भागवत उवाच-अहं ईश्वरं प्रार्थयामि यत् मम मनः सुष्ठु तिष्ठतु-विश्वे बृहत्शक्तयः सन्ति चेदपि भारतं स्वस्थानं निर्माति

नवदेहली। संघप्रमुखः मोहनभागवतः अवदत्- स्वातन्त्र्यानन्तरं यदि अस्माकं इतिहासं पश्यामः तर्हि तस्य आधारेण भारतस्य उदयः भविष्यति इति कोऽपि तर्कं कर्तुं न शक्नोति। परन्तु भारतं उदयति। जगति स्वस्थानं कुर्वन् अस्ति। विश्वे महती शक्तिः अस्ति, परन्तु तदपि भारतं स्वस्थानं निर्माति। भागवतेन मंगलवासरे सिकरनगरस्य रायवासधाम्यां संत राघवाचार्यस्य प्रतिमायाः अनावरणं कृतम्। ९ दिवसीयस्य सियापिया मिलनसमारोहस्य उद्घाटनं कुर्वन् राघवा चार्यस्य अपि स्मरणं कृतवान्। एतस्मिन् समये संघप्रमुखः अवदत्- अहं ईश्वरं प्रार्थयामि यत् मम मनः सुस्थं तिष्ठतु।

भागवतस्य भाषणस्य ३ मुख्याः बिन्दवः…

१. लोकतन्त्रस्य दृष्ट्या विश्वात् अग्रे देशः… भारतस्य स्वातन्त्र्यानन्तरं जनाः पूर्वानुमानं कृतवन्तः आसन् यत् लोकतन्त्रम् अत्र कार्यं कर्तुं न शक्नोति। अद्यत्वे भारतं लोक तान्त्रिक देशः इति कारणतः लोकतन्त्रस्य दृष्ट्या समग्र विश्वात् आश्चर्यवत् अग्रे अस्ति।
२. भक्तिशक्तिभूमिः..अद्य अहं शक्तिभक्ति भूमिम् आगतः। मम कृते सौभाग्यस्य विषयः अस्ति। यया स्नेहेन त्वया अत्र स्वागतं कृतम्, सद्वचनेन व्यक्ता सद्भावना, एतत् सर्वं दृष्ट्वा अहं पुनः राघवाचार्य महाराजं स्मरामि स्म।
३. अनेके साधवः संघस्य कार्यक्रमेषु न आगताः, परन्तु ते स्वयंसेवकाः सन्ति… तस्य सरसंघ चालकत्वानन्तरं तस्य सह सम्बद्धता अभवम्। तेन सह मम प्रथमसमागमे द्वे विषये मम मनसि आगतानि-सः सर्वेभ्यः स्नेहं धारयति स्म, सर्वान् स्नेहेन पश्यति स्म। संघस्य कार्यक्रमेषु न आगताः सन्तः बहवः सन्ति, परन्तु ते स्वयंसेवकाः सन्ति।
अधुना रायवासधामस्य राघवाचार्यस्य च विषये ज्ञातव्यम्-महन्तराघवाचार्यस्य हृदयघातेन प्रायः ११ मासाः पूर्वं मृत्युः अभवत्। तेन राजस्थाने वेदशारामाः अपि स्थापिताः। रायवासवेदविद्यालये वेदस्य अध्ययनं कुर्वन्तः छात्राः भारतीय सेनासहिताः अनेकेषु बृहत्संस्थासु सेवां कुर्वन्ति। रायवासधामस्य धार्मिकमहत्त्वमपि अस्ति। अत्रैव तुलसीदास जी जंकिनाथ सहाय इति काव्यपद्यस्य रचनां कृतवान्। ९ दिवसीयकार्यक्रमे देशस्य सर्वेभ्यः बृहत् सन्तः भागं गृह्णन्ति-सीकर-नगरस्य श्रीजांकिनाथ-बडा-मन्दिर (रैवासधाम) इत्यत्र अद्य ९ दिवसीयं ‘श्री सियापी मिलन-समारोह’ प्रारब्धम् अस्ति। महन्तराघवाचार्यस्य प्रथम पुण्यतिथि (३० अगस्त) इति कार्यक्रमस्य आयोजनं क्रियते कार्यक्रमस्य आरम्भे राज्यसभासांसदः घनश्याम तिवारीः अवदत् यत् यदा सः प्रथमवारं विधायकः अभवत् तदा सः रायवासधामम् आगतः।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 10 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 9 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 6 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 5 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page