
नवदेहली। ब्रिटिशप्रधानमन्त्री केयर स्टारमरः विदेशीयअपराधिनः विरुद्धं कठिनं पदानि स्वीकृतवान्। स्टारमरः ‘प्रथमं निर्वासनं, ततः अपीलं’ इति नीतिं घोषितवान् अस्ति अस्य अर्थः अस्ति यत् इदानीं प्रवासिनः ब्रिटेन देशे अपराधं कुर्वन्ति चेत् तत्क्षणमेव स्वदेशं प्रति प्रेषिताः भविष्यन्ति। पूर्वं अस्य आह्वानस्य समयः आसीत्, परन्तु अधुना एतत् न भविष्यति।
इदानीं ते स्वदेशं प्रत्यागत्य एव अपीलं कर्तुं शक्नुवन्ति। अधुना भारत, कनाडा, आस्ट्रेलिया इत्यादयः देशाः नूतनसूचौ समाविष्टाः, परन्तु पाकिस्तान देशः बहिष्कृतः अस्ति। यत्र कतिपयेभ्यः मासेभ्यः पूर्वं कुख्यातस्य ग्रूमिंग-गैङ्ग-प्रकरणे पाकिस्तान-नागरिकाः गृहीताः सन्ति।
गृहमन्त्री यिवेट् कूपरः वदति यत् वयं अस्माकं नियमानाम् दुरुपयोगं न अनुमन्यते। अपराधिनाम् आह्वानस्य नाम्ना अत्र मासान् वर्षाणि च स्थातुं न शक्नुवन्ति। सूचीयां के देशाः समाविष्टाः सन्ति प्रथम निर्वासन तदा अपीलनीतेः अन्तर्गताः ये देशाः आगताः ते नाइजीरिया, एस्टोनिया, फिन्लैण्ड्, अल्बानिया, बेलीज, मॉरिशस्, तंजानिया, कोसोवो च आसन् अधुना नूतनसूचौ भारत, आस्ट्रेलिया, इन्डोनेशिया, कनाडा, बुल्गारिया इत्यादयः महत्त्वपूर्णाः देशाः अपि सन्ति। एतदतिरिक्तं गुयाना, केन्या, लाट्वियादेशाः अपि अत्र समाविष्टाः सन्ति।ब्रिटेनस्य कारागाराः सम्प्रति शतप्रतिशतम् क्षमतया प्रचलन्ति। अत्र कारागारेषु १०७७२ विदेशीयाः बन्दिनः सन्ति। एतेषु ३२० भारतीयाः सन्ति, ये तृतीय स्थाने सन्ति। पाकिस्तानीणां संख्या अपि ३१७ अस्ति अत्र कारागारेषु कस्यचित् बन्दिनः प्रति वार्षिकव्ययः ५० लक्षरूप्यकाणि भवति, यत् करदातृणां जेबस्य उपरि प्रत्यक्षं भारं भवति। प्रथमं निर्वासनं, ततः अपीलस्य नीतिः तत्क्षणमेव कारागारेषु स्थानं मुक्तं करिष्यति, व्ययस्य न्यूनीकरणं च करिष्यति इति सर्वकारस्य मतम्।विपक्षस्य आरोपः स्टारमरः राजनैतिकदबावस्य कारणेन पाकिस्तानं सूचीतः बहिः कृतवान्
पाकिस्तानं सूचीतः बहिः स्थापयित्वा सर्वकारः राजनैतिकदबावस्य समक्षं प्रणामं कृतवान् इति विपक्षस्य आरोपः अस्ति विपक्षदलस्य नेता कन्जर्वटिव क्रिस फिल्प् इत्यनेन एतत् निर्णयं सर्वकारस्य ‘यू-टनर्’ इति उक्तम्। सः अवदत् यत् स्टारमर-सर्वकारः सर्वेषां विदेशीय-अपराधिनां निर्वासनस्य स्थाने केषाञ्चन देशानाम् जनान् उद्धारयति।येषां देशानाम् कानूनी प्रशासनिकनिर्वासनसम्झौताः सन्ति, तेषु देशेषु एव सदस्यता प्राप्ता इति सर्वकारस्य मतम् विश्लेषकाणां मतं यत् पाकिस्तानं २२ देशानाम् सूचीतः बहिः स्थापयित्वा ब्रिटेनेन पाकिस्तानेन सह सुरक्षायां आतज्र्वाद विरोधि सहकार्ये च स्वस्य ‘मूल्यं’ वर्धयितुं रणनीतिः स्वीकृता अस्ति। अपरपक्षे भारतस्य सन्दर्भे वीजा-उल्लङ्घनस्य, धोखाधड़ीयाः, आप्रवासन-नियमानाम् उल्लङ्घनस्य च प्रकरणानाम् वर्धनेन स्टारमर-सर्वकारेण कठोरनीतिः स्वीकृता अस्ति।