भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

आनन्द शुक्ल/प्रयागराज।

प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य अर्जेन्टिनादेशस्य द्विपक्षीय यात्रा न केवलं द्वयोः देशयोः परस्परसम्बन्धस्य सुदृढी करणस्य दृष्ट्या महत्त्वपूर्णा अस्ति, अपितु अस्याः भ्रमणस्य अन्यः प्रमुखः सामरिकः प्रभावः अपि भविष्यति। भवद्भ्यः वदामः यत् वर्तमानवैश्विकव्यवस्थायां लैटिन-अमेरिका-एशिया-देशयोः आर्थिक-रणनीतिक-सम्बन्धाः गहनाः भवन्ति अर्जेन्टिना-चीनयोःसम्बन्धाः अस्य उदयमानस्य भूराजनीतिक समीकरणस्य भागः अस्ति। विगतदशके अर्जेन्टिना देशेन चीनदेशेन सह व्यापारः, निवेशः, कूटनीतिक सम्बन्धः च सुदृढः अभवत्। एते सम्बन्धाः न केवलं क्षेत्रीयरणनीतिं प्रभावितं कुर्वन्ति, अपितु भारतस्य कृते बहवः अवसराः, आव्हानानि च सृजन्ति। वयं भवद्भ्यः वदामः यत् चीनदेशः अर्जेन्टिनादेशस्य द्वितीयः बृहत्तमः व्यापारिकः भागीदारः अस्ति। कृषि, आधारभूतसंरचना, ऊर्जा, रक्षा इत्यादिषु क्षेत्रेषु द्वयोः देशयोः अनेकाः सम्झौताः कृताः सन्ति। चीनदेशः अर्जेन्टिनादेशात् सोयाबीन्, मांसं, कृषिजन्य पदार्थानाम् अत्यधिकमात्रायां आयातं करोति। अपि च चीनदेशेन अर्जेन्टिनादेशे जलविद्युत परियोजनासु परमाणु संस्थानेषु च बहु निवेशः कृतः अस्ति। एतत् एव न, अर्जेन्टिना देशः २०२२ तमे वर्षे बेल्ट् एण्ड् रोड् इनिशिएटिव् बीआरआइ इति संस्थायांसम्मिलितः,येनलैटिन-अमेरिकादेशेचीनस्य सामरिक-उपस्थितिः गभीरा भविष्यति अन्यत् महत्त्वपूर्णं वस्तु अस्ति यत् अर्जेन्टिना ‘लिथियम त्रिकोणस्य’ भागः अस्ति तथा च चीनदेशेन तत्र बहवः लिथियम परियोजनासु निवेशः कृतः अस्ति। अर्जेन्टिनादेशे चीनस्य गहनः प्रभावः सामरिकदृष्ट्या भारतस्य चिन्ताजनकः विषयः अस्ति, विशेषतः यदा चीनस्य नीतिःऋणेन निवेशेन च वैश्विकदक्षिणदेशेषु स्वप्रभावं वर्धयितुं भवति। अत्र अपि ज्ञातव्यं यत् विद्युत्वाहनानां ऊर्जासञ्चयस्य च कृते भारतं लिथियमस्य उपरि आश्रितः अस्ति। अर्जेन्टिना देशे चीनस्य वर्धमानः भागः अस्य महत्त्वपूर्णस्य खनिजस्य वैश्विकप्रदायस्य विषये भारतं पृष्ठतः स्थापयितुं शक्नोति। अतः भारतं अर्जेन्टिना-देशेन सह स्वसम्बन्धं सुदृढं कर्तुम् इच्छति, परन्तु चीनस्य पूर्वमेव विद्यमानं उपस्थितिः भारतस्य कूटनीतिकपरिधिं सीमितुं शक्नोति। परन्तु भारतस्य ‘ग्लोबल साउथ्’ इत्यस्य संयोजनस्य नीतिः अर्जेन्टिना इत्यादिषु देशेषु स्वीकृतिं प्राप्नोति। यदि दृश्यते तर्हि भारतं चीनं च अर्जेन्टिना देशं कृषि-औद्योगिक-खनिज-प्रमुखं स्रोतः इति मन्यन्ते। परन्तु चीनस्य आक्रामकनिवेशप्रतिमानेन भारतस्य प्रतिस्पर्धा कठिना भवति, विशेषतः यदा भारतं सावधानतया स्थिरं च निवेशनीतिं अनुसरति। प्रश्नः उद्भवति यत् भारतस्य सामरिक दिशा का भवितुमर्हति? अस्य उत्तरं भवितुम् अर्हति यत् भारतेन अर्जेन्टिना सहितं लैटिन-अमेरिकादेशेषु उच्चस्तरीय राजनैतिक व्यापार संवादं गभीरं कर्तव्यं भविष्यति। एतेन सह भारतेन अर्जेन्टिनादेशे लिथियमसदृशसम्पदां कृते चीनदेशेन सह समानान्तर रणनीतिक साझेदारी निर्मातव्या भविष्यति। एतदतिरिक्तं भारतं ‘मृदुशक्ति’द्वारा अर्जेन्टिनादेशे स्वपरिचयं सुदृढं कर्तुं शक्नोति। प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य अर्जेन्टिना-देशस्य यात्रायां दृष्टं यत् भारतं येषु उद्देश्येषु लक्ष्येषु च सम्यक् रणनीत्याः अग्रे गच्छति। तथापि अन्तिमेषु वर्षेषु भारतस्य अर्जेन्टिना-देशस्य च द्विपक्षीय सम्बन्धाः ऐतिहासिक-कूटनीतिक-आर्थिक-दृष्ट्या निरन्तरं सुदृढाः अभवन्। एते सम्बन्धाः केवलं व्यापारे कूटनीतिं च सीमिताः न सन्ति, अपितु विज्ञानं, प्रौद्योगिकी, कृषिः, क्रीडा, संस्कृतिः इत्यादिषु विविधक्षेत्रेषु परस्परसहकार्यस्य आधारः अपि भवन्ति भवद्भ्यः वदामः यत् भारतस्य अर्जेन्टिना-देशस्य च औपचारिककूटनीतिकसम्बन्धाः १९४९ तमे वर्षे स्थापिताः। वैश्विकमञ्चेषु-यथा बहुपक्षीयता, जलवायु परिवर्तनं, आतज्र्वाद विरोधी, वैश्विकदक्षिणस्य स्वरस्य सशक्ति करणं च -विषये उभयदेशयोः समानाः विचाराः सन्ति विगतदशक द्वयेषु द्वयोः देशयोः उच्चस्तरीयराजनैतिकभ्रमणं, व्यापार सम्झौताः, सामरिकसहकार्यं च महतीं वृद्धिः अभवत्
यदि वयं प्रधानमन्त्रिणः अस्याः भ्रमणस्य महत्त्वपूर्णविन्दून् पश्यामः तर्हि भवद्भ्यः वदामः यत् रक्षा, अन्तरिक्ष, परमाणु ऊर्जा इत्यादिषु संवेदनशीलक्षेत्रेषु सहकार्यस्य विषये उभयदेशयोः सहमतिः अभवत। अपि च यतो हि अर्जन्टीना लिथियमत्रिकोणस्य भागः अस्ति तथा च लिथियमः भारतस्य विद्युत्वाहननीतेः प्रमुखः संसाधनः अस्ति, अतः प्रधानमन्त्रिणः यात्रायां लिथियम-आपूर्ति-सम्झौताः अतीव महत्त्वपूर्णाः आसन्एतदतिरिक्तं अर्जेन्टिनादेशः कृषिविज्ञाने जैवप्रौद्योगिक्यां च उन्नतः अस्ति, अतः भारतेन कृषिक्षेत्रे सहकार्यं प्रति अपि पदानि स्वीकृतानि सन्ति। अपि च, द्वयोः देशयोः द्विपक्षीय व्यापारस्य अधिकं वर्धनं कर्तुं बलं दत्तम्, विशेषतः सूचना प्रौद्योगिकी, फार्मा, वाहनक्षेत्रेषु निवेशं प्रोत्साहयितुं सहमतिः अभवत्भविष्यस्य सम्भावनाः दृष्ट्वा वक्तुं शक्यते यत् आगामिषु वर्षेषु विशेषतः नवीकरणीय ऊर्जायां विशेषतः सौर-वायु-ऊर्जायां भारत-अर्जेन्टिना-सम्बन्धः अधिकं सुदृढः भवितुम् अर्हति। एतदतिरिक्तं छात्रविनिमय कार्यक्रमैः विश्वविद्यालयानाम् साझेदारीद्वारा च शिक्षाक्षेत्रे परस्पर सहकार्यं अधिकं वर्धयितुं शक्यते। अर्जन्टीनादेशस्य फुटबॉलविरासतां भारतस्य सांस्कृतिक वैविध्यस्य च मध्ये सांस्कृतिक विनिमयस्य अपि अपारसंभावना वर्तते। तथापि समग्रतया प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य अर्जेन्टिना देशस्य यात्रा भारतस्य ‘एक्ट् ग्लोबल’ कूटनीतिकनीतेः महत्त्वपूर्णः भागः अभवत्। एतेन भ्रमणेन न केवलं द्वयोः देशयोः सहकार्यस्य नूतनानि द्वाराणि उद्घाटितानि अपितु वैश्विकमञ्चे भारतस्य भूमिका अपि सुदृढाः अभवन्। अर्जेन्टिना इत्यादिभिः लैटिन-अमेरिका-देशैः सह भारतस्य सम्बन्धं सुदृढं करणं न केवलं परस्परं सहकार्यं प्रवर्धयति अपितु वैश्विक सन्तुलनं प्रति सकारात्मकं सोपानम् अपि अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page