
नवदेहली। पीएम नरेन्द्र मोदी ने कोलकाता में विभिन्न मेट्रो रेल परियोजनाओं का उद्घाटन किया। पीएम मोदी इत्यनेन जेस्सोर रोड मेट्रोस्थानकात् नोआपारा-जयहिन्द बिमनबन्दर मेट्रोसेवा तथा सीलडाह-एस्प्लानेड मेट्रोसेवा तथा बेलेघाटा-हेमन्त मुखोपाध्याय मेट्रोसेवा च ध्वजः कृतः। एतेन सह मोदी मेट्रोयाने सवारः भूत्वा मेट्रोपरियोजनासु संलग्नैः विद्यालयस्य छात्रैः, निर्माण कर्मचारिभिः च सह संवादं कृतवान्। एतस्मिन् समये मोदी उक्तवान् यत् अद्य पुनः एकवारं पश्चिमबङ्गदेशे विकासस्य त्वरणस्य अवसरः प्राप्तः। कोलकाता नगरस्य सार्वजनिकयानस्य प्रगतिः अभवत् इति सर्वे प्रसन्नाः सन्ति। एतासां विकास परियोजनानां कृते कोलकाता नगरस्य जनान् अभिनन्दनं करोमि। तस्मिन् एव काले कोलकाता नगरे जनसभां सम्बोधयन् प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् अहं तस्मिन् समये आगतः यदा दुर्गा पूजायाःसज्जताआरब्धाअस्ति।बाडाबाजारतः पार्कस्ट्रीटपर्यन्तं कोलकातादेशः अस्य उत्सवस्य सज्जतायां अलज्ररे च व्यस्तः अस्ति। अस्मिन् सुखविश्वास पर्वणि यदा विकासोत्सवः अपि योजितः भवति तदा सुखं द्विगुणं भवति। जनसङ्ख्यायाः दृष्ट्या पश्चिमबङ्गदेशः देशस्य बृहत्तमेषु राज्येषु अन्यतमः इति सः अवदत्। अतः यावत् पश्चिमबङ्गस्य बलं न वर्धते तावत् विकसित भारतस्य यात्रा सफला न भविष्यति। यतः भाजपा विश्वासंकरोति,भाजपायाःविश्वासः अस्ति-यदा बङ्गालस्य उदयः भविष्यति तदा एव विकसितः भारतस्य निर्माणं भविष्यति। प्रधानमन्त्रिणा उक्तं यत् विगत ११ वर्षेषु केन्द्रे भाजपा सर्वकारेण पश्चिम बङ्गस्य विकासाय सर्वविधं साहाय्यं निरन्तरं दत्तम्। काङ्ग्रेस-यूपीए-सर्वकारेण स्वस्य १० वर्षेषु बङ्गदेशे राष्ट्रिय राजमार्गनिर्माणार्थं यत् धनं दत्तम्। अस्माकं भारतसर्वकारेण बङ्गाल देशाय तस्मात् ३ गुणाधिकं धनं दत्तम्। रेलमार्गस्य कृते बङ्गालस्य बजटं अपि पूर्वस्य अपेक्षया त्रिगुणं वर्धितम् अस्ति। परन्तु, बङ्गदेशे विकास कार्यस्य सम्मुखे महती आव्हानं वर्तते। आव्हानं यत् वयं यत् धनं प्रत्यक्षतया बङ्गालस्य कृते राज्य सर्वकाराय प्रेषयामः… तस्य अधिकांशं अत्र लुण्ठितम् अस्ति। तत् धनं टीएमसी-कार्यकर्तृणां कृते व्यय्यते। अतः बङ्गालदेशः देशस्य अन्येभ्यः राज्येभ्यः बहुषु योजनासु दुर्बलकल्याणार्थं पश्चात् अस्ति। मोदी उक्तवान् यत् कतिपयवर्षेभ्यः पूर्वं समीपस्थे असम-त्रिपुरा-देशयोः अपि स्थितिः समाना एव आसीत्। परन्तु यदा असम-त्रिपुरा-देशयोः भाजपा-सर्वकारस्य निर्माणं जातम् तदा आरभ्य तत्रत्याः जनाः निर्धन-कल्याण-योजनानां लाभं प्राप्तुं आरब्धाः । अद्यत्वे एतेषु राज्येषु प्रत्येकस्य गृहस्य जलकार्यं तीव्रगत्या प्रचलति। आयुषमानयोजनायाः अन्तर्गतं प्रत्येकं निर्धनं ५ लक्षरूप्यकाणि यावत् निःशुल्कं चिकित्सां प्राप्नोति। निर्धनानाम् कृते पुक्का गृहाणि निर्मीयन्ते। सः अवदत् यत् बङ्गदेशे सर्वेषां योजनानां लाभं जनानां कृते प्रदातुं अत्र अपि भाजपासर्वकारः भवेत् इति आवश्यकम्। इदानीं निश्चितम्-टीएमसी गमिष्यति, भाजपा आगमिष्यति।