षणस्य अधिकारस्य भारतस्य ‘दृढ समर्थनस्य’ कृते पेरिस्-नगरस्य धन्यवादं च दत्तवान् समाग मानन्तरं मार्सेल्-नगरे संयुक्त-पत्रकार सम्मेलनं सम्बोधयन् सः रेखांकितवान् यत् वर्षेषु भारत-प्रâांस्-देशयोः मध्ये ‘अति उच्चस्तरीयः विश्वासः’ निर्मितः अस्ति जयशंकरः अवदत् यत् द्वयोः पक्षयोः भारतीय उपमहाद्वीपस्य स्थितिः, युक्रेन-सङ्घर्षः, पश्चिम-एशिया, भारत-प्रशांत-देशः इत्यादिषु वैश्विक-क्षेत्रीय-विषयेषु अपि चर्चा अभवत्। सः अवदत् यत्, ‘अस्माकं सर्वदा एव एतत् स्थानं वर्तते यत् एषः युगः नास्ति यत्र युद्ध द्वारा मतभेदानाम् समाधानं कर्तव्यम्। वयं मन्यामहे यत् संवादः कूटनीतिः च उत्तरम् अस्ति… युद्धक्षेत्रात् कोऽपि समाधानः न उद्भवति, एषा अस्माकं वृत्तिः सर्वदा एव अस्ति। वयं मन्यामहे यत् सम्बन्धित पक्षेषु प्रत्यक्षसंवादः एव सर्वाधिकं महत्त्वपूर्णः अस्ति।” इति। जयशंकरः अवदत् यत् पक्षद्वयस्य विभिन्न विषयेषु ‘विस्तृत चर्चा’ अभवत्, यथा’रक्षा, नागरिक परमाणु ऊर्जा, अन्तरिक्षं, आतज्र्वादस्य विरुद्धं पदानि, जनसम्बन्धः, नवीनता, कृत्रिम बुद्धिः, प्रौद्योगिकी’ इत्यादिषु। भारत-प्रशांत क्षेत्रस्य उल्लेखं कृत्वा सः अवदत् यत् द्वयोः देशयोः स्वतन्त्रस्य मुक्तस्य च भारत-प्रशांत क्षेत्रस्य दृष्टिः अस्ति यत्र अन्तर्राष्ट्रीय कानूनस्य, समुद्रीय सुरक्षायाः च समर्थनं भवति। जयशंकरः अवदत् यत्, ‘एतेषां उद्देश्यानां प्रवर्धनार्थं सहकार्यस्य संयुक्त प्रयत्नानाम् विषये वयं चर्चां कृतवन्तः।’