
प्रयागराज:। वार्ताहर:। ज्वाला देवी सरस्वती विद्यामन्दिर बालिका अन्तर महाविद्यालय सुभाष नगर प्रयागराजे भगवान श्रीकृष्ण जन्माष्ट्या: कार्यक्रम: सोल्लासेन मन्यतेस्म। सम्पूर्ण विद्यालयस्य वातावरणं कृष्णेन पूरितम् आसीत्। कार्यक्रमस्य आरम्भः मुख्यातिथिः आनन्दजी टण्डन महोदयेन, बृजेशजी महोदयेन च दीपप्रज्वलनेन अभवत्। तदनन्तरं प्रथमं संस्कृतिबोध परियोजनायाः पुस्तकानि विमोचिताः। तदनन्तरं विद्यालयस्य भ्रातृभगिनीभिः राधा-कृष्णस्य आकर्षक चित्रं प्रस्तुतं, यत् दृष्ट्वा उपस्थिताः जनाः अभिभूताः अभवन्। विशेषतया प्रबन्धसमित्याः सदस्या श्रीमती जया मोहन जी स्वसुमधुर स्वरेण कृष्णभजनं प्रस्तुत्य सर्वेषां हृदयं भक्तिभावेन पूरितवती। तस्मिन् एव काले बधाई’ इति गीतस्य मनोहरनृत्य प्रस्तुतिः कार्यक्रमे अद्वितीयं आकर्षणं योजयति स्म। प्रधानाध्यापिका श्रीमती मीना श्रीवास्तव जी स्वस्य प्रेरणादायक भाषणे अवदत्-‘श्रीकृष्णस्य जीवनं अस्माकं सर्वेषां कृते मार्गदर्शकः अस्ति। गीतायाः कर्मयोगः अद्यापि मानवतायाः सम्यक् दिशां ददाति। अस्माभिः स्वजीवने भगवान् कृष्णस्य आदर्शान् स्वीकृत्य समाजस्य राष्ट्रस्य च निर्माणे योगदानं दातव्यम्। रूप सज्जा स्पर्धायां कृष्णस्य भूमिकायां प्रथम स्थानं अयश बघेलः, द्वितीयं आयुष सोनी, तृतीयं च कृष्णयादवं, राधा भूमिकायां रुहीचन्द्रं प्रथमस्थानं, अनन्या चन्द्रं द्वितीयं, अनिका मिश्रं तृतीयं च अभवन्। विद्यालयस्य प्रशासक श्रीमती अनुराधा दरबारी, कोषाध्य: श्रीमती रेखा सिंह एवं श्रीमती सीमा जी, श्रीमती जया मोहन प्रभृतय: रूप सज्जा प्रतियोगिनां पुरस्कृतं कृतवन्त:।