
नवदेहली। एयरइण्डिया इत्यनेन संसदस्य लोकलेखा समित्याः समक्षं दावितं यत् अहमदाबाद नगरे एआइ १७१ इति विमानसङ्ख्यायाः दुःखद दुर्घटनायाः अनन्तरं तस्य विषये जाँचः तीव्रः अभवत् अपि च बोइङ्ग् ड्रीमलाइनर् विश्वस्य ‘सुरक्षितविमानेषु अन्यतमम्’ इति दावान् कृतवान् मीडिया-समाचार-अनुसारं विमानसेवा सूचितवती यत् सम्प्रति विश्वे ड्रीमलाइनर्-विमानानि सहस्राधिकानि प्रचलन्ति। समाचारानुसारं प्रारम्भे विमानस्थानक शुल्केषु केन्द्री भूता पीएसी-समागमः १२ जून दिनाङ्के एयर इण्डिया-संस्थायाः लण्डन्-नगरं प्रति गच्छन्त्याः ए.आइ भूमि। एयर इण्डिया-सीईओ विल्सन कैम्पबेल्, नागरिक विमानन मन्त्रालयस्य, नागरिक विमाननमन्त्रालयस्य,भारतीयविमानस्थानक प्राधिकरणस्य, विमानस्थानकानाम् आर्थिकनियामक प्राधिकरणस्य, नागरिकविमाननसुरक्षाब्यूरो च शीर्षाधिकारिभिः सह प्यानलस्य समक्षं उपस्थितः। इण्डिगो, अकासा एयर इत्यादीनां प्रमुखनिजी विमान कम्पनीनां प्रतिनिधिः अपि उपस्थिताः आसन्, यत्र सांसदाः विमाननअधिकारिणः, संचालकाः च सुरक्षा, उत्तरदायित्वं, आपत्कालीनप्रतिक्रियाप्रणालीनां विषये प्रश्नान् पृष्टवन्तः। भाजपा सांसद जगदम्बिका पाल ने कि कहा इदानीं भाजपा सांसद जगदम्बिका पालः अवदत् यत् पीएसी-समागमे वायुसुरक्षायाः विषये सर्वाधिकं चर्चा अभवत्। पालः अपि अवदत् यत् सभायां वयं बौद्धपरिपथस्य विषये चर्चां कृतवन्तः। बौद्धधर्मे महत्त्वपूर्ण स्थानानि सन्ति। बौद्धधर्मसम्बद्धाः सर्वे देशाः स्थानानि च सम्बद्धानि भविष्यन्ति। विमान भाडावृद्धेः विषये अपि चर्चा अभवत्, विशेषतः पहलगाम-आतज्र्-आक्रमणस्य अनन्तरं महाकुम्भ-समये च… वायु-सुरक्षा-विषयः सर्वाधिकं चर्चां कृतवान्… अहमदाबाद-विमान दुर्घटनायाः कृष्णपेटी अद्यापि अन्वेषणस्य अधीनम् अस्ति, तथा च ड्रीमलाइनर्-विमानं सुरक्षिततमेषु विमानेषु अन्यतमम् इति मन्यते। एएआईएम प्रारम्भिक प्रतिवेदनं प्रस्तौति
विमानदुर्घटना अन्वेषणब्यूरो (एएआईबी) नागरिक विमानमन्त्रालयाय अन्येभ्यः प्राधिकारिभ्यः च स्वस्य प्रारम्भिक प्रतिवेदनं प्रदत्तवान्। सूत्रानुसारं कृष्णपेटीषु एकस्मात् क्रैश प्रोटेक्शन मॉड्यूल् पुनः प्राप्तं कृत्वा दिल्ली-नगरस्य एएआईबी-प्रयोगशालायां जूनमासस्य २५ दिनाङ्के सफलतया आँकडानां डाउनलोड् कृतम् अस्ति। तस्य आँकडानां पुष्ट्यर्थं ‘गोल्डन् चेसिस’ इति समानस्य यूनिट् इत्यस्य उपयोगः कृतः