
नवदेहली। पाकिस्तानस्य पूर्वविदेशमन्त्री जनपक्षस्य अध्यक्षः बिलावल भुट्टोः शुक्रवासरे अवदत् यत् जैश-ए-महम्मदस्य प्रमुखस्य मसूद-अजहरस्य स्थानं पाकिस्तानं न जानाति। यदि भारतं अजहरः पाकिस्तान देशे अस्ति इति सूचनां ददाति तर्हि पाकिस्तानः तं गृहीतुं प्रसन्नः भविष्यति। मसूद अजहरः भारते २००१ तमे वर्षे संसद प्रहारः, २६/११ मुम्बई-आक्रमणं, २०१६ तमे वर्षे पठानकोट्-आक्रमणं, २०१९ तमे वर्षे पुलवामा-आक्रमणं च इत्यादिषु आतज्र्वादीनाम् आक्रमणेषु संलग्नः अस्ति। संयुक्तराष्ट्रसङ्घः २०१९ तमे वर्षे वैश्विक आतज्र्वादी इति घोषितवान्। अलजजीरा इत्यस्मै दत्तसाक्षात्कारे बिलावलः अवदत्-लश्कर-ए-तैबा-प्रमुखः हाफिज सईदः स्वतन्त्रः नास्ति। हाफिज सईदः स्वतन्त्रः इति दोषः, सः पाकिस्तानस्य निग्रहे अस्ति। बिलावलः अवदत्-अजहरः सम्भवतः अफगानिस्तान देशे एव भविष्यति बिलावलः अपि अवदत् – मसूद अजहरस्य विषये वयं न जानीमः यत् सः कुत्र अस्ति। वयं मन्यामहे यत् सः अफगानिस्तानदेशे एव भवेत्। यदि भारतसर्वकारः अस्मान् सूचनां ददाति यत् अजहरः पाकिस्ताने अस्ति तर्हि वयं तं गृहीतुं सज्जाः स्मः। परन्तु भारतं एतत् न करोति’ इति आतज्र्वादं निवारयितुं देशाः परस्परं सूचनां साझां कुर्वन्ति इति अपि सः अवदत्। लण्डन्, न्यूयोर्क, पाकिस्तानदेशेषु आक्रमणानि निवारयितुं वयं एतत् कृतवन्तः। यदि मसूद अजहरः अफगानिस्तानदेशे अस्ति तर्हि नाटो-सङ्घः अपि तं तत्र ग्रहीतुं न शक्तवान्। पाकिस्तानस्य तत्र गत्वा एतत् कर्तुं न शक्यते। बिलावलस्य एतत् वक्तव्यं तस्मिन् समये आगतं यदा मासद्वयात् पूर्वं भारतेन पाकिस्ताने आतज्र्वादीनां निगूढस्थानानि ऑपरेशन सिन्दूर इत्यत्र नष्टानि आसन्। अस्मिन् आक्रमणे मसूद अजहरस्य परिवारस्य १० सदस्याः ४ सहकारिणः च मारिताः मीडिया-सञ्चारमाध्यमानां समाचारानुसारं मसूद अजहरः अस्य अनन्तरं वक्तव्यं प्रकाशितवान् आसीत्, अहमपि मृतः स्याम् इति भाग्यशाली स्याम् इति उक्तवान् आसीत्। येषु मृताः तेषु तस्य अग्रजः तस्याः पतिः च मसूद अजहरस्य भ्राता तस्य पत्नी च मसूदस्य भगिनी तस्याः पञ्च बालकाः च आसन्।आतज्र्वादी मसूदस्य निकटसहकारिणः त्रयः अपि मारिताः इति अपि वक्तव्ये उक्तम्। एतेषां अतिरिक्तं एकस्य सहचरस्य माता अपि मृता।२००१ तमे वर्षे संसद-आक्रमणस्य मास्टरमाइण्ड् अजहरः अस्ति। एतदतिरिक्तं २०१६ तमे वर्षे पठानकोट-आक्रमणे अपि सः सम्बद्धः आसीत्। अस्मिन् प्रकरणे दिल्लीपुलिसस्य आरोपपत्रानुसारं मसूदः जैश-ए-मोहम्मदस्य कार्यकर्तारं भारते आक्रमणं कर्तुं प्रयुक्तवान् सः २००५ तमे वर्षे अयोध्यायां रामजन्म भूमिं, २०१९ तमे वर्षे पुलवामानगरे सीआरपीएफसैनिकानाम् उपरि अपि आक्रमणं कृतवान् एतदतिरिक्तं २०१६ तमे वर्षे उरी-आक्रमणस्य, अफगानिस्तानस्य मजार-ए-शरीफ-नगरस्य भारतीय-वाणिज्यदूतावासस्य आक्रमणस्य च उत्तरदायी मसूदः अस्ति ।
अजहरः अलकायदा-प्रमुखस्य ओसामा बिन् लादेनस्य, तालिबान्-संस्थापकस्य मुल्ला उमरस्य च समीपस्थः आसीत् ।
मसूद अजहरः प्रथमवारं १९९४ तमे वर्षे भारतम् आगतः
मसूद अजहरः बाङ्गलादेशात् विमानं आरुह्य प्रथमवारं ढाकातः २९ जनवरी १९९४ दिनाङ्के दिल्लीनगरं प्राप्तवान् । १९९४ तमे वर्षे अजहरः नकलीपरिचयं कृत्वा श्रीनगरं प्रविष्टवान् । तस्य उद्देश्यं हरकत-उल-जिहाद-अल्-इस्लामी-हरकत-उल-मुजाहिदीन्-समूहयोः मध्ये तनावस्य न्यूनीकरणम् आसीत् एतस्मिन्नन्तरे आतज्र्वादीकार्येषु संलग्नः इति कारणेन भारतेन अनन्तनागतः तं गृहीतवान् । अजहरः तदा उक्तवान् आसीत् – कश्मीरस्य मुक्तिं कर्तुं १२ देशेभ्यः इस्लामस्य सैनिकाः आगताः। वयं भवतः कार्बाइनस्य उत्तरं रॉकेट-प्रक्षेपकेन दास्यामः।
चतुर्वर्षेभ्यः अनन्तरं १९९५ तमे वर्षे जुलैमासे जम्मू-कश्मीरे षट् विदेशीयाः पर्यटकाः अपहृताः । अपहरणकर्तारः पर्यटकानाम् विनिमयरूपेण मसूद अजहरस्य मुक्तिं आग्रहं कृतवन्तः। इदानीं अगस्तमासे द्वौ पर्यटकौ अपहर्तृणां निग्रहात् पलायितुं समर्थाै अभवताम् । परन्तु शेषस्य विषये कोऽपि सूचना न प्राप्यते स्म । १९९९ तमे वर्षे डिसेम्बर्-मासस्य २४ दिनाङ्के काठमाण्डूतः दिल्लीं प्रति आगच्छन्तं भारतीयविमानं अजहरस्य भ्रातुः अन्यैः आतज्र्वादिभिः अपहृतम् । ते तत् अफगानिस्तानदेशस्य कन्दहारनगरं नीतवन्तः, यत्र तस्मिन् समये तालिबान्-सङ्घस्य शासनम् आसीत् । विमाने कारागारं गतानां जनानां विनिमयरूपेण मसूद अजहरसहिताः त्रयः आतज्र्वादिनः मुक्ताः अभवन् । आग्रहः कृतः आसीत् ।
आतज्र्वादिनः आग्रहः पूर्णः अभवत्, मसूदः मुक्तः च अभवत् । तदनन्तरं सः पाकिस्तानदेशं प्रति पलायितवान् । चीनसर्वकारेण मसूदं संयुक्तराष्ट्रसङ्घस्य अनुसूचितसङ्घस्य वैश्विक आतज्र्वादी इति घोषितस्य अनेकवारं उद्धारितम् अस्ति। २००९ तमे वर्षे प्रथमवारं अजहरस्य वैश्विक आतज्र्वादिनः सूचीयां समावेशस्य प्रस्तावः आगतः । ततः क्रमशः ४ वारं चीनदेशः प्रमाणस्य अभावं उद्धृत्य प्रस्तावं पारितं न कृतवान् ।
२०१९ तमे वर्षे वैश्विक आतज्र्वादी इति घोषितः
२०१६ तमस्य वर्षस्य अक्टोबर्-मासे चीनदेशः भारतस्य प्रस्तावस्य विरुद्धं गत्वा ळर्एण्-मध्ये अजहरं रक्षितवान् । तदनन्तरं २०१७ तमे वर्षे अमेरिकादेशेन अजहरं संयुक्तराष्ट्रसङ्घस्य आतज्र्वादी इति घोषयितुं आग्रहः उत्थापितः, परन्तु चीनदेशः पुनः मार्गे आगतवान् । अन्ते मेमासे चीनदेशेन एतत् बाधकं दूरीकृत्य संयुक्तराष्ट्रसङ्घस्य अनुसूचितसङ्घटनेन २०१९ तमे वर्षे मसूद अजहरं वैश्विक आतज्र्वादी इति घोषितम् ।