
प्रयागराज:/दिल्ली। आनन्द शुक्ल:। देशस्य विपक्षदलाः गतराज्यसभायां लोकसभानिर्वाचने च यत् पराजयं प्राप्तवन्तः तत् पचयितुं असमर्थाः सन्ति। अस्याः पराजयस्य दोषं निर्वाचन आयोगं दत्त्वा विपक्षदलाः कोऽपि शिलाखण्डं न त्यक्तवन्तः। एतदर्थं विपक्षदलैः सर्वविधाः युक्तयः प्रयुक्ताः। तदपि निर्वाचनपराजयानां श्रृङ्खला स्थगितुं न शक्तवती। अधुना बिहारे मतदातासूचिकायाः पुनर्निरीक्षणविषये नूतनः विवादः प्रचलति। विपक्षदलाः तत् भाजपायाः युक्तिः इति वदन्ति, येन लक्षशः मतदातारः मतदानात् वंचिताः भवन्ति। पूर्वं अपि विपक्षदलैः विधानसभा-लोकसभानिर्वाचने अपि एतादृशं कोलाहलं कर्तुं प्रयत्नः कृतः आसीत्। अस्य कृते निर्वाचनआयोगस्य लक्ष्यं कृतम्। मतदाताः वास्तविकभूविषयेषु निर्वाचनं युद्धं कर्तुं स्थाने एतादृशेन छलेन विपक्षदलान् अङ्गीकृत्य कोऽपि शिलाखण्डं न त्यक्तवन्तः। वर्तमानः विषयः अपि किञ्चित् तथैव अस्ति। अस्य विषये बिहार निर्वाचने निर्वाचनआयोगस्य विषये प्रश्नाः उत्थापिताः सन्ति। भाजपायाः सह सङ्गतिं कृत्वा षड्यंत्रम् इति उच्यते। यत्र निर्वाचन आयोगेन किमपि न कृतम्, यस्मात् कारणात् विपक्ष दलाः दुःखिताः सन्ति। आयोगः संविधानस्य परिधि मध्ये स्थित्वा बिहारे निर्वाचनस्य सज्जतां कुर्वन् अस्ति।
बिहार विधान सभा निर्वाचनात् पूर्वं निर्वाचन आयोगस्य विशेष प्रक्रियायाः संक्षेपेण इति कथ्यते। वस्तुतः स्वतन्त्रस्य निष्पक्षस्य च निर्वाचनस्य कृते मतदातासूचीं कस्यापि निर्वाचनात् पूर्वं अद्यतनं भवति, यत् सामान्य प्रक्रिया अस्ति, परन्तु अस्मिन् समये निर्वाचन आयोगेन मतदातासूचिकायाः विशेषं गहनसमीक्षां जुलैमासस्य प्रथमदिनात् आरब्धम् अस्ति।विपक्षः अस्य विषये प्रश्नान् उत्थापयति, अभिप्रायस्य विषये शज्रं कुर्वन् अस्ति। निर्वाचन आयोगस्य तर्कः अस्ति यत् बिहारे मतदाता सूचिकायाः गम्भीर समीक्षायाः अन्तिमा एतादृशी प्रक्रिया २००३ तमे वर्षे कृता आसीत्, ततः परं न अभवत्। अतः एषः अभियानः आवश्यकः अस्ति। समीक्षायै निर्वाचन आयोगेन मतदातानां कृते एकं प्रपत्रं सज्जीकृतम् अस्ति, ये मतदातारः २००३ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनस्य मतदातासूचौ समाविष्टाः आसन्, तेषां केवलं एतत् अर्थात् गणनाप्रपत्रं पूरयित्वा प्रस्तुतं कर्तव्यम् अस्ति। तेषां किमपि प्रमाणं न दातव्यं भविष्यति। बिहारे एतादृशाः मतदातारः ४.९६ कोटिः सन्ति। निर्वाचन आयोगेन २००३ तमे वर्षस्य एषा मतदातासूची स्वस्य जालपुटे स्थापिता अस्ति । सम्पूर्णः कोलाहलः २००३ तमे वर्षस्य अनन्तरं मतदातानां जनानां प्रमाणं याचयितुम् अस्ति।
निर्वाचन आयोगस्य अनुसारं १९८७ तमस्य वर्षस्य जुलैमासस्य १ दिनाज्रत् पूर्वं जन्म प्राप्य ये नागरिकाः २००३ तमे वर्षे मतदातासूचौ न आसन्, तेषां जन्मतिथिं जन्मस्थानस्य च प्रमाणं दातव्यं भविष्यति। अद्यत्वे एतादृशाः सर्वे मतदाताः ३८ वर्षाणि वा अधिकानि वा भविष्यन्ति। १९८७ तमस्य वर्षस्य जुलै-मासस्य १ दिनाज्र्तः २००४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २ दिनाज्र् पर्यन्तं जन्म प्राप्यमाणानां कृते स्वजन्मतिथिं जन्म स्थानञ्च प्रमाणं दातव्यं भविष्यति, तेषां मातापितृणां एकस्य जन्मतिथिं जन्मस्थानं च दातव्यं भविष्यति एते सर्वे जनाः अद्य २१ तः ३८ वर्षाणां मध्ये भविष्यन्ति। एतदतिरिक्तं २००४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २ दिनाज्रत् परं जन्म प्राप्य माणानां नागरिकानां जन्मतिथिं जन्मस्थानं च, मातापितृद्वयस्य जन्मतिथिं जन्मस्थानं च प्रमाणं दातव्यं भविष्यति एतेषां प्रमाणानां आग्रहात् एव सम्पूर्णः विवादः उत्पन्नः यत् एतानि प्रमाणानि कुतः एतावता शीघ्रमेव आनेतव्यानि इति। विपक्षः, अनेके नागरिकसङ्गठनानि च एतान् प्रश्नान् उत्थापितवन्तः। आयोगस्य मते २००३ तमे वर्षस्य अनन्तरं गत २२ वर्षेषु द्रुतगत्या नगरीकरणं जातम् अर्थात् जनाः ग्रामात् नगरेषु गतवन्तः, प्रवासः च अत्यन्तं तीव्रगत्या वर्धितः बिहारतः जनाः अन्यराज्येषु गतवन्तः, अन्यराज्येभ्यः जनाः बिहारं प्रति आगताः। १८ वर्षाणि पूर्णानि कृत्वा बहवः नागरिकाः नूतनाः मतदाताः अभवन्। अनेकमतदातृणां मृत्युसूचना अद्यतनं न कृता। सर्वाधिक महत्त्वपूर्णं तु अन्यदेशेभ्यः अवैधप्रवासिनः मतदाता सूचिकातः पृथक् कर्तुं आवश्यकम्। जन्म प्रमाणपत्र, पासपोर्ट, उच्च विद्यालय प्रमाण पत्र, स्थायी निवास प्रमाण पत्र, वन अधिकार प्रमाण पत्र, जाति प्रमाण पत्र, एनआरसी परिवार पञ्जिकायां नाम, भूमिः वा आवास विनियोग पत्रे, केन्द्रीयस्य वा राज्यसर्वकारस्य कर्मचारी वा पेन्शनभोगी, सर्वकारीयस्य वा बैंकस्य वा डाकघरस्य वा एलआईसी अथवा सर्वकारी कम्पनी परिचयपत्रे वा प्रमाणपत्रे वा कोऽपि परिचयपत्रः, एतेषु कश्चन अपि अनिवार्यः अस्ति। निर्वाचन आयोगस्य मते एषा सूची पूर्णा नास्ति। अर्थात् केचन अधिकाः दस्तावेजाः अपि ज्ञातुं शक्यन्ते।
निर्वाचन आयोगस्य अनुसारं बूथस्तरस्य अधिकारिणः २५ जुलैपर्यन्तं द्वारे द्वारे गत्वा गणनाप्रपत्रेषु एतानि विवरणानि संग्रहयिष्यन्ति। मतदातासूचिकायाः मसौदा अगस्तमासस्य प्रथमदिनाङ्के प्रकाशितः भविष्यति, यदि कस्यचित् आक्षेपः अस्ति तर्हि दावानां आक्षेपाणां च कृते १ सितम्बरपर्यन्तं समयः प्राप्स्यति। अन्तिममतदातासूची ३० सितम्बर् दिनाङ्के प्रकाशिता भविष्यति।विपक्षदलानां तर्कः अस्ति यत् एतत् सर्वं कार्यं त्वरितरूपेण क्रियते, यस्य कारणात् लक्षशः वास्तविकमतदातारः अपि सूचीतः बहिः भविष्यन्ति। २६ जुलैपर्यन्तं सर्वेषां कृते स्वस्य मातापितृणां वा जन्मतिथिस्य जन्मस्थानस्य वा प्रमाणं संग्रहीतुं न शक्यते।एतदपि तर्कः अस्ति यत् निर्वाचनआयोगः अस्मिन् बहाने बिहारे राष्ट्रिय नागरिक पञ्जीकरणं (एनआरसी) आनेतुं प्रयतते। २००३ वर्षस्य अनन्तरं पञ्जीकृतानां सर्वेषां मतदातानां स्थितिविषये प्रश्नाः उत्थापिताः सन्ति।अस्य आधारेण २००३ तः २०२४ पर्यन्तं आयोजितेषु निर्वाचनेषु प्रश्नः न भविष्यति वा इति प्रश्नः उत्थापितः अस्ति। तत्सह निर्वाचनआयोगः एताः सर्वाः आशज्रः निराकरोति, स्वतन्त्रस्य निष्पक्षस्य च निर्वाचनस्य कृते आवश्यकं वदति। एतत् प्रथमवारं न यत् विपक्षदलैः निर्वाचनआयोगं निर्वाचनराजनीत्यां कर्षयितुं प्रयत्नः कृतः, अतः पूर्वमपि निर्वाचनपराजयस्य दोषं निर्वाचनआयोगं दातुं प्रयत्नाः कृताः।महाराष्ट्र-हरियाणा-निर्वाचनेभाजपा-पक्षस्यविजयानन्तरं ईवीएम-विषये प्रश्नाः उत्पन्नाः। राहुलगान्धीतः आरभ्य शरदपवारः, उद्धवठाकरे च सर्वे इ.वी.एम. अस्मात् पराजयात् पाठं ज्ञात्वा देशस्य मतदातानां नाडीं अवगन्तुं स्थाने विपक्षदलैः ईवीएम-इत्यस्य स्थाने मतपेटिकाद्वारा निर्वाचनं करणीयम् इति आग्रहः कृतः। सर्वोच्चन्यायालये एषः विषयः प्राप्तः, परन्तु न्यायालयेन ईवीएम-प्रतिबन्धस्य आग्रहः अङ्गीकृतः। सर्वोच्चन्यायालयेन उक्तं यत्, यदा भवान् निर्वाचने विजयं प्राप्नोति तदा ईवीएम-इत्यस्य छेदनं न भवति, परन्तु यदा भवान् निर्वाचने पराजितः भवति तदा ईवीएम-इत्यस्य छेदनं भवति। एतत् न सम्यक्। विपक्षदलैः अवगन्तव्यं भविष्यति यत् ते देशस्य सामान्यजनैः सह सम्बद्धं विकासस्य भ्रष्टाचारस्य च कार्यसूचीं निर्धारयन्ति तदा एव सत्तां प्राप्नुयुः। केवलं भाजपायाः निर्वाचनआयोगस्य च दोषं दत्त्वा मतदाताः प्रभाविताः न भविष्यन्ति।