
हरिकृष्ण शुक्ल/देहरादून। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् अस्माकं विधानसभा सत्रस्य आरम्भः भवितुं प्रवृत्तः अस्ति, यस्य कृते वयं पूर्णतया सज्जाः स्मः। उक्तवान् यत् यथा पूर्वमेव प्रस्तावितं तथा अधिवेशनं भररीशैणे भविष्यति, तदर्थं सर्वकारेण पूर्णतया सज्जता कृता। सर्वविधवार्ता प्रथमं भवति। वयं सत्राय सज्जाः स्मः। ग्रीष्मकालीनराजधानी गैरसैनस्य भररीसैन् सभायां १९ अगस्ततः आरभ्यमाणस्य मानसूनसत्रस्य सर्वाणि सज्जतानि सम्पन्नानि सन्ति। एतावता सत्रस्य कृते ३२ विधायकानां कृते ५४७ प्रश्नाः प्राप्ताः। विधानसभा सभाशालायां कालः मानसूनसत्रस्य विभिन्नविभागानाम् उच्चस्तरीयानाम् अधिकारिणां सत्रे विधानसभा सभापतिः सुरक्षायाः अन्यव्यवस्थानां च समीक्षां कृतवान्। सत्रस्य सुचारुरूपेण संचालनार्थं सभायां बहवः निर्णयाः कृताः। विधानसभायाः अध्यक्षः सत्रस्य समये पुलिसाधिकारिभ्यः कठोरसुरक्षां स्थापयितुं निर्देशं दत्तवान्। सभा परिसरे प्रवेशे प्रमादः न भवेत्। विधान सभासत्रं नेवा (राष्ट्रीयनिर्वाचनजालपुटस्य) अन्तर्गतं भविष्यति। अस्यकृते इत्यस्मै विशेष निर्देशाः दत्ताः। विधानसभायां दूरसंचार कम्पनीभिः उच्चगति जालं प्रदत्तं भविष्यति। सम्पूर्णे परिसरे वाई-फाई-सुविधा प्रदातुं अपि सभायां निर्णयः कृतः। विधान सभा कर्मचारिणां वाहनानि प्रवेशं विना परिसरे प्रवेशं न करिष्यन्ति। मन्त्रिणां अनुशंसया केवलं द्वयोः आगन्तुकानां कृते, विधायकानाम् अनुशंसया आगन्तुकानां द्वयोः कृते प्रवेशपत्राणि निर्गताः भविष्यन्ति। सत्रे स्वास्थ्यसेवा, विद्युत्, जलप्रदायः च सुचारुरूपेण स्थापयितुं निर्देशं दत्तवान्।
भराड़ीसैंण मानसूनसत्रस्य सज्जता सम्पन्ना, अद्यावधि ३२ विधायकानां ५४७ प्रश्नाः प्राप्ताः
विधानसभा अध्यक्षा ऋतुखण्डुरीभूषणः अवदत् यत्, ग्रीष्मकालीन राजधानी गैरसैनस्य भररिसैन् विधान सभायां १९ अगस्ततः आरभ्यमाणस्य मानसूनसत्रस्य सर्वाणि सज्जतानि सम्पन्नानि सन्ति। एतावता सत्रस्य कृते ३२ विधायकानां कृते ५४७ प्रश्नाः प्राप्ताः। विधानसभा सभाशालायां सभापतिः मानसूनसत्रस्य कृते विभिन्न विभागानाम् उच्चस्तरीयानाम् अधिकारिणां सत्रे सुरक्षायाः अन्य व्यवस्थानां च समीक्षां कृतवान्। सत्रस्य सुचारुरूपेण संचालनार्थं सभायां बहवः निर्णयाः कृताः। सभापतिना पुलिसाधिकारिभ्यः अधिवेशनकाले कठिन सुरक्षां स्थापयितुं निर्देशः दत्तः। सभा परिसरे प्रवेशे प्रमादः न भवेत्। विधानसभासत्रं इत्यस्य अन्तर्गतं भविष्यति। अस्य कृते इत्यस्मै विशेषनिर्देशाः दत्ताः। संचार कम्पनीभिः विधानसभायां उच्चगतिजालं प्रदत्तं भविष्यति। सम्पूर्णे परिसरे वाई-फाई-सुविधा प्रदातुं अपि सभायां निर्णयः अभवत्। विधानसभा कर्मचारिणां वाहनानि प्रवेशं विना परिसरे न प्रविशन्ति। मन्त्रिणां अनुशंसया द्वौ आगन्तुकौ, विधायकानाम् अनुशंसया च द्वौ आगन्तुकानां कृते प्रवेशपत्राणि निर्गताः भविष्यन्ति। सः सत्रे स्वास्थ्यसेवाः, विद्युत्, जलप्रदायः च सुचारुरूपेण स्थापयितुं निर्देशं दत्तवान्।