भाजपानेतृषु असन्तुष्टेः स्वराः उद्भवितुं आरब्धाः सन्ति

यदा काङ्ग्रेस-पक्षस्य क्रमशः लोकसभानिर्वाचनद्वये (२०१४, २०१९ च) दुर्बलं प्रदर्शनं जातम् तदा अनेके असन्तुष्टेः स्वराः उत्पन्नाः। तस्य बहवः नेतारः दलं त्यत्तäवा अन्यदलेषु सम्मिलिताः। तेषु बहवः भाजपायां गतवन्तः। यत्र गतदशके यदा केन्द्रे अनेकेषु राज्येषु च भाजपा सत्तां प्राप्नोति स्म तदा सा अतीव अनुशासितः दलः इव दृश्यतेस्म। उच्चसेनायाः निर्णयेषु कोऽपि प्रश्नान् न उत्थापितवान्।परन्तु इदानीं लोकसभानिर्वाचने भाजपायाः किञ्चित् हानिः अभवत्, तस्याः आसनानां संख्या ३०३ तः २४० यावत् न्यूनीकृता, तदा केचन नेतारः दलस्य केन्द्रीयनेतृत्वस्य निर्णयानां विषये प्रश्नान् पृच्छितुं आरब्धाः। यद्यपि निर्वाचने भाजपा बृहत्तमः दलः इति रूपेण उद्भूतः, गठबन्धनसर्वकारस्य निर्माणे सफलः च अभवत् तथापि विभिन्नेभ्यः पक्षेभ्यः अस्वस्थतायाः स्वराः उद्भूताः सन्ति। प्रश्नः उद्भवति यत् सत्ताधारिणः किं एकत्र बध्नन्ति-अनुशासनं वा निर्वाचन सफलता वा?न तु भाजपा संकटे अस्ति वा केन्द्रीयनेतृत्वं गम्भीररूपेण आव्हानं प्राप्नोति, परन्तु विभिन्नराज्येभ्यः उद्भूताः घटनाः सूचयन्ति यत् लोकसभानिर्वाचने अपेक्षितापेक्षया दुर्गतेः प्रदर्शनस्य अनन्तरं दलस्य अन्तः सर्वं कुशलं नास्ति। कोलकातानगरे हाले भाजपा राज्यकार्यकारिणी सभायां पश्चिम बङ्ग विधानसभायां विपक्षनेता तथा भाजपानेता सुवेन्दु अधिकारी ‘सबका साथ, सबका विकास’ (प्रधानमन्त्री २०१४ तमे वर्षे कल्पितः प्रसिद्धः नारा) समाप्तुं आह्वानं कृतवान् तथा च अल्पसंख्यक- परन्तु पश्चात् सः स्वस्य वचनं निवृत्तवान् । परन्तु तस्य वक्तव्यं भाजपा उच्चकमाण्डस्य स्वस्य पुनः ब्राण्ड्-करणस्य प्रयत्नस्य विषये कुण्ठायाः अभिव्यक्तिरूपेण पठितुं शक्यते। मनसि धारयतु यत् दलं पसमण्डा मुसलमानानां कृते स्वस्य व्याप्तिम् वर्धयितुम् इच्छति। तस्य एषा परियोजना बङ्गदेशे असफलतां प्राप्तवती अस्ति। मतदानस्य स्वरूपस्य विश्लेषणेन ज्ञायते यत् भाजपा पसमण्डा मुसलमानानां मतं न प्राप्तवती तथा च २०२४ तमे वर्षे तस्याः प्रदर्शनं २०१९ तमस्य वर्षस्य अपेक्षया दुर्बलम् आसीत्। पूर्वराज्य भाजपा प्रमुखः दिलीपघोषः अपि स्थापितानां नेतारणाम् आसनानां विजयात् चुनौतीपूर्णसीटानां कृते प्रेषणस्य रणनीत्याः आलोचनां कृतवान्। यूपी-सीएम योगी आदित्यनाथः अपि असन्तुष्टिं प्रकटितवान् यदा १४ जुलै दिनाङ्के भाजपायाः राज्यकार्यसमितिम् सम्बोधयन् सः अवदत् यत् ‘अतिविश्वासः’ भाजपायाः पतनम् अभवत्। परन्तु एतत् पारगमनव्यञ्जनम् इति गणनीयम्, यतः योगी इत्यनेन २०१४ तमे वर्षे २०१९ तमे वर्षे च लोकसभायां २०१७ तमे वर्षे २०२२ तमे वर्षे च विधानसभा निर्वाचने यूपी-देशे प्रधानमन्त्री मोदी-नेतृत्वस्य महत्त्वपूर्णां भूमिकां स्वीकृत्य एतदेव सम्बोधनं आरब्धम् आसीत् दलस्य राज्यस्तरस्य रणनीत्याः विषये प्रश्नान् उत्थापयन् हिमाचलप्रदेशस्य पूर्वमुख्यमन्त्री भाजपायाः वरिष्ठनेता प्रेमकुमारधूमलः स्पष्टतया अवदत् यत् सः भाजप्यां षट् विद्रोहिणां त्रयाणां निर्दलानां च समावेशस्य विषये अवगतः नास्ति तथा च सः दलस्य त्वरिततायाः आलोचनां कृतवान् .मध्यप्रदेशस्य पूर्वमुख्यमन्त्री शिवराजसिंहचौहानस्य कृषिग्रामीणविकासमन्त्रीरूपेण केन्द्रीयमन्त्रिमण्डले प्रवेशानन्तरं नवीदिल्लीतः भोपालपर्यन्तं भव्यरेलयात्रा अपि नेतारूपेण स्वस्य लोकप्रियतां प्रदर्शयन् साहसिकः राजनैतिकः कदमः आसीत् इति विश्वासः अस्तिएकनाथशिण्डे-नेतृत्वेन भव्यगठबन्धनसर्वकारे भाजपानेता उपमुख्यमन्त्री देवेन्द्र फडणविस् इदानीं सार्वजनिकरूपेण स्वायत्ततायाः साहसिकवक्तव्ये ज्ञायते, यत् सः डगमगाती भाजपां पुनरुत्थानस्य प्रयत्नेषु केन्द्रीभवितुं स्वस्य त्यागपत्रस्य घोषणां कृतवान्असमस्य सीएम हिमन्तविश्वसर्मा अपि दलस्य अन्तः असन्तुष्टेः सामनां कृतवान् अस्ति। एतत् भाजपाविधायकौ मृणालसैकिया, सिद्धार्थभट्टाचार्ययोः जोरहाटतः विजयानन्तरं काङ्ग्रेसनेता गौरवगोगोई इत्यस्मै अभिनन्दनं निवृत्तं न कृत्वा उद्भूतम्सैकिया इत्यनेन अपि उक्तं यत् धनं, प्रचारः, अभिमानपूर्णभाषणानि च सर्वदा निर्वाचने विजयं प्राप्तुं न साहाय्यं कुर्वन्ति। तस्मादपि आश्चर्यजनकं यत् एतेषां विधायकानां विरुद्धं किमपि कार्यवाहीम् आरभ्य भाजपा मौनम् एव उचितं मन्यते। तमिलनाडुदेशे अपि दलस्य अन्तः अन्तःयुद्धं भवति, यद्यपि तत् राज्यं यत्र भाजपा सर्वदा दुर्बलं वर्तते।विभिन्नेषु राज्येषु भाजपायाः अन्तः यत् अशान्तिः भवति तत् सर्वं सम्यक् न गच्छति इति दर्शयति। सफलता भवन्तं एकत्र धारयति चेदपि लघुतमः असफलता अपि तत् भङ्गयितुं शक्नोति इति एतत् लक्षणम् ।

  • editor

    Related Posts

    सम्भलजनसांख्यिक्यां बृहत् परिवर्तनं, हिन्दूजनसंख्या ४५ज्ञ् तः २०ज्ञ् यावत् न्यूनीभूता, अन्वेषणसमित्या मुख्यमंत्री योगी इत्यस्मै प्रतिवेदनं प्रदत्तम्

    लखनऊ/वार्ताहर:। राज्यस्य सूचनाविभागस्य अनुसारं सम्भलहिंसाप्रकरणस्य अन्वेषणार्थं नियुक्तेन त्रिसदस्यीयेन प्यानलेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथाय स्वप्रतिवेदनं प्रदत्तम्। ४५० पृष्ठीये प्रतिवेदने २०२४ तमस्य वर्षस्य नवम्बरमासे सम्भलहिंसायाः विवरणं दत्तं भवति, नगरे पूर्वदङ्गानां अपि उल्लेखः…

    राजकीयशिक्षकसङ्घस्य दुगड्डाविकासखण्डे शिक्षकाणां स्वपदोन्नत्यर्थं सिंहनादः

    वार्ताहर:- कुलदीपमैन्दोला। पौडीजनपदस्य कोटद्वार नगरे पञ्चविंशतितमे दिवसे अगस्तमासस्य पञ्चविंशत्युत्तर द्विसहस्रतमे वर्षे राजकीयशिक्षकसङ्घस्य दुगड्डाख्य विकास खण्डशाखया एक दिवसीयं विरोध प्रदर्शनं सफलतापूर्वकमनुष्ठितम्। पौडीजनपदस्य सर्वेषु पञ्चदशसु विकास खण्डेषु सङ्घस्य आह्वान मनुसृत्य शिक्षकाः स्वस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page