ब्रिक्सदेशाः पहलगाम-आक्रमणस्य निन्दां कुर्वन्ति, आतज्र्वादस्य विषये ‘शून्यसहिष्णुतायाः’ समर्थनं कुर्वन्ति

नवदेहली। ब्रासिलिया-नगरे जून-मासस्य ४-५ दिनाङ्केषु आयोजिते ११ तमे ब्रिक्स-संसदीय-मञ्चे भारतसहितस्य १० देशानाम् संसदसदस्याः भागं गृहीतवन्तः। भारतस्य नेतृत्वे लोकसभा अध्यक्षः ओम बिर्ला आसीत्, यस्य सह उच्चस्तरीयः संसदीय प्रतिनिधि मण्डलः आसीत्। भारत, ब्राजील, रूस, चीन, दक्षिण आप्रिâका, इरान्, यूएई, इथियोपिया, मिस्र, इन्डोनेशिया इत्यादीनां सांसदाः सम्मेलने भागं गृहीतवन्तः सम्मेलनस्य कालखण्डे अनेकपरिक्रमणानां तीव्रविमर्शानां विचाराणां च अनन्तरं कृत्रिम बुद्धिः, वैश्विक व्यापारः अर्थव्यवस्था च, अन्तरसंसदीय सहकार्यं, वैश्विक शान्तिः सुरक्षा च इत्यादिषु प्रमुख विषयेषु व्यापकसहमतिः अभवत् सम्मेलने सर्वे देशाः भारते हाले कृतस्य आतज्र्वादीनां आक्रमणस्य घोरं निन्दां कृत्वा आतज्र्वाद विरुद्धं ‘शून्यसहिष्णुता’ नीतेः सहमतिम् अकरोत्। आतज्र्वादस्य विरुद्धं भारतं दृढं स्थानं स्वीकृतवान्, आतज्र्वादीनां संस्थानां कृते आर्थिक सहायतां स्थगयितुं, गुप्तचर सूचनाः साझां कर्तुं च बलं दत्तवान्। अग्रिमः १२ तमः ब्रिक्स-संसदीय-मञ्चः भारते भविष्यति, तस्य अध्यक्षः लोकसभायाः अध्यक्षः ओम बिर्ला नियुक्तः अस्ति। अधुना भारतं ब्रिक्स-संसदानां मध्ये सहकार्यं सुदृढं कर्तुं, वैश्विक चुनौत्यस्य निवारणाय साझीकृत दृष्टिकोणं प्रवर्तयितुं च सक्रिय भूमिकां निर्वहति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 9 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 6 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 5 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 7 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 6 views

    You cannot copy content of this page