ब्रिक्स-क्षेत्रे भारतस्य वर्धमानं वर्चस्वं सन्तुलितविश्वस्य आधारः अस्ति

अभय शुक्ल/लखनऊ। रविवासरे ब्राजीलस्य रियो डी जनेरियोनगरे आयोजिते १७ तमे ब्रिक्स-शिखरसम्मेलने सदस्यदेशैः ३१ पृष्ठानि १२६ बिन्दुभिः च संयुक्तघोषणा जारीकृता। अस्मिन् पहलगाम-आतज्र्वादीनां आक्रमणस्य, इरान्-देशे इजरायल्-देशस्य आक्रमणस्य च निन्दा कृता । पूर्वं जुलै-मासस्य प्रथमे दिनाङ्के भारत-अमेरिका-जापान-ऑस्ट्रेलिया-देशयोः सदस्यतां विद्यमानस्य क्वाड्-समूहस्य विदेशमन्त्रिणां समागमे अपि पहलगाम-आक्रमणस्य निन्दा कृता प्रधानमन्त्री नरेन्द्रमोदी अस्मिन् शिखरसम्मेलने पहलगामस्य आतज्र्वादीघटनायाः विषये दृढवचनेन उक्तवान् यत् पहलगामस्य आतज्र्वादी आक्रमणं न केवलं भारतस्य उपरि आक्रमणं, अपितु समग्रमानवतायां आक्रमणम् अस्ति। आतज्र्वादस्य निन्दा अस्माकं सिद्धान्तः भवेत्, न तु सुविधा। मोदी शान्तिसुरक्षासत्रे उक्तवान् यत् पहलगामे ‘कायर’ आतज्र्वादी आक्रमणं भारतस्य ‘आत्मस्य, पहिचानस्य, गौरवस्य च’ उपरि प्रत्यक्षं आक्रमणम् अस्ति। तेन सह सः नूतनविश्वव्यवस्थायाः आग्रहं उत्थापितवान् । अस्मिन् शिखरसम्मेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी महत्त्वपूर्णमुद्रायां प्रकटितः। सः पुनः तस्य विस्तारस्य विषये कथितवान् अपि च सदस्यदेशेषु आग्रहं कृतवान् यत् ब्रिक्स्-संस्थायाः विस्तारः कर्तव्यः इति । ँRघ्ण्ए अर्थात् ब्राजीलस्य कृते ँ, रूसस्य कृते R, भारतस्य कृते घ्, चीनस्य कृते ण् तथा दक्षिण आप्रिâका कृते ए – विश्वस्य पञ्चसु द्रुतगतिना वर्धमानानाम् अर्थव्यवस्थानां समूहः अस्ति । ब्रिक्स् इति बहुपक्षीयं मञ्चं यत् उदयमानानाम् अर्थव्यवस्थानां मध्ये सहकार्यं, वैश्विकविकासं, सामूहिकसुरक्षा च इति बलं ददाति । ब्रिक्स-शिखरसम्मेलनं अत्यन्तं सफलं निर्णायकं च अभवत् । ब्रिक्स-सम्मेलने आतज्र्वादस्य विषये विशेषतः कश्मीरे प्रसारितस्य इस्लामिक-आतज्र्वादस्य विषये चर्चायाः कारणात् वैश्विक-राजनीतेः दिशां निर्धारयन्तः संस्थानां अग्रपङ्क्तौ एतत् मञ्चं स्थापितं अस्ति ।. अस्मिन् विशेषतया प्रधानमन्त्रिणः नरेन्द्रमोदीयाः भारतस्य भूमिका निर्णायकः अभवत् । एतेषां पञ्चानां शक्तिशालिनां देशानाम् वैश्विककार्येषु महत्त्वपूर्णः प्रभावः अस्ति, ते च विश्वस्य जनसंख्यायाः प्रायः ४० प्रतिशतं प्रतिनिधित्वं कुर्वन्ति । चीनदेशः स्वहिताय तस्य उपयोगं कर्तुम् इच्छति, भारतं तु यथार्थतया लोकतान्त्रिकं संगठनं कर्तुम् इच्छति । भारतं इच्छति यत् ब्रिक्स-समूहः मिलित्वा शान्तिं, सह-अस्तित्वं, अहिंसा, लोकतान्त्रिक-मूल्यानि, समानता, सह-अस्तित्वं च बोधयित्वा विश्वं युद्ध-आतज्र्-हिंसा-मुक्तं करोतु । ब्रिक्स-देशानां अस्मिन् सम्मेलने एकः विशेषः बिन्दुः उद्भूतः आसीत् अन्तर्राष्ट्रीय-आतज्र्वादस्य परिवर्तनशीलः स्वरूपः, कश्मीर-सदृशेषु संवेदनशीलक्षेत्रेषु तस्य प्रभावः च प्रधानमन्त्री नरेन्द्रमोदी स्पष्टतया रेखांकितवान् यत् आतज्र्वादः अधुना एकस्य राष्ट्रस्य समस्या नास्ति, परन्तु सः वैश्विक संकटः अभवत्। सः कश्मीरे आतज्र्वादीनां आक्रमणानां,पाकिस्तान समर्थितानां क्रियाकलापानाम्, भारतस्य सीमासु हिंसकघटनानां च उदाहरणरूपेण उद्धृतवान्। मोदी ब्रिक्स-मञ्चात् अपि स्पष्टं कृतवान् यत् आतज्र्वादस्य धर्मः नास्ति,परन्तु यदा आतज्र्स्य उपयोगः राजनैतिकशस्त्ररूपेण भवति तदा मानवतायाः कृते सः बृहत्तमः खतरा भवति। भारतं बहुकालात् अन्तर्राष्ट्रीय-आतज्र्वादस्य व्यापक-सम्मेलनस्य वकालतम् अकरोत्। अस्मिन् समये ब्रिक्स-मञ्चे मोदी पुनः एतत् प्रस्तावम् प्रमुखतया उत्थाप्य आतज्र्वादिनः सुरक्षां राजनैतिक समर्थनं च न प्राप्नुयुः इति साधारणपरिभाषां वैश्विकनीतिं च आग्रहं कृतवान्। प्रधानमन्त्रिणा मोदी इत्यनेन अपि सुझावः दत्तः यत् ब्रिक्स्-संस्थायाः एकं साधारणं आतज्र्वाद-विरोधी-तन्त्रं निर्मातव्यम्, यत् सूचना-आदान-प्रदानं, निरीक्षण-तन्त्रं, आतज्र्-वित्तपोषणं च स्थगयितुं च सहकार्यं करोति। अस्मिन् समये पाकिस्तानस्य नामकरणं विना भारतेन सिद्धं जातं यत् कश्मीरे आतज्र्वादः स्थानीयः असन्तुष्टिः न अपितु बाह्यप्रायोजितः आतज्र्वादः अस्ति। ब्रिक्स-देशाः विशेषतः रूस-ब्राजील्-देशयोः कश्मीरे आतज्र्वादस्य चिन्ता न्याय्यम् इति स्वीकृत्य भारतस्य मतस्य समर्थनं कृतम्। एषा कूटनीतिकविजयः प्रधानमन्त्री मोदी इत्यस्य नेतृत्वकौशलस्य रेखांकनं करोति। सः न केवलं भारतस्य राष्ट्रहितस्य रक्षणं कृतवान् अपितु वैश्विक आतज्र्वादस्य विरुद्धं नैतिकं व्यावहारिकं च आधारं प्रस्तुतवान्। भारतं २०२६ तमे वर्षे ब्रिक्स-शिखर सम्मेलनस्य अध्यक्षतां कर्तुं गच्छति। भविष्यस्य स्वरूपं निर्मातुं भारतस्य कृते एषः सुवर्णमयः अवसरः अस्ति। भारतम् अधुना न केवलं आर्थिक सहकार्यं प्रवर्धयिष्यति अपितु ब्रिक्सः न्याय पूर्णस्य, सुरक्षितस्य, आतज्र्वादमुक्तस्य च विश्वस्य निर्माणं प्रति कार्यं करोति इति अपि सुनिश्चितं करिष्यति। ब्रिक्स-शिखर-सम्मेलने भारतस्य भूमिका न केवलं आतज्र्वादस्य विरुद्धं निर्णायकं प्रतीयते स्म अपितु एतत् अपि स्पष्टं जातम् यत् भारतम् अधुना वैश्विक-अग्रणी-राष्ट्रत्वेन उद्भूतम् अस्ति। नरेन्द्रमोदी इत्यनेन कश्मीर-प्रकरणं वैश्विकमञ्चे यया बुद्धिः, तर्कः, साहसः च प्रस्तुतः, सः भारतस्य कूटनीतिस्य नूतनयुगस्य आरम्भः एव। आगामिवर्षे यदा भारतं ब्रिक्स-सङ्घस्य अध्यक्षः भविष्यति तदा विश्वासः कर्तुं शक्यते यत् न केवलं भारतं, अपितु सम्पूर्णं विश्वं भारतस्य नीतिं, नैतिकदृष्टिं, नेतृत्वक्षमतां च आदरयिष्यति। अस्मात् मञ्चात् भारतं न केवलं आर्थिक विकासस्य, अपितु मानवतायाः, शान्तिस्य, न्यायस्य च नूतनं अध्यायं लिखिष्यति।
प्र्ाधानमन्त्री नरेन्द्रमोदी नूतनविश्वव्यवस्थायाः माङ्गं उत्थापितवान्। सः अवदत् यत् अद्यत्वे विश्वे बहुध्रुवीय-समावेशी-व्यवस्थायाः आवश्यकता वर्तते। वैश्विकसंस्थासु परिवर्तनेन तस्य आरम्भः करणीयः भविष्यति। मोदी उक्तवान्-‘विंशतिशतके निर्मिताः वैश्विक संस्थाः एकविंशतिशतकस्य आव्हानानां निवारणं कर्तुं असमर्थाः सन्ति। एआइ अर्थात् कृत्रिमबुद्धेः युगे प्रतिसप्ताहं प्रौद्योगिकी अद्यतनं भवति, परन्तु वैश्विकसंस्था ८० वर्षेषु एकवारं अपि अद्यतनं न भवति। विंशतिशतकस्य टज्र्णयन्त्राणि एकविंशति शतकस्य सॉफ्टवेयरं चालयितुं न शक्नुवन्ति। प्रधान मन्त्रिणा उक्तं यत्, वैश्विकदक्षिणस्य देशाः प्रायः द्विगुणस्य शिकायतां कुर्वन्ति।विकासः, संसाधनं वा सुरक्षा सम्बद्धाः विषयाः वा, वैश्विक दक्षिणं कदापि प्राथमिकता न दत्ता। तेषां विना वैश्विक संस्थाः मोबाईलफोन इव सन्ति यस्य सिमकार्डः अस्ति किन्तु जालपुटं नास्ति। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत्, येषां देशानाम् वैश्विक-अर्थव्यवस्थायां अधिकं योगदानं वर्तते, तेषां निर्णयस्य अधिकारः नास्ति। एषः न केवलं प्रतिनिधित्वस्य प्रश्नः अपितु विश्वसनीयतायाः प्रभावशीलतायाः च प्रश्नः अस्ति।
भारतस्य विश्वासः आसीत् यत् समानचिन्तनयुक्ताः देशाः सह नेतुं शक्यन्ते। आगामिषु काले ब्रिक्स्-संस्था विश्वस्य अर्धजनसंख्यायाः प्रतिनिधित्वं कर्तुं आरभेत। अवश्यं ब्रिक्स-शत्तäया च अमेरिका-पाश्चात्य-देशानां च दम्भेन सह वैश्विक-सन्तुलनं स्थापितंभवति तथा च तेषां विश्व-शासनस्य अभिप्रायः विफलः अभवत्। अस्माकं भविष्यं ताराणाम् उपरि न निर्भरं, अपितु पृथिव्यां, अस्माकं हृदयेषु निगूढम् अस्ति,अन्येषु शब्देषु,अस्माकं कल्याणं न अन्तरिक्ष-उड्डयनेषु, युद्धेषु, आतज्र्-शस्त्रेषु, अपितु पृथिव्यां परस्परसहकारे, शान्ति-सह-अस्तित्वे, सद्भावे च निहितम् अस्ति। अत एव ‘वसुधैव कुटुम्बकम्’ इति मन्त्रः सर्वलोकस्य रोचमानः भवति। अतः अस्मिन् परिवर्तनशीलजगति, अस्मिन् परिवर्तनशीलराजनैतिक स्थितौ सर्वे देशाः एकत्र सम्मिलितुं इच्छन्ति। ब्रिक्स-सङ्गठनम् एतादृशः स्वप्नः अस्ति यत् भारतरत्न स्वर्गीयः प्रणवमुखर्जी २००६ तमे वर्षे भारतस्य विदेशमन्त्रीरूपेण दृष्टवान्। प्रणबदा परिवर्तनशील विश्वव्यवस्थायां उदयमानानाम् आर्थिकशक्तीनांसमुचितं वैधं च सहभागितायाः प्रबलसमर्थकः आसीत् तथा च वृद्धावस्थायाः संयुक्तराष्ट्रसङ्घस्य मूलभूत संरचनायाः रचनात्मकपरिवर्तनं अपि इच्छति स्म एतेन सह सः बहुध्रुवीयस्य जगतः प्रबलः समर्थकः अपि आसीत् येन विश्वस्य समग्रविकासः समानरूपेण लोकतान्त्रिक रूपेण च भवितुम् अर्हति अधुना नरेन्द्रमोदी अस्मिन् प्रशंसनीया भूमिकां निर्वहति। ब्रिक्सदेशाः तस्य दूरदृष्टि युक्तानि, विवेकपूर्णानि च सुझावानि स्वीकृत वन्तः। चीनदेशस्य तुलने ब्रिक्स-सङ्गठने भारतस्य वर्चस्वं वर्धितम् अस्ति, यत् प्रधानमन्त्रिणः नरेन्द्र मोदी-महोदयस्य दूरदर्शितायाः कूटनीतिस्य च परिणामः अस्ति ।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page