बुलडोजरः ४० बीघा-भूमे: अवैध-प्लॉटिङ्ग्-द्वारा धावितवान्-पीडीए-संस्थायाः कार्यवाही कृता, जनान् भूमिक्रयण पूर्वं तस्य अन्वेषणं कर्तुं पृष्टवान्

प्रयागराज:। वार्ताहर:। प्रयागराज-नगरे अवैध-साजिश-विरुद्धं पीडीए निरन्तरं कार्यवाही कुर्वती अस्ति । मंगलवासरे अपि प्रयागराजविकासप्राधिकरणेन कोइल्हा, जीटी रोड् इत्यत्र ४० बीघाभूमौ कृतं अवैधं प्लाटिङ्गं बुलडोजरं चालयित्वा ध्वस्तं कृतम्। अस्मात् पूर्वमपि प्राधिकरणं निरन्तरं कार्यं कुर्वन् आसीत्। पीडीए निरन्तरं जनान् चेतयति यत् अवैध-प्लॉटिङ्ग्-रूपेण भूमिं क्रेतुं पूर्वं तस्याः निरीक्षणं करणीयम्। येन अवैधनिर्माणविरुद्धं कार्यं परिहर्तुं शक्यते। विभिन्नेषु आर-आरजी-सङ्ख्यासु कृता कार्यवाही मंगलवासरे प्रयागराजविकासप्राधिकरणेन कृतस्य कार्यवाहीकाले ८६, ८७, ८९, ८८,९४, ७३ मौजा च भिन्न-भिन्न-आरआरजी-सङ्ख्यायां ४० बीघा-क्षेत्रे कृतस्य अवैध-प्लाटिंग्-विरुद्धं बुलडोजरं चालयित्वा साजिशस्य भित्तिसीमा ध्वस्तं कृतम् अस्मिन् काले पीडीए-अधिकारिभिः सह सम्बन्धित पुलिस स्थानस्य अधिकारिणः, कर्मचारी च उपस्थिताः आसन्। अस्य विषये पीडीए-अधिकारिणः अवदन् यत् भविष्ये अपि एतादृशी कार्यवाही निरन्तरं भविष्यति। नगरस्य अनेक क्षेत्रेषु अवैध-षड्यंत्रं निरन्तरं क्रियते। जनाः तादृशानां जनानां जाले फसन्ति, भूखण्डान् क्रीणन्ति च। यत्र भूखण्डं क्रेतुं पूर्वं जनाः तस्य वास्तविकं स्थितिं पीडीए इत्यस्मात् ज्ञातव्याः। येन सामान्य जनाः न्यूनतमं हानिं प्राप्नुयुः।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page