ब्रिटेनदेशः विदेशीयअपराधिनः तत्क्षणमेव निर्वासयिष्यति-निर्णयस्य विरुद्धं अपीलं कर्तुं समयः न भविष्यति; एतेषु देशेषु भारतं समावेशितम् अस्ति, पाकिस्तानदेशः सूचीतः बहिः अस्ति

नवदेहली। ब्रिटिशप्रधानमन्त्री केयर स्टारमरः विदेशीयअपराधिनः विरुद्धं कठिनं पदानि स्वीकृतवान्। स्टारमरः ‘प्रथमं निर्वासनं, ततः अपीलं’ इति नीतिं घोषितवान् अस्ति अस्य अर्थः अस्ति यत् इदानीं प्रवासिनः ब्रिटेन देशे अपराधं कुर्वन्ति चेत् तत्क्षणमेव स्वदेशं प्रति प्रेषिताः भविष्यन्ति। पूर्वं अस्य आह्वानस्य समयः आसीत्, परन्तु अधुना एतत् न भविष्यति।
इदानीं ते स्वदेशं प्रत्यागत्य एव अपीलं कर्तुं शक्नुवन्ति। अधुना भारत, कनाडा, आस्ट्रेलिया इत्यादयः देशाः नूतनसूचौ समाविष्टाः, परन्तु पाकिस्तान देशः बहिष्कृतः अस्ति। यत्र कतिपयेभ्यः मासेभ्यः पूर्वं कुख्यातस्य ग्रूमिंग-गैङ्ग-प्रकरणे पाकिस्तान-नागरिकाः गृहीताः सन्ति।
गृहमन्त्री यिवेट् कूपरः वदति यत् वयं अस्माकं नियमानाम् दुरुपयोगं न अनुमन्यते। अपराधिनाम् आह्वानस्य नाम्ना अत्र मासान् वर्षाणि च स्थातुं न शक्नुवन्ति। सूचीयां के देशाः समाविष्टाः सन्ति प्रथम निर्वासन तदा अपीलनीतेः अन्तर्गताः ये देशाः आगताः ते नाइजीरिया, एस्टोनिया, फिन्लैण्ड्, अल्बानिया, बेलीज, मॉरिशस्, तंजानिया, कोसोवो च आसन् अधुना नूतनसूचौ भारत, आस्ट्रेलिया, इन्डोनेशिया, कनाडा, बुल्गारिया इत्यादयः महत्त्वपूर्णाः देशाः अपि सन्ति। एतदतिरिक्तं गुयाना, केन्या, लाट्वियादेशाः अपि अत्र समाविष्टाः सन्ति।ब्रिटेनस्य कारागाराः सम्प्रति शतप्रतिशतम् क्षमतया प्रचलन्ति। अत्र कारागारेषु १०७७२ विदेशीयाः बन्दिनः सन्ति। एतेषु ३२० भारतीयाः सन्ति, ये तृतीय स्थाने सन्ति। पाकिस्तानीणां संख्या अपि ३१७ अस्ति अत्र कारागारेषु कस्यचित् बन्दिनः प्रति वार्षिकव्ययः ५० लक्षरूप्यकाणि भवति, यत् करदातृणां जेबस्य उपरि प्रत्यक्षं भारं भवति। प्रथमं निर्वासनं, ततः अपीलस्य नीतिः तत्क्षणमेव कारागारेषु स्थानं मुक्तं करिष्यति, व्ययस्य न्यूनीकरणं च करिष्यति इति सर्वकारस्य मतम्।विपक्षस्य आरोपः स्टारमरः राजनैतिकदबावस्य कारणेन पाकिस्तानं सूचीतः बहिः कृतवान्
पाकिस्तानं सूचीतः बहिः स्थापयित्वा सर्वकारः राजनैतिकदबावस्य समक्षं प्रणामं कृतवान् इति विपक्षस्य आरोपः अस्ति विपक्षदलस्य नेता कन्जर्वटिव क्रिस फिल्प् इत्यनेन एतत् निर्णयं सर्वकारस्य ‘यू-टनर्’ इति उक्तम्। सः अवदत् यत् स्टारमर-सर्वकारः सर्वेषां विदेशीय-अपराधिनां निर्वासनस्य स्थाने केषाञ्चन देशानाम् जनान् उद्धारयति।येषां देशानाम् कानूनी प्रशासनिकनिर्वासनसम्झौताः सन्ति, तेषु देशेषु एव सदस्यता प्राप्ता इति सर्वकारस्य मतम् विश्लेषकाणां मतं यत् पाकिस्तानं २२ देशानाम् सूचीतः बहिः स्थापयित्वा ब्रिटेनेन पाकिस्तानेन सह सुरक्षायां आतज्र्वाद विरोधि सहकार्ये च स्वस्य ‘मूल्यं’ वर्धयितुं रणनीतिः स्वीकृता अस्ति। अपरपक्षे भारतस्य सन्दर्भे वीजा-उल्लङ्घनस्य, धोखाधड़ीयाः, आप्रवासन-नियमानाम् उल्लङ्घनस्य च प्रकरणानाम् वर्धनेन स्टारमर-सर्वकारेण कठोरनीतिः स्वीकृता अस्ति।

  • editor

    Related Posts

    चीनदेशेन अमेरिकादेशं प्रहारयितुं समर्थाः क्षेपणास्त्राः दर्शिताः-राष्ट्रपतिः जिनपिंग विजयदिवसस्य परेड-समारोहे माओ-सदृशवेषेण आगतः; उक्त-वयं न बिभेमः

    नवदेहली। द्वितीयविश्वयुद्धे जापानदेशस्य पराजयस्य ८० वर्षाणि पूर्णानि इति बुधवासरे चीनदेशे विजय दिवसस्य परेडः आचरितः। राष्ट्रपतिः शी जिनपिङ्ग् राजधानी बीजिंगनगरस्य तियानमेन् स्क्वेर् इत्यत्र परेडस्य सलामीं कृतवान्। जिनपिङ्गस्य भाषणस्य अनन्तरं सैन्यपरेडः आयोजितः।जिनपिङ्ग्…

    अमेरिकायाः अप्रसन्नतां उपेक्ष्य, भारतं रूसदेशात् अधिकानि एस-४००-वाहनानि क्रयं करिष्यति, रक्षाकवचं सुदृढं भविष्यति

    नवदेहली। यदा एकतः अमेरिका भारतेन सह दुःखिता अस्ति यतोहि भारतं रूसदेशात् अधिकानि शस्त्राणि क्रीणाति… अपरतः देशद्वयस्य मैत्रीयां अधिकानि सम्झौतानि दृश्यन्ते। सिन्दूर-कार्यक्रमे भारतस्य कवचं जातम् अधिकानि एस-४०० क्षेपणा स्त्राणि रूसदेशात् क्रियन्ते।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 4 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 5 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 4 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 4 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 5 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 5 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page