भगवत: जगन्नाथस्य भव्यरथ यात्रायाः उद्घाटनं शुक्रवासरे प्रयागराज नगरे पारम्परिक-उत्साहेन धार्मिक-धूमधामेन च अभवत्

यात्रायाः आरम्भः नगरस्य श्रीजगन्नाथमन्दिरात् अभवत्, यत्र उत्तरप्रदेश सर्वकारस्य मन्त्रिमण्डल मन्त्री नन्दगोपाल गुप्ता ‘नन्दी’ पूर्वमन्त्रिमण्डल मन्त्री नरेन्द्रसिंह गौरः च विधिवत् पूजां कृत्वा यात्रां प्रारब्धवन्तौ।

शम्भुनाथ त्रिपाठी/ प्रयागराज। भगवान् जगन्नाथस्य भव्यरथ यात्रायाः उद्घाटनं शुक्रवासरे प्रयागराज नगरे पारम्परिक-उत्साहेन धार्मिक-धोमेन च अभवत्। अस्य यात्रायाः आरम्भः नगरस्य मुख्य मन्दिरात् अभवत्, यत्र विशेषपूजनानन्तरं भगवान् जगन्नाथस्य, भ्राता बलभद्रस्य, भगिनी सुभद्रायाः च रथं भक्तैः आकृष्यते स्म भगवान् जगन्नाथस्य वार्षिक रथयात्रायाः आरम्भः पारम्परिक आस्था, श्रद्धा, भत्तäया च अभवत्। अस्मिन् शुभ अवसरे सहस्राणि भक्ताः तस्मिन् भागं गृहीत्वा जयजगन्नाथस्य नाराभिः नगरस्य वातावरणं भक्तिपूर्णं कृतवन्तः। अस्याः यात्रायाः आरम्भः नगरस्य श्रीजगन्नाथ मन्दिरात् अभवत्, यत्र उत्तरप्रदेश सर्वकारस्य मन्त्रिमण्डल मन्त्री नन्दगोपाल गुप्ता ‘नन्दी’ पूर्वमन्त्रिमण्डल मन्त्री नरेन्द्रसिंह गौरः च विधिपूर्वकं पूजां कृत्वा यात्रां प्रारब्धवन्तौ। भगवान् जगन्नाथस्य, भ्राता बलभद्रस्य, भगिनी सुभद्रायाः च मूर्तिः रथे उपविष्टाः आसन्, या भक्तैः आदरपूर्वकं आकृष्यतेस्म। अस्मिन् अवसरे मन्त्री नन्दी अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन देशे सर्वत्र भगवान् जगन्नाथस्य यात्राः बहिः क्रियन्ते, ये सनातन संस्कृतेः परम्परायाः च संयोजनं कुर्वन्ति। सः अवदत् यत्, ‘एषा यात्रा देशे समाजे च आध्यात्मिक शक्तिं प्रसारयति। अहं कामये यत् भगवान् जगन्नाथः सर्वेषां इच्छां पूरयेत्।’ रथयात्रा श्री जगन्नाथमन्दिरात् आरभ्य चौक, सुलेम सराय, लोकनाथ, एमजी रोड, सुभाष चौक, आलोपीबाग, हर्षवर्धन चौराहा मार्गेण मन्दिरं प्रति प्रत्यागच्छेत्। सम्पूर्णे मार्गे कठिन सुरक्षा व्यवस्था कृता अस्ति। यातायात व्यवस्थां सुचारुरूपेण स्थापयितुं यातायात पुलिसेन वैकल्पिक मार्गाः निर्धारिताः। यात्रामार्गे विभिन्न स्थानेषु भजन-कीर्तन, तालिका, प्रसाद वितरण तथा पारम्परिक सांस्कृतिक कार्यक्रमाः आयोजिताः सन्ति। नग्नपदं गत्वा रथं कर्षितुं भक्ताः गर्वं अनुभवन्ति। इयं यात्रा न केवलं श्रद्धायाः प्रतीकं, अपितु सामाजिक सांस्कृति कैकतायाः उत्सवः अपि अस्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 6 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page