बोइङ्ग् ड्रीमलाइनर इति विमानं सुरक्षिततमेषु विमानेषु अन्यतमम् अस्ति, अहमदाबाद विमान दुर्घटनायाः संसदीय समित्याः प्रति एयर इण्डिया इत्यस्य प्रतिक्रिया

नवदेहली। एयरइण्डिया इत्यनेन संसदस्य लोकलेखा समित्याः समक्षं दावितं यत् अहमदाबाद नगरे एआइ १७१ इति विमानसङ्ख्यायाः दुःखद दुर्घटनायाः अनन्तरं तस्य विषये जाँचः तीव्रः अभवत् अपि च बोइङ्ग् ड्रीमलाइनर् विश्वस्य ‘सुरक्षितविमानेषु अन्यतमम्’ इति दावान् कृतवान् मीडिया-समाचार-अनुसारं विमानसेवा सूचितवती यत् सम्प्रति विश्वे ड्रीमलाइनर्-विमानानि सहस्राधिकानि प्रचलन्ति। समाचारानुसारं प्रारम्भे विमानस्थानक शुल्केषु केन्द्री भूता पीएसी-समागमः १२ जून दिनाङ्के एयर इण्डिया-संस्थायाः लण्डन्-नगरं प्रति गच्छन्त्याः ए.आइ भूमि। एयर इण्डिया-सीईओ विल्सन कैम्पबेल्, नागरिक विमानन मन्त्रालयस्य, नागरिक विमाननमन्त्रालयस्य,भारतीयविमानस्थानक प्राधिकरणस्य, विमानस्थानकानाम् आर्थिकनियामक प्राधिकरणस्य, नागरिकविमाननसुरक्षाब्यूरो च शीर्षाधिकारिभिः सह प्यानलस्य समक्षं उपस्थितः। इण्डिगो, अकासा एयर इत्यादीनां प्रमुखनिजी विमान कम्पनीनां प्रतिनिधिः अपि उपस्थिताः आसन्, यत्र सांसदाः विमाननअधिकारिणः, संचालकाः च सुरक्षा, उत्तरदायित्वं, आपत्कालीनप्रतिक्रियाप्रणालीनां विषये प्रश्नान् पृष्टवन्तः। भाजपा सांसद जगदम्बिका पाल ने कि कहा इदानीं भाजपा सांसद जगदम्बिका पालः अवदत् यत् पीएसी-समागमे वायुसुरक्षायाः विषये सर्वाधिकं चर्चा अभवत्। पालः अपि अवदत् यत् सभायां वयं बौद्धपरिपथस्य विषये चर्चां कृतवन्तः। बौद्धधर्मे महत्त्वपूर्ण स्थानानि सन्ति। बौद्धधर्मसम्बद्धाः सर्वे देशाः स्थानानि च सम्बद्धानि भविष्यन्ति। विमान भाडावृद्धेः विषये अपि चर्चा अभवत्, विशेषतः पहलगाम-आतज्र्-आक्रमणस्य अनन्तरं महाकुम्भ-समये च… वायु-सुरक्षा-विषयः सर्वाधिकं चर्चां कृतवान्… अहमदाबाद-विमान दुर्घटनायाः कृष्णपेटी अद्यापि अन्वेषणस्य अधीनम् अस्ति, तथा च ड्रीमलाइनर्-विमानं सुरक्षिततमेषु विमानेषु अन्यतमम् इति मन्यते। एएआईएम प्रारम्भिक प्रतिवेदनं प्रस्तौति
विमानदुर्घटना अन्वेषणब्यूरो (एएआईबी) नागरिक विमानमन्त्रालयाय अन्येभ्यः प्राधिकारिभ्यः च स्वस्य प्रारम्भिक प्रतिवेदनं प्रदत्तवान्। सूत्रानुसारं कृष्णपेटीषु एकस्मात् क्रैश प्रोटेक्शन मॉड्यूल् पुनः प्राप्तं कृत्वा दिल्ली-नगरस्य एएआईबी-प्रयोगशालायां जूनमासस्य २५ दिनाङ्के सफलतया आँकडानां डाउनलोड् कृतम् अस्ति। तस्य आँकडानां पुष्ट्यर्थं ‘गोल्डन् चेसिस’ इति समानस्य यूनिट् इत्यस्य उपयोगः कृतः

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page