
नवदेहली। प्रथमवारं चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्ग् रियो डी जनेरियोनगरे आगामिनि ब्रिक्स-शिखरसम्मेलने उपस्थितः न भविष्यति। हाङ्गकाङ्ग-नगरस्य्दक्षिणचाइना-मॉर्निङ्ग-पोस्ट्इत्यनेन अधिकारिणां उद्धृत्य उक्तं यत्, शी आगामि सप्ताहे शिखरसम्मेलने ‘समयनिर्धारणस्य विषयेषु’ उपस्थितः न भवितुम् अर्हति इति। चीनदेशस्य प्रतिनिधि मण्डलस्य नेतृत्वं प्रधानमन्त्री ली केकियाङ्ग् करिष्यति इति अपेक्षा अस्ति। दक्षिण चाइना मॉर्निङ्ग पोस्ट् इत्यनेन अपि सूचितं यत् ब्रिक्स-शिखर सम्मेलनस्य अनन्तरं भारतीय प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै राज्यभोजनाय ब्राजीलस्य राष्ट्रपतिः लुईस् इनासिओ लुला दा सिल्वा इत्यनेन बीजिंग-नगरस्य एतत् कदमः प्रेरितम्। पोस्ट्-पत्रिकायाः अनुसारं चीन-पक्षस्य आशज्र अस्ति यत् लूला-मोदी-समागमः प्रकाशं गृह्णीयात्, शी च सहायक-अभिनेतारूपेण दृश्यते इति। चीनस्य कदमेन निराशः ब्राजीलदेशः समय निर्धारण विषयेषु सह चीनीयाधिकारिणः वदन्ति यत् शिखर सम्मेलने शी इत्यस्य अनुपस्थितेः अन्यत् कारणं अस्ति यत् लूला शी च एकवर्षात् न्यूनेन समये द्विवारं मिलितवन्तौ-प्रथमं जी-२० शिखर सम्मेलने तथा च गतवर्षस्य नवम्बरमासे ब्रासिलिया देशस्य राज्यभ्रमणस्य समये, ततः मेमासे बीजिंगनगरे चीन-सेलाक्-मञ्चस्य समये। एतासांअनुमानानाम्अभावेऽपिबीजिंग-देशः ब्राजीलस्य ब्रिक्स-अध्यक्षतायाः समर्थनं करोति इतिउक्तवान्।चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता गुओ जियाकुन् इत्यनेन उक्तं यत् बीजिंगदेशः स्वसदस्यानां मध्ये’गहनसहकार्यं प्रवर्तयितुम’ इच्छति। ब्राजील् देशे १७ तमे ब्रिक्स-शिखरसम्मेलनस्य आतिथ्यं भविष्यति ब्राजील्-देशेन आयोजिते राष्ट्रपति-लूला-अध्यक्षतायां च रियो-नगरे १७ तमे ब्रिक्स-शिखर सम्मेलने प्रमुख-उदयमान-अर्थव्यवस्थानां नेतारः वैश्विक-सहकार्यस्य विषये चर्चां कर्तुं एकत्र आगताः। उल्लेखनीयं यत् २०२० तमे वर्षे हिमालये द्वयोः पक्षयोः रक्तरंजित सङ्घर्षस्यअनन्तरं २०२४ तमस्य वर्षस्य अक्टोबर्-मासे प्रधानमन्त्री मोदी-राष्ट्रपतिः शी जिनपिङ्ग् च प्रथमा द्विपक्षीयसमागमं कृतवन्तौ, यत्र २०२० तमे वर्षेहिमालये द्वयोः पक्षयोः रक्तरंजितसङ्घर्षअभवत्।
काङ्ग्रेसनेता शशि थरूरः मास्कोनगरे रूसस्य विदेशमन्त्री लाव्रोव इत्यनेन सह मिलति

नवदेहली। काङ्ग्रेसनेता शशी थरूर् बुधवासरे मास्कोनगरे एकस्मिन् कार्यक्रमे रूसस्य विदेशमन्त्री सर्गेई लाव्रोव इत्यनेन सह मिलितवान्। ‘मास्कोनगरे प्रिमाकोव् रीडिङ्ग्स् इत्यत्र पुरातनमित्रं रूसीविदेशमन्त्री सर्गेई लाव्रोव इत्यनेन सह मिलित्वा आनन्दः अभवत्’ इति रूसदेशस्य भ्रमणं कुर्वन् स्थितः थरूरः एक्स इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये अवदत् रूसी सङ्घपरिषदः कार्यसमितिः। वार्षिकं प्राइमाकोव रीडिङ्ग्स् भारत सहितस्य ४० देशानाम् अन्तर्राष्ट्रीयसम्बन्धानां विश्व अर्थ व्यवस्थायाः च विशेषज्ञानाम् एकः समागमः अस्ति। अद्यैव बहुपक्षीय प्रतिनिधि मण्डलस्य नेतृत्वं कृत्वा थरूरः २२ एप्रिल-दिनाङ्के पहलगाम-आतज्र्-आक्रमणस्य तदनन्तरं सैन्यकार्याणां च विषये भारतस्य स्थितिं प्रसारयितुं अमेरिका-देशस्य अन्येषां च चतुर्णां देशानाम् भ्रमणं कृतवान्।