भारतं इच्छति यत् एषः शान्तिकालः भवतु, न तु युद्धस्य

अभय शुक्ल/लखनऊ। अद्यत्वे जगत् एतादृशं चरणं गच्छति यत्र युद्धेन हिंसायाश्च सभ्यतायाः प्रगतिः संकटग्रस्तः अभवत्। रूस-युक्रेन-सङ्घर्षः अस्य अद्यतनं उदाहरणम् अस्ति। एतेन युद्धेन न केवलं यूरोपस्य स्थिरता कम्पिता, अपितु सम्पूर्णा वैश्विक अर्थव्यवस्था अपि गहनसंकटेन स्थापिता। सहस्राणि जनाः मृताः, कोटिजनाः शरणार्थिनः अभवन्, ऊर्जा-खाद्य-संकटेन च विकासशीलदेशाः प्रभाविताः अभवन्। एतादृशे कठिनसमये भारतेन अहिंसा, निरस्त्रीकरणं, अयुद्धं च इति पारम्परिक नीतिः प्रवर्तयितवती, युद्धं कस्यापि समस्यायाः समाधानं न भवितुमर्हति इति स्पष्टं कृतम्। युक्रेन-राष्ट्रपतिं वोलोडिमिर्-जेलेन्स्की-इत्येतत् भारत-भ्रमणाय आमन्त्रयित्वा भारतेन सूचितं यत् भारतं युद्धविरामं शान्ति-सम्झौतां च आनेतुं सक्रियभूमिकां निर्वहति, अस्य पदस्य अवश्यमेव स्वागतं कर्तव्यम् ।. यदि भारतं रूस-युक्रेन-देशं च वार्ता-मेजस्य समीपं आनयति तर्हि तत् समग्रस्य विश्वस्य हिताय भविष्यति,शान्ति-प्रकाशं आनयिष्यति, न तु युद्धस्य अन्धकारम्।युक्रेन-राष्ट्रपतिं भारत-भ्रमणार्थं भारतस्य आमन्त्रणं न केवलं शान्ति-प्रयासानां भागः, अपितु अमेरिका-देशस्य कदमानां समुचितं उत्तरं दातुं कूटनीतिक-पदं अपि अस्ति। सद्यःकालेषु अमेरिकादेशेन व्यापारशुल्कं विविधानि आर्थिकदबावानि च आरोप्य भारतस्य अर्थव्यवस्थां अस्थिरं कर्तुं अव्यवस्थितं च कर्तुं प्रयत्नः कृतः। परन्तु मोदीसर्वकारेण स्वस्य दृढकूटनीतिद्वारा सन्देशः दत्तः यत् भारतं इदानीं किमपि दबावेन न आगमिष्यति। ज़ेलेन्स्की इत्यस्य आमन्त्रणेन भारतेन दर्शितं यत् सःरूस-युक्रेन-देशयोः सह संवादं कृत्वा स्वतन्त्रनीतिं स्वीकुर्वितुं समर्थः अस्ति तथा च अमेरिकायाः अपेक्षां नमस्कृत्य स्वस्य शान्ति-सन्तुलनस्य मार्गे अग्रे गच्छति। एतत्पदं भारतस्य स्वाश्रयस्य, साहसिकस्य, वैश्विकनेतृत्वस्य च भूमिकायाः प्रमाणम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी बहुवारं उक्तवान् यत् एषः युद्धकालः नास्ति। एतत् वाक्यं केवलं कूटनीतिकं वचनं न, अपितु भारतस्य शाश्वतनीतिं सांस्कृतिकदृष्टिकोणं च प्रतिनिधियति। रूस-युक्रेन-युद्धकाले भारतेन केवलं शब्दैः एव सीमितं भूमिकां न निर्वहति स्म अपितु ठोसमानवता प्रयत्नाः अपि कृताः। ‘ऑपरेशन गंगा’ इत्यस्य अन्तर्गतं सहस्राणि भारतीयाः छात्राः नागरिकाः च सुरक्षितरूपेण निष्कासिताः। भारतेन औषधानि, मानवीयसाहाय्यं, राहतसामग्री च युक्रेनदेशं प्रेषितम् । भारतेन रूस-युक्रेन-देशयोः सह संवादः कृतः। गतवर्षस्य अगस्तमासे नरेन्द्रमोदी युक्रेनदेशं गतवान् प्रथमः भारतीयप्रधानमन्त्री अभवत्। सः पूर्वं रूसदेशं गतः आसीत्। प्रधानमन्त्री मोदी इत्यनेन रूस राष्ट्रपति व्लादिमीर् पुटिन्, युक्रेनराष्ट्रपतिः वोलोडिमिर् जेलेन्स्की च सह निरन्तरवार्तायां भारतस्य स्थितिः अपि स्पष्टा कृता यत् शान्तिः पुनः स्थापनीयः, एषः युद्धकालः न, अपितु शान्ति विकासयोः कालः अस्ति। अलास्कादेशे अमेरिकी राष्ट्रपति ट्रम्प-रूस-राष्ट्रपतिपुटिन्-योः शिखर सम्मेलनस्य अपि स्वागतं कृत्वा भारतेन उक्तं यत् संवादः कूटनीतिः च अग्रे गन्तुं युद्धविरामस्य च मार्गः अस्ति। यदि कदापि रूस-युक्रेन-देशयोः संवाद प्रक्रिया आरभ्यते तर्हि तस्मिन् भारतस्य भूमिका निर्णायकं भवितुम् अर्हति। अद्य भारतस्य प्रतिबिम्बं विश्वसनीयमध्यस्थरूपेण उद्भूतम् अस्ति। भारतं न केवलं जनसंख्यायाः अर्थव्यवस्थायाः च दृष्ट्या बृहत् देशः अस्ति, अपितु सांस्कृतिक-नैतिक दृष्ट्या अपि विश्वे विशिष्टा परिचयः अस्ति। यदि बुद्धकरुणा महावीरस्य अहिंसा च प्रेरिता गान्धी भूमिमिदं राष्ट्रं शान्तिध्वजं उत्थापयति तर्हि तस्य स्वरस्य उपेक्षा कर्तुं न शक्यते। एतत् कारणं यत् अद्य समग्रं विश्वं भारतस्य शान्तिस्य नेतृत्वं कर्तुं अपेक्षते। भारतस्य एषा भूमिका न केवलं उदयमानं महाशक्तिं करोति, अपितु ‘विश्वगुरु’ इति अपि स्थापयति। यतः भारतं जानाति-‘शान्तिः मानवतायाः वास्तविकः मार्गः, अहिंसा च तस्य महत्तमं बलम्।’ भारतस्य शान्तिनीतिः केवलं रूस-युक्रेन-युद्धे एव सीमितं न अभवत्। इरान्-इजरायल-इजरायल-हमास-युद्धं भवतु, अफगानिस्तान-संकटं वा, मध्यपूर्वस्य अशान्तिः वा, भारतेन सर्वदा संवादं कूटनीतिं च प्राधान्यं दत्तम्। प्रधानमन्त्री मोदी जी-२० शिखरसम्मेलने विश्वनेतृभ्यः अवदत् यत् मानवतायाः समक्षं ये आव्हानाः सन्ति तेषां समाधानं युद्धेन न भविष्यति, अपितु सहकार्येन, शान्तिेन, सौहार्देन च भविष्यति। सः विकासशीलदेशानां दुःखं, युद्धेन उत्पन्नं आर्थिकसंकटं च अग्रे स्थापयित्वा स्पष्टं कृतवान् यत् दरिद्रैः लघुदेशैः च युद्धस्य भारं सर्वाधिकं वहितव्यम् इति। अद्यतन जगति शस्त्रदौडः, रणनीतिकस्पर्धा च वर्धमाना अस्ति। न केवलं मोर्चायां, अपितु तान्त्रिक-साइबर-आर्थिकक्षेत्रेषु अपि युद्धानि क्रियन्ते। एतादृशे समये भारतस्य अहिंसा-अयुद्ध-नीतिः मानवतायाः कृते प्रकाशस्तम्भरूपेण कार्यं कुर्वती अस्ति।
भारतस्य इतिहासः शान्ति-अहिंसा-इतिहासः अस्ति। भगवान् महावीरः अहिंसां सर्वोच्चधर्मः इति वर्णितवान्। उवाच-‘अहिंसा परमो धर्मः’। गौतमबुद्धः करुणा-मैत्री-सन्देशं दत्त्वा सम्पूर्णं एशिया-भूमिं ‘शान्तिक्षेत्रम्’ इति दर्शनं दत्तवान्। एतां परम्परां महात्मा गान्धी आधुनिकराजनीत्यां परिणमयत्। साम्राज्यवादसदृशी शक्तिशालिनी शक्तिः अपि सत्यस्य अहिंसायाः च आधारेण पराजयितुं शक्यते इति सः दर्शितवान्। हिंसा केवलं विनाशं जनयति, शान्तिः च स्थायिसमाधानम् इति भारतस्य आत्मायां गभीरतया निहितः अयं विश्वासः एतत् विरासतां प्रधानमन्त्रिणा नरेन्द्रमोदीना अन्तर्राष्ट्रीयमञ्चेषु पुनः सजीवीकृता अस्ति। २०२२ तमे वर्षे यदा रूस-युक्रेन-युद्धं तीव्रं जातम् तदा मोदी संयुक्तराष्ट्रसङ्घः, जी-२०, ब्रिक्स् इत्यादिषु मञ्चेषु दृढतया अवदत् – ‘अद्य युद्धस्य समयः नास्ति, अपितु शान्तिस्य, स्थिरतायाः, सहकार्यस्य च समयः’ इति भारतेन एतत् सत्यं कालान्तरे अवगत्य ‘शान्तिः भविष्यत्, न तु युद्धम’ इति जगति सन्देशं दत्तवान्। आधुनिककूटनीतिक्षेत्रे आनयन् भारतं न केवलं स्वस्य कृते, अपितु समग्रस्य मानवतायाः कृते चिन्तयति इति सिद्धम् अभवत्। स्वातन्त्र्यानन्तरं भारतेन अन्तर्राष्ट्रीय राजनीत्यां असङ्गतनीतिः स्वीकृता। शीतयुद्धकाले यदा विश्वं अमेरिका-सोवियत-सङ्घयोः शिबिरद्वये विभक्तम् आसीत् तदा भारतं साहसं दर्शितवान् यत् सः कस्यापि एकस्याः महाशक्तेः गुण्डः न भविष्यति इति पंडित जवाहरलाल नेहरू, युगोस्लावियादेशस्य राष्ट्रपतिः टीटो, मिस्रदेशस्य राष्ट्रपतिनासरः च मिलित्वा असंबद्ध-आन्दोलनस्य आधारं स्थापितवन्तः। विश्वस्य देशान् युद्धराजनीत्याः दूरं कृत्वा शान्ति सहकार्यस्य नूतनान् मार्गान् उद्घाटयितुं तस्य उद्देश्यम् आसीत्। भारतस्य अहिंसानीतिः कथयति यत् स्थायिसमाधानं केवलं शान्तिसंवादे एव निहितम्। अयुद्धनीतिः वदति यत् कस्यचित् समूहस्य गुण्डः न भूत्वा स्वतन्त्रपद्धतिं स्वीकुर्वन् एववास्तविकं बलम् अस्ति। भारतेन दर्शितं यत् एषा नीतिः न केवलं आदर्शः अपितु व्यावहारिककूटनीतिः अपि अस्ति। यदा समग्रं विश्वं एकस्मिन् पक्षे विभक्तं भवति तदा भारतसदृशस्य देशस्य सन्तुलित-वृत्तिः एव शान्ति-संभावनां जीवितं कर्तुं शक्नोति।अद्यत्वे यदा पाश्चात्यदेशाः रूसः च रूस-युक्रेन-युद्धस्य कारणेन सम्मुखे स्थितौ स्तः तदा भारतेन अपि तथैव असङ्गत-पद्धतिः स्वीकृता । भारतं न रूसस्य पक्षे तिष्ठति न च पश्चिमस्य अन्धसमर्थनं करोति। संवादः कूटनीतिः च एकमात्रं मार्गम् इति उक्तम् अस्ति। एषा भारतस्य ‘अयुद्धनीतिः’-यत्र केनापि सह वैरभावः नास्ति, परन्तु सर्वैः सह सन्तुलित सम्बन्धं निर्वाहयित्वा शान्तिार्थं कार्यं करोति। अमेरिकी-यूरोपीय-दबावस्य अभावे अपि भारतेन कदापि केवलम् एकस्य पक्षस्य समर्थनं न कृतम्। एतत् तस्य बृहत्तमं बलम् अस्ति। अमेरिका, पाश्चात्यदेशाः च इच्छन्ति स्म यत् भारतं रूसस्य मुक्ततया निन्दां कृत्वा तस्मिन् प्रतिबन्धान् आरोपयतु इति। परन्तु भारतेन स्पष्टतया उक्तं यत् तस्य दृष्टिकोणः न केवलं ‘तटस्थः’ अपितु ‘शान्ति प्रधानः’ अस्ति। भारतस्य लक्ष्यं कस्यचित् विरुद्धं स्थातुं न, अपितु सर्वान् शान्तिमार्गे आनेतुं वर्तते। एतदेव कारणं यत् रूस-युक्रेन-देशयोः भारते विश्वासः अस्ति। उभयोः मतं यत् भारतं किमपि पूर्वाग्रहं विना समाधानस्य मार्गं अन्वेष्टुं शक्नोति।

  • editor

    Related Posts

    केन्द्रीयमन्त्रिमण्डलेन पीएम स्वनिधियोजनायाः पुनर्गठनं, ३१ दिसम्बर २०२४ तः परं ऋणस्य कार्यकालस्य विस्तारः च अनुमोदितः

    हरिकृष्ण शुक्ल/देहरादून। प्रधानमन्त्री श्री नरेन्द्र मोदी इत्यस्य अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलेन ‘प्रधानमन्त्री मार्गविक्रेता आत्मनिर्भरनिधि (पीएम स्वनिधि) योजनायाः पुनर्गठनं, ३१ दिसम्बर २०२४ तः परं ऋणकालस्य विस्तारः च अनुमोदितः अस्ति। अधुना एषा ऋणकालः ३१…

    द्वौ प्राचार्यौ सम्मानितौ अभवताम् अभिनन्दन समारोह:

    प्रयागराज:। वार्ताहर:। कीडगंज स्थित डॉ कौशल कान्वेंट स्कूल एवं गोल्डन नर्सरी स्कूल दरियाबाद इत्यत्र अभिनन्दन समारोह: आयोजित:। यस्मिन् द्वयो: विद्यालयो: प्राचार्या: सम्मानितौ अभवताम्। उभयोः विद्यालययोः प्राचार्याः शिक्षाजगतः गौरवः भूत्वा सम्मानिताः…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 2 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page